Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 12

  1 [वैषम्पायन]
      अर्जुनस्य वचॊ शरुत्वा नकुलॊ वाक्यम अब्रवीत
      राजानम अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम
  2 अनुरुध्य महाप्राज्ञॊ भरातुश चित्तम अरिंदमः
      वयूढॊरः कॊ महाबाहुस ताम्रास्यॊ मित भाषिता
  3 विशाख यूपे देवानां सर्वेषाम अग्नयश चिताः
      तस्माद विद्धि महाराज देवान कर्म पथि सथितान
  4 अनास्तिकान आस्तिकानां पराणदाः पितरश च ये
      ते ऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव
      वेदवादापविद्धांस तु तान विद्धि भृशनास्तिकान
  5 न हि वेदॊक्तम उत्सृज्य विप्रः सर्वेषु कर्मसु
      देव यानेन नाकस्य पृष्ठम आप्नॊति भारत
  6 अत्य आश्रमान अयं सर्वान इत्य आहुर वेद निश्चयाः
      बराह्मणाः शरुतिसंपन्नास तान निबॊध जनाधिप
  7 वित्तानि धर्मलब्धानि करतुमुख्येष्व अवासृजन
      कृतात्मसु महाराज स वै तयागी समृतॊ नरः
  8 अनवेक्ष्य सुखादानं तथेवॊर्ध्वं परतिष्ठितः
      आत्मत्यागी महाराज स तयागी तामसः परभॊ
  9 अनिकेतः परिपतन वृक्षमूलाश्रयॊ मुनिः
      अपाचकः सदा यॊगी स तयागी पार्थ भिक्षुकः
  10 करॊधहर्षाव अनादृत्य पैशुन्यं च विशां पते
     विप्रॊ वेदान अधीते यः स तयागी गुरु पूजकः
 11 आश्रमांस तुलया सर्वान धृतान आहुर मनीषिणः
     एकतस ते तरयॊ राजन गृहस्थाश्रम एकतः
 12 समीक्षते तु यॊ ऽरथं वै कामस्वर्गं च भारत
     अयं पन्था महर्षीणाम इयं लॊकविदां गतिः
 13 इति यः कुरुते भावं स तयागी भरतर्षभ
     न यः परित्यज्य गृहान वनम एति विमूढवत
 14 यदा कामान समीक्षेत धर्मवैतंसिकॊ ऽनृजुः
     अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराज
 15 अभिमान कृतं कर्म नैतत फलवद उच्यते
     तयागयुक्तं महाराज सर्वम एव महाफलम
 16 शमॊ दमस तपॊ दानं सत्यं शौचम अथार्जवम
     यज्ञॊ धृतिश च धर्मश च नित्यम आर्षॊ विधिः समृतः
 17 पितृदेवातिथि कृते समारम्भॊ ऽतर शस्यते
     अत्रैव हि महाराज तरिवर्गः केवलं फलम
 18 एतस्मिन वर्तमानस्य विधौ विप्रनिषेविते
     तयागिनः परकृतस्येह नॊच्छित्तिर विद्यते कव चित
 19 असृजद धि परजा राजन परजापतिर अकल्मषः
     मां यक्ष्यन्तीति शान्तात्मा यज्ञैर विविधदक्षिणैः
 20 वीरुधश चैव वृक्षांश च यज्ञार्थं च तथौषधीः
     पशूंश चैव तथा मेध्यान यज्ञार्थानि हवींषि च
 21 गृहस्थाश्रमिणस तच च यज्ञकर्म विरॊधकम
     तस्माद गार्हस्थ्यम एवेह दुष्करं दुर्लभं तथा
 22 तत संप्राप्य गृहस्था ये पशुधान्य समन्विताः
     न यजन्ते महाराज शाश्वतं तेषु किल्बिषम
 23 सवाध्याययज्ञा ऋषयॊ जञानयज्ञास तथापरे
     अथापरे महायज्ञान मनसैव वितन्वते
 24 एवं दानसमाधानं मार्गम आतिष्ठतॊ नृप
     दविजातेर बरह्मभूतस्य सपृहयन्ति दिवौकसः
 25 स रत्नानि विचित्राणि संभृतानि ततस ततः
     मखेष्व अनभिसंत्यज्य नास्तिक्यम अभिजल्पसि
     कुटुम्बम आस्थिते तयागं न पश्यामि नराधिप
 26 राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः
     य चान्ये करतवस तात बराह्मणैर अभिपूजिताः
     तैर यजस्व महाराज शक्रॊ देवपतिर यथा
 27 राज्ञः परमाददॊषेण दस्युभिः परिमुष्यताम
     अशरण्यः परजानां यः स राजा कलिर उच्यते
 28 अश्वान गाश चैव दासीश च करेणूश च सवलं कृताः
     गरामाञ जनपदांश चैव कषेत्राणि च गृहाणि च
 29 अप्रदाय दविजातिभ्यॊ मात्सर्याविष्ट चेतसः
     वयं ते राजकलयॊ भविष्यामॊ विशां पते
 30 अदातारॊ ऽशरण्याश च राजकिल्बिष भागिनः
     दुःखानाम एव भॊक्तारॊ न सुखानां कदा चन
 31 अनिष्ट्वा च महायज्ञैर अकृत्वाच पितृस्वधाम
     तीर्थेष्व अनभिसंत्यज्य परव्रजिष्यसि चेद अथ
 32 छिन्नाभ्रम इव गन्तासि विलयं मारुतेरितम
     लॊकयॊर उभयॊर भरष्टॊ हय अन्तराले वयवस्थितः
 33 अन्तर बहिश च यत किं चिन मनॊ वयासङ्ग कारकम
     परित्यज्य भवेत तयागी न यॊ हित्वा परतिष्ठते
 34 एतस्मिन वर्तमानस्य विधौ विप्रनिषेविते
     बराह्मणस्य महाराज नॊच्छित्तिर विद्यते कव चित
 35 निहत्य शत्रूंस तरसा समृद्धान; शक्रॊ यथा दैत्य बलानि संख्ये
     कः पार्थ शॊचेन निरतः सवधर्मे; पूर्वैः समृते पार्थिव शिष्टजुष्टे
 36 कषात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः परदाय
     नाकस्य पृष्ठे ऽसि नरेन्द्र गन्ता; न शॊचितव्यं भवताद्य पार्थ
  1 [vaiṣampāyana]
      arjunasya vaco śrutvā nakulo vākyam abravīt
      rājānam abhisaṃprekṣya sarvadharmabhṛtāṃ varam
  2 anurudhya mahāprājño bhrātuś cittam ariṃdamaḥ
      vyūḍhoraḥ ko mahābāhus tāmrāsyo mita bhāṣitā
  3 viśākha yūpe devānāṃ sarveṣām agnayaś citāḥ
