Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 74

  1 राज्ञा पुरॊहितः कार्यॊ भवेद विद्वान बहुश्रुतः
      उभौ समीक्ष्य धर्मार्थाव अप्रमेयाव अनन्तरम
  2 धर्मात्मा धर्मविद येषां राज्ञां राजन पुरॊहितः
      राजा चैवं गुणॊ येषां कुशलं तेषु सर्वशः
  3 उभौ परजा वर्धयतॊ देवान पूर्वान परान पितॄन
      यौ समेयास्थितौ धर्मे शरद्धेयौ सुतपस्विनौ
  4 परस्परस्य सुहृदौ संमतौ समचेतनौ
      बरह्मक्षत्रस्य संमानात परजाः सुखम अवाप्नुयुः
  5 विमाननात तयॊर एव परजा नश्येयुर एव ह
      बरह्मक्षत्रं हि सर्वेषां धर्माणां मूलम उच्यते
  6 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      ऐल कश्यप संवादं तं निबॊध युधिष्ठिर
  7 यदा हि बरह्म परजहाति कषत्रं; कषत्रं यदा वा परजहाति बरह्म
      अन्वग बलं कतमे ऽसमिन भजन्ते; तथाबल्यं कतमे ऽसमिन वियन्ति
  8 वयृद्धं राष्ट्रं भवति कषत्रियस्य; बरह्मक्षत्रं यत्र विरुध्यते ह
      अन्वग बलं दस्यवस तद भजन्ते; ऽबल्यं तथा तत्र वियन्ति सन्तः
  9 नैषाम उक्षा वर्धते नॊत उस्रा; न गर्गरॊ मथ्यते नॊ यजन्ते
      नैषां पुत्रा वेदम अधीयते च; यदा बरह्मक्षत्रियाः संत्यजन्ति
  10 नैषाम उक्षावर्धते जातु गेहे; नाधीयते स परजा नॊ यजन्ते
     अपध्वस्ता दस्यु भूता भवन्ति; ये बराह्मणाः कषत्रियान संत्यजन्ति
 11 एतौ हि नित्यसंयुक्ताव इतरेतर धारणे
     कषत्रं हि बरह्मणॊ यॊनिर यॊनिः कषत्रस्य च दविजाः
 12 उभाव एतौ नित्यम अभिप्रपन्नौ; संप्रापतुर महतीं शरीप्रतिष्ठाम
     तयॊः संधिर भिद्यते चेत पुराणस; ततः सर्वं भवति हि संप्रमूढम
 13 नात्र पलवं लभते पारगामी; महागाधे नौर इव संप्रणुन्ना
     चातुर्वर्ण्यं भवति च संप्रमूढं; ततः परजाः कषयसंस्था भवन्ति
 14 बरह्म वृक्षॊ रक्ष्यमाणॊ मधु हेमच वर्षति
     अरक्ष्यमाणः सततम अश्रुपापं च वर्षति
 15 अब्रह्म चारी चरणाद अपेतॊ; यदा बरह्मा बरह्मणि तराणम इच्छेत
     आश्चर्यशॊ वर्षति तत्र देवस; तत्राभीक्ष्णं दुः सहाश चाविशन्ति
 16 सत्रियं हत्वा बराह्मणं वापि पापः; सभायां यत्र लभते ऽनुवादम
     राज्ञः सकाशे न बिभेति चापि; ततॊ भयं जायते कषत्रियस्य
 17 पापैः पापे करियमाणे ऽतिवेलं; ततॊ रुद्रॊ जायते देव एषः
     पापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान साध्व असाधून हिनस्ति
 18 कुतॊ रुद्रः कीदृशॊ वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम
     एतद विद्वन कश्यप मे परचक्ष्व; यतॊ रुद्रॊ जायते देव एषः
 19 आत्मा रुद्रॊ हृदये मानवानां; सवं सवं देहं परदेहं च हन्ति
     वातॊत्पातैः सदृशं रुद्रम आहुर; दावैर जीमूतैः सदृशं रूपम अस्य
 20 न वै वातं परिवृनॊति कश चिन; न जीमूतॊ वर्षति नैव दावः
     तथायुक्तॊ दृश्यते मानवेषु; कामद्वेषाद बध्यते मुच्यते च
 21 यथैक गेहे जातवेदाः परदीप्तः; कृत्स्नं गरामं परदहेत स तवरा वान
     विमॊहनं कुरुते देव एष; ततः सर्वं सपृश्यते पुण्यपापैः
 22 यदि दण्डः सपृशते पुण्यभाजं; पापैः पापे करियमाणे ऽविशेषात
     कस्य हेतॊः सुकृतं नाम कुर्याद; दुष्कृतं वा कस्य हेतॊर न कुर्यात
 23 असंत्यागात पापकृताम अपापंस; तुल्यॊ दण्डः सपृश्यते मिश्रभावात
