Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 46

  1 [युधिस्ठिर]
      किम इदं परमाश्चर्यं धयायस्य अमितविक्रम
      कच चिल लॊकत्रयस्यास्य सवस्ति लॊकपरायण
  2 चतुर्थं धयानमार्गं तवम आलम्ब्य पुरुषॊत्तम
      अपक्रान्तॊ यतॊ देव तेन मे विस्मितं मनः
  3 निगृहीतॊ हि वायुस ते पञ्च कर्मा शरीरगः
      इन्द्रियाणि च सर्वाणि मनसि सथापितानि ते
  4 इन्द्रियाणि मनश चैव बुद्धौ संवेशितानि ते
      सर्वश चैव गणॊ देवक्षेत्रज्ञे ते निवेशितः
  5 नेङ्गन्ति तव रॊमाणि सथिरा बुद्धिस तथा मनः
      सथाणुकुड्य शिला भूतॊ निरीहश चासि माधव
  6 यथा दीपॊ निवातस्थॊ निरिङ्गॊ जवलते ऽचयुत
      तथासि भगवन देव निश्चलॊ दृढनिश्चयः
  7 यदि शरॊतुम इहार्हामि न रहस्यच ते यदि
      छिन्धि मे संशयं देव परपन्नायाभियाचते
  8 तवं हि कर्ता विकर्ता च तवं कषरं चाक्षरं च हि
      अनादि निधनश चाद्यस तवम एव पुरुषॊत्तम
  9 तवत परपन्नाय भक्ताय शिरसा परणताय च
      धयानस्यास्य यथातत्त्वं बरूहि धर्मभृतां वर
  10 [वैषम्पायन]
     ततः सवगॊचरे नयस्य मनॊ बुद्धीन्द्रियाणि च
     समितपूर्वम उवाचेदं भगवान वासवानुजः
 11 शरतल्पगतॊ भीष्मः शाम्यन्न इव हुताशनः
     मां धयाति पुरुषव्याघ्रस ततॊ मे तद्गतं मनः
 12 यस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः
     न सहेद देवराजॊ ऽपि तम अस्मि मनसा गतः
 13 येनाभिद्रुत्य तरसा समस्तं राजमण्डलम
     ऊढास तिस्रः पुरा कन्यास तम अस्मि मनसा गताः
 14 तरयॊ विंशतिरात्रं यॊ यॊधयाम आस भार्गवम
     न च रामेण निस्तीर्णस तम अस्मि मनसा गतः
 15 यं गङ्गा गर्भविधिना धारयाम आस पार्थिवम
     वसिष्ठ शिष्यं तं तात मनसास्मि गतॊ नृप
 16 दिव्यास्त्राणि महातेजा यॊ धारयति बुद्धिमान
     साङ्गांश च चतुरॊ वेदांस तम अस्मि मनसा गतः
 17 रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव
     आधारं सर्वविद्यानां तम अस्मि मनसा गतः
 18 एकीकृत्येन्द्रिय गरामं मनः संयम्य मेधया
     शरणं माम उपागच्छत ततॊ मे तद्गतं मनः
 19 स हि भूतं च भव्यं च भवच च पुरुषर्षभ
     वेत्ति धर्मभृतां शरेष्ठस ततॊ मे तद्गतं मनः
 20 तस्मिन हि पुरुषव्याघ्रे कर्मभिः सवैर दिवं गते
     भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी
 21 तद युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम
     अभिगम्यॊपसंगृह्य पृच्छ यत ते मनॊगतम
 22 चातुर्वेद्यं चातुर्हॊत्रं चातुर आश्रम्यम एव च
     चातुर वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते
 23 तस्मिन्न अस्तमिते भीष्मे कौरवाणां धुरंधरे
     जञानान्य अल्पी भविष्यन्ति तस्मात तवां चॊदयाम्य अहम
 24 तच छरुत्वा वासुदेवस्य तथ्यं वचनम उत्तमम
     साश्रुकण्ठः स धर्मज्ञॊ जनार्दनम उवाच ह
 25 यद भवान आह भीष्मस्य परभावं परति माधव
     तथा तन नात्र संदेहॊ विद्यते मम मानद
 26 महाभाग्यं हि भीष्मस्य परभावश च महात्मनः
     शरुतं मया कथयतां बराह्मणानां महात्मनाम
 27 भवांश च कर्ता लॊकानां यद वरवीत्य अरु सूदन
     तथा तद अनभिध्येयं वाक्यं यादवनन्दन
 28 यतस तव अनुग्रह कृता बुद्धिस ते मयि माधव
     तवाम अग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम
 29 आवृत्ते भगवत्य अर्के स हि लॊकान गमिष्यति
     तवद्दर्शनं महाबाहॊ तस्माद अर्हति कौरवः
 30 तव हय आद्यस्य देवस्य कषरस्यैवाक्षरस्य च
     दर्शनं तस्य लाभः सयात तवं हि बरह्म मयॊ निधिः
 31 शरुत्वैतद धर्मराजस्य वचनं मधुसूदनः
     पार्श्वस्थं सात्यकिं पराह रथॊ मे युज्यताम इति
 32 सात्यकिस तूपनिष्क्रम्य केशवस्य समीपतः
     दारुकं पराह कृष्णस्य युज्यतां रथ इत्य उत
 33 स सात्यकेर आशु वचॊ निशम्य; रथॊत्तमं काञ्चनभीषिताङ्गम
     मसारगल्व अर्कमयैर विभङ्गैर; विभूषितं हेमपिनद्ध चक्रम
 34 दिवाकरांशु परभम आशु गामिनं; विचित्रनाना मणिरत्नभूषितम
     नवॊदितं सूर्यम इव परतापिनं; विचित्रतार्क्ष्य धवजिनं पताकिनम
 35 सुग्रीव सैन्यप्रमुखैर वराश्वैर; मनॊजवैः काञ्चनभूषिताङ्गैः
     सुयुक्तम आवेदयद अच्युताय; कृताञ्जलिर दारुकॊ राजसिंह
  1 [yudhisṭhira]
      kim idaṃ paramāścaryaṃ dhyāyasy amitavikrama
      kac cil lokatrayasyāsya svasti lokaparāyaṇa
  2 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama
      apakrānto yato deva tena me vismitaṃ manaḥ
  3 nigṛhīto hi vāyus te pañca karmā śarīragaḥ
