Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 11

  1 [अर्जुन]
      अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
      तापसैः सह संवादं शक्रस्य भरतर्षभ
  2 के चिद गृहान परित्यज्य वनम अभ्यगमन दविजाः
      अजातश्मश्रवॊ मन्दाः कुले जाताः परवव्रजुः
  3 धर्मॊ ऽयम इति मन्वाना बरह्मचर्ये वयवस्थिताः
      तयक्त्वा गृहान पितॄंश चैव तान इन्द्रॊ ऽनवकृपायत
  4 तान आबभाषे भगवान पक्षी भूत्वा हिरन मयः
      सुदुष्करं मनुष्यैश च यत्कृतं विघसाशिभिः
  5 पुण्यं च बत कर्मैषां परशस्तं चैव जीवितम
      संसिद्धास ते गतिं मुख्यां पराप्ता धर्मपरायणाः
  6 [रसरह]
      अहॊ बतायं शकुनिर विघसाशान परशंसति
      अस्मान नूनम अयं शास्ति वयं च विघसाशिनः
  7 [षकुनि]
      नाहं युष्मान परशंसामि पङ्कदिग्धान रजस्वलान
      उच्छिष्ट भॊजिनॊ मन्दान अन्ये वै विघसाशिनः
  8 [रसयह]
      इदं शरेयॊ परम इति वयम एवाभ्युपास्महे
      शकुने बरूहि यच छरेयॊ भृशं वै शरद्दधाम ते
  9 [षकुनि]
      यदि मां नाभिशङ्कध्वं विभाज्यात्मानम आत्मना
      ततॊ ऽहं वः परवक्ष्यामि याथा तथ्यं हितं वचः
  10 [रसयह]
     शृणुमस ते वचस तात पन्थानॊ विदितास तव
     नियॊगे चैव धर्मात्मन सथातुम इच्छामि शाधि नः
 11 [षकुनि]
     चतुष पदां गौः परवरा लॊहानां काञ्चनं वरम
     शब्दानां परवरॊ मन्त्रॊ बराह्मणॊ दविपदां वरः
 12 मन्त्रायं जातकर्मादि बराह्मणस्य विधीयते
     जीवतॊ यॊ यथाकालं शमशाननिधनाद इति
 13 कर्माणि वैदिकान्य अस्य सवर्ग्यः पन्थास तव अनुत्तमः
     अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते
 14 आम्नायदृढवादीनि तथा सिद्धिर इहेष्यते
     मासार्ध मासा ऋतव आदित्य शशितारकम
 15 ईहन्ते सर्वभूतानि तद ऋतं कर्मसङ्गिनाम
     सिद्धिक्षेत्रम इदं पुण्यम अयम एवाश्रमॊ महान
 16 अथ ये कर्म निन्दन्तॊ मनुष्याः कापथं गताः
     मूढानाम अर्थहीनानां तेषाम एनस तु विद्यते
 17 देव वंशान पितृवंशान बरह्म वंशांश च शाश्वतान
     संत्यज्य मूढा वर्तन्ते ततॊ यान्त्य अश्रुती पथम
 18 एतद वॊ ऽसतु तपॊ युक्तं ददानीत्य ऋषिचॊदितम
     तस्मात तद अध्यवसतस तपस्वितप उच्यते
 19 देव वंशान पितृवंशान बरह्म वंशांश च शाश्वतान
     संविभज्य गुरॊश चर्यां तद वै दुष्करम उच्यते
 20 देवा वै दुष्करं कृत्वा विभूतिं परमां गताः
     तस्माद गार्हस्थ्यम उद्वॊढुं दुष्करं परब्रवीमि वः
 21 तपॊ शरेष्ठं परजानां हि मूलम एतन न संशयः
     कुटुम्ब विधिनानेन यस्मिन सर्वं परतिष्ठितम
 22 एतद विदुस तपॊ विप्रा दवंद्वातीता विमत्सराः
     तस्माद वनं मध्यमं च लॊकेषु तप उच्यते
 23 दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः
     सायंप्रातर विभज्यान्नं सवकुटुम्बे यथाविधि
 24 दत्त्वातिथिभ्यॊ देवैभ्यः पितृभ्यः सवजनस्य च
     अवशिष्टानि ये ऽशनाति तान आहुर विघसाशिनः
 25 तस्मात सवधर्मम आस्थाय सुव्रताः सत्यवादिनः
     लॊकस्य गुरवॊ भूत्वा ते भवन्त्य अनुपस्कृताः
 26 तरिदिवं पराप्य शक्रस्य सवर्गलॊके विमत्सराः
     वसन्ति शाश्वतीर वर्षा जना दुष्करकारिणः
 27 ततस ते तद वचॊ शरुत्वा तस्य धर्मार्थसंहितम
     उत्सृज्य नास्तिक गतिं गार्हस्थ्यं धर्मम आश्रिताः
 28 तस्मात तवम अपि दुर्धर्ष धैर्यम आलम्ब्य शाश्वतम
     परशाधि पृथिवीं कृत्स्नां हतामित्रां नरॊत्तम
  1 [arjuna]
      atraivodāharantīmam itihāsaṃ purātanam
      tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha
  2 ke cid gṛhān parityajya vanam abhyagaman dvijāḥ
      ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ
