Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 75

  1 यॊगक्षेमॊ हि राष्ट्रस्य राजन्यायत्त उच्यते
      यॊगक्षेमश च राज्ञॊ ऽपि समायत्त पुरॊहिते
  2 यतादृष्टं भयं बरह्म परजानां शमयत्य उत
      दृष्टं च राजा बाहुभ्यां तद राष्ट्रं सुखम एधते
  3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      मुचुकुन्दस्य संवादं राज्ञॊ वैश्रवणस्य च
  4 मुचुकुन्दॊ विजित्येमां पृथिवीं पृथिवीपतिः
      जिज्ञासमानः सवबलम अभ्ययाद अलकाधिपम
  5 ततॊ वैश्रवणॊ राजा रक्षांसि समवासृजत
      ते बलान्य अवमृद्नन्तः पराचरंस तस्य नैरृताः
  6 स हन्यमाने सैन्त्ये सवे मुचुकुन्दॊ नराधिपः
      गर्हयाम आस विद्वांसं पुरॊहितम अरिंदमः
  7 तत उग्रं तपस तप्त्वा वसिष्ठॊ बरह्म वित तमः
      रक्षांस्य अपावधीत तत्र पन्थानं चाप्य अविन्दत
  8 ततॊ वैश्रवणॊ राजा मुचुकुन्दम अदर्शयत
      वध्यमानेषु सैन्येषु वचनं चेदम अब्रवीत
  9 तवत्तॊ हि बलिनः पूर्वे राजानः स पुरॊहिताः
      न चैवं समवर्तंस ते यथा तवम इह वर्तसे
  10 ते खल्व अपि कृतास्त्राश च बलवन्तश च भूमिपाः
     आगम्य पर्युपासन्ते माम ईशं सुखदुःखयॊः
 11 यद्य अस्ति बाहुवीर्यं ते तद दर्शयितुम अर्हसि
     किं बराह्मण बलेन तवम अति मात्रं परवर्तसे
 12 मुचुकुन्दस ततः करुद्धः परत्युवाच धनेश्वरम
     नयायपूर्वम असंरब्धम असंभ्रान्तम इदं वचः
 13 बरह्मक्षत्रम इदं सृष्टम एकयॊनिस्वयं भुवा
     पृथग बलविधानं च तल लॊकं परिरक्षति
 14 तपॊ मन्त्रबलं नित्यं बराह्मणेषु परतिष्ठितम
     अस्त्रबाहुबलं नित्यं कषत्रियेषु परतिष्ठितम
 15 ताभ्यां संभूय कर्तव्यं परजानां परिपालनम
     तथा च मां परवर्तन्तं गर्हयस्य अलकाधिप
 16 ततॊ ऽबरवीद वैश्रवणॊ राजानं स पुरॊहितम
     नाहं राज्यम अनिर्दिष्टं कस्मै चिद विदधाम्य उत
 17 नाछिन्दे चापि निर्दिष्टम इति जानीहि पार्थिव
     परशाधि पृथिवीं वीर मद्दत्ताम अखिलाम इमाम
 18 नाहं राज्यं भवद दत्तं भॊक्तुम इच्छामि पार्थिव
     बाहुवीर्यार्जितं राज्यम अश्नीयाम इति कामये
 19 ततॊ वैश्रवणॊ राजा विस्मयं परमं ययौ
     कषत्रधर्मे सथितं दृष्ट्वा मुचुकुन्दम असंभ्रमम
 20 ततॊ राजा मुचुकुन्दः सॊ ऽनवशासद वसुंधराम
     बाहुवीर्यार्जितां सम्यक कषत्रधर्मम अनुव्रतः
 21 एवं यॊ बरह्म विद राजा बरह्मपूर्वं परवर्तते
     जयत्य अविजिताम उर्वीं यशश च महद अश्नुते
 22 नित्यॊदकॊ बराह्मणः सयान नित्यशस्त्रश च कषत्रियः
     तयॊर हि सर्वम आयत्तं यत किं चिज जगती गतम
  1 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate
      yogakṣemaś ca rājño 'pi samāyatta purohite
  2 yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayaty uta
      dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate
  3 atrāpy udāharantīmam itihāsaṃ purātanam
      mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca
  4 mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ
      jijñāsamānaḥ svabalam abhyayād alakādhipam
  5 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat
      te balāny avamṛdnantaḥ prācaraṃs tasya nairṛtāḥ
  6 sa hanyamāne saintye sve mucukundo narādhipaḥ
      garhayām āsa vidvāṃsaṃ purohitam ariṃdamaḥ
  7 tata ugraṃ tapas taptvā vasiṣṭho brahma vit tamaḥ
      rakṣāṃsy apāvadhīt tatra panthānaṃ cāpy avindata
  8 tato vaiśravaṇo rājā mucukundam adarśayat
      vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt
  9 tvatto hi balinaḥ pūrve rājānaḥ sa purohitāḥ
      na caivaṃ samavartaṃs te yathā tvam iha vartase
  10 te khalv api kṛtāstrāś ca balavantaś ca bhūmipāḥ
     āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ
 11 yady asti bāhuvīryaṃ te tad darśayitum arhasi
     kiṃ brāhmaṇa balena tvam ati mātraṃ pravartase
 12 mucukundas tataḥ kruddhaḥ pratyuvāca dhaneśvaram
     nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ
 13 brahmakṣatram idaṃ sṛṣṭam ekayonisvayaṃ bhuvā
     pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati
 14 tapo mantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam
     astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam
 15 tābhyāṃ saṃbhūya kartavyaṃ prajānāṃ paripālanam
     tathā ca māṃ pravartantaṃ garhayasy alakādhipa
 16 tato 'bravīd vaiśravaṇo rājānaṃ sa purohitam
     nāhaṃ rājyam anirdiṣṭaṃ kasmai cid vidadhāmy uta
 17 nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva
     praśādhi pṛthivīṃ vīra maddattām akhilām imām
 18 nāhaṃ rājyaṃ bhavad dattaṃ bhoktum icchāmi pārthiva
     bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye
 19 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau
     kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam
 20 tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām
     bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ
 21 evaṃ yo brahma vid rājā brahmapūrvaṃ pravartate
     jayaty avijitām urvīṃ yaśaś ca mahad aśnute
 22 nityodako brāhmaṇaḥ syān nityaśastraś ca kṣatriyaḥ
     tayor hi sarvam āyattaṃ yat kiṃ cij jagatī gatam


Next: Chapter 76