Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 45

  1 [जनमेजय]
      पराप्य राज्यं महातेजा धर्मराजॊ युधिष्ठिरः
      यद अन्यद अकरॊद विप्र तन मे वक्तुम इहार्हसि
  2 भगवान वा हृषीकेशस तरैलॊक्यस्य परॊ गुरुः
      ऋषे यद अकरॊद वीरस तच च वयाख्यातुम अर्हसि
  3 [वैषम्पायन]
      शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ
      वासुदेवं पुरस्कृत्य यद अकुर्वत पाण्डवाः
  4 पराप्य राज्यं महातेजा धर्मराजॊ युधिष्ठिरः
      चातुर्वर्ण्यं यथायॊगं सवे सवे धर्मे नयवेशयत
  5 बराह्मणानां सहस्रं च सनातकानां महात्मनाम
      सहस्रनिष्कम एकैकं वाचयाम आस पाण्डवः
  6 तथानुजीविनॊ भृत्यान संश्रितान अतिथीन अपि
      कामैः संतर्पयाम आस कृपणांस तर्ककान अपि
  7 पुरॊहिताय धौम्याय परादाद अयुतशः स गाः
      धनं सुवर्णं रजतं वासांसि विविधानि च
  8 कृपाय च महाराज गुरुवृत्तम अवर्तत
      विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः
  9 भक्षान्न पानैर विविधैर वासॊभिः शयनासनैः
      सर्वान संतॊषयाम आस संश्रितान ददतां वरः
  10 लब्धप्रशमनं कृत्वा स राजा राजसत्तम
     युयुत्सॊर धातराष्ट्रस्य पूजां चक्रे महायशाः
 11 धृतराष्ट्राय तद राज्यगान्धार्यै विदुराय च
     निवेद्य सवस्थवद राजन्न आस्ते राजा युधिष्ठिरः
 12 तथा सर्वं स नगरं परसाद्य जनमेजय
     वासुदेवं महात्मानम अभ्यगच्छत कृताञ्जलिः
 13 ततॊ महति पर्यङ्के मणिकाञ्चनभूषिते
     ददर्श कृष्णम आसीनं नीलं मेराव इवाम्बुदम
 14 जाज्वल्यमानं वपुषा दिव्याभरणभूषितम
     पीतकौशेयसंवीतं हेम्नीवॊपहितं मणिम
 15 कौस्तुभेन उरःस्थेन मणिनाभि विराजितम
     उद्यतेवॊदयं शैलं सूर्येणाप्त किरीटिनम
     नौपम्यं विद्यते यस्य तरिषु लॊकेषु किं चन
 16 सॊ ऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम
     उवाच मधुराभाषः समितपूर्वम इदं तदा
 17 सुखेन ते निशा कच चिद वयुष्टा बुद्धिमतां वर
     कच चिज जञानानि सर्वाणि परसन्नानि तवाच्युत
 18 तव हय आश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर
     वयं राज्यम अनुप्राप्ताः पृथिवी च वशे सथिता
 19 भवत्प्रसादाद भगवंस तरिलॊकगतिविक्रम
     जयः पराप्तॊ यशश चाग्र्यं न च धर्माच चयुता वयम
 20 तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम
     नॊवाच भगवान किं चिद धयानम एवान्वपद्यत
  1 [janamejaya]
      prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ
      yad anyad akarod vipra tan me vaktum ihārhasi
  2 bhagavān vā hṛṣīkeśas trailokyasya paro guruḥ
      ṛṣe yad akarod vīras tac ca vyākhyātum arhasi
  3 [vaiṣampāyana]
      śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha
      vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ
  4 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ
      cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat
  5 brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām
      sahasraniṣkam ekaikaṃ vācayām āsa pāṇḍavaḥ
  6 tathānujīvino bhṛtyān saṃśritān atithīn api
      kāmaiḥ saṃtarpayām āsa kṛpaṇāṃs tarkakān api
  7 purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ
      dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca
  8 kṛpāya ca mahārāja guruvṛttam avartata
      vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ
  9 bhakṣānna pānair vividhair vāsobhiḥ śayanāsanaiḥ
      sarvān saṃtoṣayām āsa saṃśritān dadatāṃ varaḥ
  10 labdhapraśamanaṃ kṛtvā sa rājā rājasattama
     yuyutsor dhātarāṣṭrasya pūjāṃ cakre mahāyaśāḥ
 11 dhṛtarāṣṭrāya tad rājyagāndhāryai vidurāya ca
     nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ
 12 tathā sarvaṃ sa nagaraṃ prasādya janamejaya
     vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ
 13 tato mahati paryaṅke maṇikāñcanabhūṣite
     dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāv ivāmbudam
 14 jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam
     pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim
 15 kaustubhena uraḥsthena maṇinābhi virājitam
     udyatevodayaṃ śailaṃ sūryeṇāpta kirīṭinam
     naupamyaṃ vidyate yasya triṣu lokeṣu kiṃ cana
 16 so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham
     uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā
 17 sukhena te niśā kac cid vyuṣṭā buddhimatāṃ vara
     kac cij jñānāni sarvāṇi prasannāni tavācyuta
 18 tava hy āśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara
     vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā
 19 bhavatprasādād bhagavaṃs trilokagativikrama
     jayaḥ prāpto yaśaś cāgryaṃ na ca dharmāc cyutā vayam
 20 taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram
     novāca bhagavān kiṃ cid dhyānam evānvapadyata


Next: Chapter 46