Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 153

  1 [य]
      अनर्थानाम अधिष्ठानम उक्तॊ लॊभः पितामह
      अज्ञानम अपि वै तात शरॊतुम इच्छामि तत्त्वतः
  2 [भ]
      करॊति पापं यॊ ऽजञानान नात्मनॊ वेत्ति च कषमम
      परद्वेष्टि साधुवृत्तांश च स लॊकस्यैति वाच्यताम
  3 अज्ञानान निरयं याति तथाज्ञानेन दुर्गतिम
      अज्ञानात कलेशम आप्नॊति तथापत्सु निमज्जति
  4 [य]
      अज्ञानस्य परवृत्तिं च सथानं वृद्धिं कषयॊदयौ
      मूलं यॊगं गतिं कालं कारणं हेतुम एव च
  5 शरॊतुम इच्छामि तत्त्वेन यथावद इह पार्थिव
      अज्ञानप्रभवं हीदं यद दुःखम उपलभ्यते
  6 [भ]
      रागॊ दवेषस तथा मॊहॊ हर्षः शॊकॊ ऽभिमानिता
      कामः करॊधश च दर्पश च तन्द्रीर आलस्यम एव च
  7 इच्छा दवेषस तथा तापः परवृद्ध्य उपतापिता
      अज्ञानम एतन निर्दिष्टं पापानां चैव याः करियाः
  8 एतया या परवृत्तिश च वृद्ध्यादीन यांश च पृच्छसि
      विस्तरेण महाबाहॊ शृणु तच च विशां पते
  9 उभाव एतौ समफलौ समदॊषौ च भारत
      अज्ञानं चातिलॊभश चाप्य एकं जानीहि पार्थिव
  10 लॊभप्रभवम अज्ञानं वृद्धं भूयः परवर्धते
     सथाने सथानं कषये कषैण्यम उपैति विविधां गतिम
 11 मूलं लॊभस्य महतः कालात्म गतिर एव च
     छिन्ने ऽचछिन्ने तथा लॊभे कारणं काल एव हि
 12 तस्याज्ञानात तु लॊभॊ हि लॊभाद अज्ञानम एव च
     सर्वे दॊषास तथा लॊभात तस्माल लॊभं विवर्जयेत
 13 जनकॊ युवनाश्वश च वृषादर्भिः परसेनजित
     लॊभक्षयाद दिवं पराप्तास तथैवान्ये जनाधिपाः
 14 परत्यक्षं तु कुरुश्रेष्ठ तयज लॊभम इहात्मना
     तयक्त्वा लॊभं सुखं लॊके परेत्य चानुचरिष्यसि
  1 [y]
      anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha
      ajñānam api vai tāta śrotum icchāmi tattvataḥ
  2 [bh]
      karoti pāpaṃ yo 'jñānān nātmano vetti ca kṣamam
      pradveṣṭi sādhuvṛttāṃś ca sa lokasyaiti vācyatām
  3 ajñānān nirayaṃ yāti tathājñānena durgatim
      ajñānāt kleśam āpnoti tathāpatsu nimajjati
  4 [y]
      ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau
      mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca
  5 śrotum icchāmi tattvena yathāvad iha pārthiva
      ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate
  6 [bh]
      rāgo dveṣas tathā moho harṣaḥ śoko 'bhimānitā
      kāmaḥ krodhaś ca darpaś ca tandrīr ālasyam eva ca
  7 icchā dveṣas tathā tāpaḥ paravṛddhy upatāpitā
      ajñānam etan nirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ
  8 etayā yā pravṛttiś ca vṛddhyādīn yāṃś ca pṛcchasi
      vistareṇa mahābāho śṛṇu tac ca viśāṃ pate
  9 ubhāv etau samaphalau samadoṣau ca bhārata
      ajñānaṃ cātilobhaś cāpy ekaṃ jānīhi pārthiva
  10 lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate
     sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim
 11 mūlaṃ lobhasya mahataḥ kālātma gatir eva ca
     chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi
 12 tasyājñānāt tu lobho hi lobhād ajñānam eva ca
     sarve doṣās tathā lobhāt tasmāl lobhaṃ vivarjayet
 13 janako yuvanāśvaś ca vṛṣādarbhiḥ prasenajit
     lobhakṣayād divaṃ prāptās tathaivānye janādhipāḥ
 14 pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā
     tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi


Next: Chapter 154