      indriyāṇi ca sarvāṇi manasi sthāpitāni te
  4 indriyāṇi manaś caiva buddhau saṃveśitāni te
      sarvaś caiva gaṇo devakṣetrajñe te niveśitaḥ
  5 neṅganti tava romāṇi sthirā buddhis tathā manaḥ
      sthāṇukuḍya śilā bhūto nirīhaś cāsi mādhava
  6 yathā dīpo nivātastho niriṅgo jvalate 'cyuta
      tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ
  7 yadi śrotum ihārhāmi na rahasyaca te yadi
      chindhi me saṃśayaṃ deva prapannāyābhiyācate
  8 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi
      anādi nidhanaś cādyas tvam eva puruṣottama
  9 tvat prapannāya bhaktāya śirasā praṇatāya ca
      dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara
  10 [vaiṣampāyana]
     tataḥ svagocare nyasya mano buddhīndriyāṇi ca
     smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ
 11 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ
     māṃ dhyāti puruṣavyāghras tato me tadgataṃ manaḥ
 12 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
     na sahed devarājo 'pi tam asmi manasā gataḥ
 13 yenābhidrutya tarasā samastaṃ rājamaṇḍalam
     ūḍhās tisraḥ purā kanyās tam asmi manasā gatāḥ
 14 trayo viṃśatirātraṃ yo yodhayām āsa bhārgavam
     na ca rāmeṇa nistīrṇas tam asmi manasā gataḥ
 15 yaṃ gaṅgā garbhavidhinā dhārayām āsa pārthivam
     vasiṣṭha śiṣyaṃ taṃ tāta manasāsmi gato nṛpa
 16 divyāstrāṇi mahātejā yo dhārayati buddhimān
     sāṅgāṃś ca caturo vedāṃs tam asmi manasā gataḥ
 17 rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava
     ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ
 18 ekīkṛtyendriya grāmaṃ manaḥ saṃyamya medhayā
     śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ
 19 sa hi bhūtaṃ ca bhavyaṃ ca bhavac ca puruṣarṣabha
     vetti dharmabhṛtāṃ śreṣṭhas tato me tadgataṃ manaḥ
 20 tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate
     bhaviṣyati mahī pārtha naṣṭacandreva śarvarī
 21 tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam
     abhigamyopasaṃgṛhya pṛccha yat te manogatam
 22 cāturvedyaṃ cāturhotraṃ cātur āśramyam eva ca
     cātur varṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate
 23 tasminn astamite bhīṣme kauravāṇāṃ dhuraṃdhare
     jñānāny alpī bhaviṣyanti tasmāt tvāṃ codayāmy aham
 24 tac chrutvā vāsudevasya tathyaṃ vacanam uttamam
     sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha
 25 yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava
     tathā tan nātra saṃdeho vidyate mama mānada
 26 mahābhāgyaṃ hi bhīṣmasya prabhāvaś ca mahātmanaḥ
     śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām
 27 bhavāṃś ca kartā lokānāṃ yad vravīty aru sūdana
     tathā tad anabhidhyeyaṃ vākyaṃ yādavanandana
 28 yatas tv anugraha kṛtā buddhis te mayi mādhava
     tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam
 29 āvṛtte bhagavaty arke sa hi lokān gamiṣyati
     tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ
 30 tava hy ādyasya devasya kṣarasyaivākṣarasya ca
     darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahma mayo nidhiḥ
 31 śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ
     pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti
 32 sātyakis tūpaniṣkramya keśavasya samīpataḥ
     dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ity uta
 33 sa sātyaker āśu vaco niśamya; rathottamaṃ kāñcanabhīṣitāṅgam
     masāragalv arkamayair vibhaṅgair; vibhūṣitaṃ hemapinaddha cakram
 34 divākarāṃśu prabham āśu gāminaṃ; vicitranānā maṇiratnabhūṣitam
     navoditaṃ sūryam iva pratāpinaṃ; vicitratārkṣya dhvajinaṃ patākinam
 35 sugrīva sainyapramukhair varāśvair; manojavaiḥ kāñcanabhūṣitāṅgaiḥ
     suyuktam āvedayad acyutāya; kṛtāñjalir dāruko rājasiṃha


Next: Chapter 47