      tasmād viddhi mahārāja devān karma pathi sthitān
  4 anāstikān āstikānāṃ prāṇadāḥ pitaraś ca ye
      te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva
      vedavādāpaviddhāṃs tu tān viddhi bhṛśanāstikān
  5 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu
      deva yānena nākasya pṛṣṭham āpnoti bhārata
  6 aty āśramān ayaṃ sarvān ity āhur veda niścayāḥ
      brāhmaṇāḥ śrutisaṃpannās tān nibodha janādhipa
  7 vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan
      kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ
  8 anavekṣya sukhādānaṃ tathevordhvaṃ pratiṣṭhitaḥ
      ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho
  9 aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ
      apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ
  10 krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate
     vipro vedān adhīte yaḥ sa tyāgī guru pūjakaḥ
 11 āśramāṃs tulayā sarvān dhṛtān āhur manīṣiṇaḥ
     ekatas te trayo rājan gṛhasthāśrama ekataḥ
 12 samīkṣate tu yo 'rthaṃ vai kāmasvargaṃ ca bhārata
     ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ
 13 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha
     na yaḥ parityajya gṛhān vanam eti vimūḍhavat
 14 yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ
     athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāj
 15 abhimāna kṛtaṃ karma naitat phalavad ucyate
     tyāgayuktaṃ mahārāja sarvam eva mahāphalam
 16 śamo damas tapo dānaṃ satyaṃ śaucam athārjavam
     yajño dhṛtiś ca dharmaś ca nityam ārṣo vidhiḥ smṛtaḥ
 17 pitṛdevātithi kṛte samārambho 'tra śasyate
     atraiva hi mahārāja trivargaḥ kevalaṃ phalam
 18 etasmin vartamānasya vidhau vipraniṣevite
     tyāginaḥ prakṛtasyeha nocchittir vidyate kva cit
 19 asṛjad dhi prajā rājan prajāpatir akalmaṣaḥ
     māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ
 20 vīrudhaś caiva vṛkṣāṃś ca yajñārthaṃ ca tathauṣadhīḥ
     paśūṃś caiva tathā medhyān yajñārthāni havīṃṣi ca
 21 gṛhasthāśramiṇas tac ca yajñakarma virodhakam
     tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā
 22 tat saṃprāpya gṛhasthā ye paśudhānya samanvitāḥ
     na yajante mahārāja śāśvataṃ teṣu kilbiṣam
 23 svādhyāyayajñā ṛṣayo jñānayajñās tathāpare
     athāpare mahāyajñān manasaiva vitanvate
 24 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa
     dvijāter brahmabhūtasya spṛhayanti divaukasaḥ
 25 sa ratnāni vicitrāṇi saṃbhṛtāni tatas tataḥ
     makheṣv anabhisaṃtyajya nāstikyam abhijalpasi
     kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa
 26 rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ
     ya cānye kratavas tāta brāhmaṇair abhipūjitāḥ
     tair yajasva mahārāja śakro devapatir yathā
 27 rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām
     aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate
 28 aśvān gāś caiva dāsīś ca kareṇūś ca svalaṃ kṛtāḥ
     grāmāñ janapadāṃś caiva kṣetrāṇi ca gṛhāṇi ca
 29 apradāya dvijātibhyo mātsaryāviṣṭa cetasaḥ
     vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate
 30 adātāro 'śaraṇyāś ca rājakilbiṣa bhāginaḥ
     duḥkhānām eva bhoktāro na sukhānāṃ kadā cana
 31 aniṣṭvā ca mahāyajñair akṛtvāca pitṛsvadhām
     tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha
 32 chinnābhram iva gantāsi vilayaṃ māruteritam
     lokayor ubhayor bhraṣṭo hy antarāle vyavasthitaḥ
 33 antar bahiś ca yat kiṃ cin mano vyāsaṅga kārakam
     parityajya bhavet tyāgī na yo hitvā pratiṣṭhate
 34 etasmin vartamānasya vidhau vipraniṣevite
     brāhmaṇasya mahārāja nocchittir vidyate kva cit
 35 nihatya śatrūṃs tarasā samṛddhān; śakro yathā daitya balāni saṃkhye
     kaḥ pārtha śocen nirataḥ svadharme; pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe
 36 kṣātreṇa dharmeṇa parākrameṇa; jitvā mahīṃ mantravidbhyaḥ pradāya
     nākasya pṛṣṭhe 'si narendra gantā; na śocitavyaṃ bhavatādya pārtha


Next: Chapter 13