     शुष्केणार्द्रं दह्यते मिश्रभावान; न मिश्रः सयात पापकृद्भिः कथं चित
 24 साध्व असाधून धारयतीह भूमिः; साध्व असाधूंस तापयतीह सूर्यः
     साध्व असाधून वातयतीह वायुर; आपस तथा साध्व असाधून वहन्ति
 25 एवम अस्मिन वर्तते लॊक एव; नामुत्रैवं वर्तते राजपुत्र
     परेत्यैतयॊर अन्तरवान विशेषॊ; यॊ वै पुण्यं चरते यश च पापम
 26 पुण्यस्य लॊकॊ मधुमान धृतार्चिर; हिरण्यज्यॊतिर अमृतस्य नाभिः
     तत्र परेत्य मॊदते बरह्मचारी; न तत्र मृत्युर न जरा नॊत दुःखम
 27 पापस्य लॊकॊ निरयॊ ऽपरकाशॊ; नित्यं दुःखः शॊकभूयिष्ठ एव
     तत्रात्मानं शॊचते पापकर्मा; बह्वीः समाः परपतन्न अप्रतिष्ठः
 28 मिथॊ भेदाद बराह्मणक्षत्रियाणां; परजा दुःखं दुः सहं चाविशन्ति
     एवं जञात्वा कार्य एवेह विद्वान; पुरॊहितॊ नैकविद्यॊ नृपेण
 29 तं चैवान्वभिषिच्येत तथा धर्मॊ विधीयते
     अग्र्यॊ हि बराह्मणः परॊक्तः सर्वस्यैवेह धर्मतः
 30 पूर्वं हि बराह्मणाः सृष्टा इति धर्मविदॊ विदुः
     जयेष्ठेनाभिजनेनास्य पराप्तं सर्वं यद उत्तरम
 31 तस्मान मान्यश च पूज्यश च बराह्मणः परसृताग्र भुक
     सर्वं शरेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः
 32 अवश्यम एतत कर्तव्यं राज्ञा बलवतापि हि
     बरह्म वर्धयति कषत्रं कषत्रतॊ बरह्म वर्धते
  1 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ
      ubhau samīkṣya dharmārthāv aprameyāv anantaram
  2 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ
      rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ
  3 ubhau prajā vardhayato devān pūrvān parān pitṝn
      yau sameyāsthitau dharme śraddheyau sutapasvinau
  4 parasparasya suhṛdau saṃmatau samacetanau
      brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ
  5 vimānanāt tayor eva prajā naśyeyur eva ha
      brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate
  6 atrāpy udāharantīmam itihāsaṃ purātanam
      aila kaśyapa saṃvādaṃ taṃ nibodha yudhiṣṭhira
  7 yadā hi brahma prajahāti kṣatraṃ; kṣatraṃ yadā vā prajahāti brahma
      anvag balaṃ katame 'smin bhajante; tathābalyaṃ katame 'smin viyanti
  8 vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya; brahmakṣatraṃ yatra virudhyate ha
      anvag balaṃ dasyavas tad bhajante; 'balyaṃ tathā tatra viyanti santaḥ
  9 naiṣām ukṣā vardhate nota usrā; na gargaro mathyate no yajante
      naiṣāṃ putrā vedam adhīyate ca; yadā brahmakṣatriyāḥ saṃtyajanti
  10 naiṣām ukṣāvardhate jātu gehe; nādhīyate sa prajā no yajante
     apadhvastā dasyu bhūtā bhavanti; ye brāhmaṇāḥ kṣatriyān saṃtyajanti
 11 etau hi nityasaṃyuktāv itaretara dhāraṇe
     kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ
 12 ubhāv etau nityam abhiprapannau; saṃprāpatur mahatīṃ śrīpratiṣṭhām
     tayoḥ saṃdhir bhidyate cet purāṇas; tataḥ sarvaṃ bhavati hi saṃpramūḍham
 13 nātra plavaṃ labhate pāragāmī; mahāgādhe naur iva saṃpraṇunnā