  3 dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ
      tyaktvā gṛhān pitṝṃś caiva tān indro 'nvakṛpāyata
  4 tān ābabhāṣe bhagavān pakṣī bhūtvā hiran mayaḥ
      suduṣkaraṃ manuṣyaiś ca yatkṛtaṃ vighasāśibhiḥ
  5 puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam
      saṃsiddhās te gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ
  6 [rsarah]
      aho batāyaṃ śakunir vighasāśān praśaṃsati
      asmān nūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ
  7 [ṣakuni]
      nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān
      ucchiṣṭa bhojino mandān anye vai vighasāśinaḥ
  8 [rsayah]
      idaṃ śreyo param iti vayam evābhyupāsmahe
      śakune brūhi yac chreyo bhṛśaṃ vai śraddadhāma te
  9 [ṣakuni]
      yadi māṃ nābhiśaṅkadhvaṃ vibhājyātmānam ātmanā
      tato 'haṃ vaḥ pravakṣyāmi yāthā tathyaṃ hitaṃ vacaḥ
  10 [rsayah]
     śṛṇumas te vacas tāta panthāno viditās tava
     niyoge caiva dharmātman sthātum icchāmi śādhi naḥ
 11 [ṣakuni]
     catuṣ padāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam
     śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ
 12 mantrāyaṃ jātakarmādi brāhmaṇasya vidhīyate
     jīvato yo yathākālaṃ śmaśānanidhanād iti
 13 karmāṇi vaidikāny asya svargyaḥ panthās tv anuttamaḥ
     atha sarvāṇi karmāṇi mantrasiddhāni cakṣate
 14 āmnāyadṛḍhavādīni tathā siddhir iheṣyate
     māsārdha māsā ṛtava āditya śaśitārakam
 15 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām
     siddhikṣetram idaṃ puṇyam ayam evāśramo mahān
 16 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ
     mūḍhānām arthahīnānāṃ teṣām enas tu vidyate
 17 deva vaṃśān pitṛvaṃśān brahma vaṃśāṃś ca śāśvatān
     saṃtyajya mūḍhā vartante tato yānty aśrutī patham
 18 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam
     tasmāt tad adhyavasatas tapasvitapa ucyate
 19 deva vaṃśān pitṛvaṃśān brahma vaṃśāṃś ca śāśvatān
     saṃvibhajya guroś caryāṃ tad vai duṣkaram ucyate
 20 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ
     tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ
 21 tapo śreṣṭhaṃ prajānāṃ hi mūlam etan na saṃśayaḥ
     kuṭumba vidhinānena yasmin sarvaṃ pratiṣṭhitam
 22 etad vidus tapo viprā dvaṃdvātītā vimatsarāḥ
     tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate
 23 durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ
     sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi
 24 dattvātithibhyo devaibhyaḥ pitṛbhyaḥ svajanasya ca
     avaśiṣṭāni ye 'śnāti tān āhur vighasāśinaḥ
 25 tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ
     lokasya guravo bhūtvā te bhavanty anupaskṛtāḥ
 26 tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ
     vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ
 27 tatas te tad vaco śrutvā tasya dharmārthasaṃhitam
     utsṛjya nāstika gatiṃ gārhasthyaṃ dharmam āśritāḥ
 28 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam
     praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama


Next: Chapter 12