     cāturvarṇyaṃ bhavati ca saṃpramūḍhaṃ; tataḥ prajāḥ kṣayasaṃsthā bhavanti
 14 brahma vṛkṣo rakṣyamāṇo madhu hemaca varṣati
     arakṣyamāṇaḥ satatam aśrupāpaṃ ca varṣati
 15 abrahma cārī caraṇād apeto; yadā brahmā brahmaṇi trāṇam icchet
     āścaryaśo varṣati tatra devas; tatrābhīkṣṇaṃ duḥ sahāś cāviśanti
 16 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ; sabhāyāṃ yatra labhate 'nuvādam
     rājñaḥ sakāśe na bibheti cāpi; tato bhayaṃ jāyate kṣatriyasya
 17 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ; tato rudro jāyate deva eṣaḥ
     pāpaiḥ pāpāḥ saṃjanayanti rudraṃ; tataḥ sarvān sādhv asādhūn hinasti
 18 kuto rudraḥ kīdṛśo vāpi rudraḥ; sattvaiḥ sattvaṃ dṛśyate vadhyamānam
     etad vidvan kaśyapa me pracakṣva; yato rudro jāyate deva eṣaḥ
 19 ātmā rudro hṛdaye mānavānāṃ; svaṃ svaṃ dehaṃ paradehaṃ ca hanti
     vātotpātaiḥ sadṛśaṃ rudram āhur; dāvair jīmūtaiḥ sadṛśaṃ rūpam asya
 20 na vai vātaṃ parivṛnoti kaś cin; na jīmūto varṣati naiva dāvaḥ
     tathāyukto dṛśyate mānaveṣu; kāmadveṣād badhyate mucyate ca
 21 yathaika gehe jātavedāḥ pradīptaḥ; kṛtsnaṃ grāmaṃ pradahet sa tvarā vān
     vimohanaṃ kurute deva eṣa; tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ
 22 yadi daṇḍaḥ spṛśate puṇyabhājaṃ; pāpaiḥ pāpe kriyamāṇe 'viśeṣāt
     kasya hetoḥ sukṛtaṃ nāma kuryād; duṣkṛtaṃ vā kasya hetor na kuryāt
 23 asaṃtyāgāt pāpakṛtām apāpaṃs; tulyo daṇḍaḥ spṛśyate miśrabhāvāt
     śuṣkeṇārdraṃ dahyate miśrabhāvān; na miśraḥ syāt pāpakṛdbhiḥ kathaṃ cit
 24 sādhv asādhūn dhārayatīha bhūmiḥ; sādhv asādhūṃs tāpayatīha sūryaḥ
     sādhv asādhūn vātayatīha vāyur; āpas tathā sādhv asādhūn vahanti
 25 evam asmin vartate loka eva; nāmutraivaṃ vartate rājaputra
     pretyaitayor antaravān viśeṣo; yo vai puṇyaṃ carate yaś ca pāpam
 26 puṇyasya loko madhumān dhṛtārcir; hiraṇyajyotir amṛtasya nābhiḥ
     tatra pretya modate brahmacārī; na tatra mṛtyur na jarā nota duḥkham
 27 pāpasya loko nirayo 'prakāśo; nityaṃ duḥkhaḥ śokabhūyiṣṭha eva
     tatrātmānaṃ śocate pāpakarmā; bahvīḥ samāḥ prapatann apratiṣṭhaḥ
 28 mitho bhedād brāhmaṇakṣatriyāṇāṃ; prajā duḥkhaṃ duḥ sahaṃ cāviśanti
     evaṃ jñātvā kārya eveha vidvān; purohito naikavidyo nṛpeṇa
 29 taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate
     agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ
 30 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ
     jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram
 31 tasmān mānyaś ca pūjyaś ca brāhmaṇaḥ prasṛtāgra bhuk
     sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ
 32 avaśyam etat kartavyaṃ rājñā balavatāpi hi
     brahma vardhayati kṣatraṃ kṣatrato brahma vardhate


Next: Chapter 75