Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 15

  1 [स]
      तथ सैन्यास तव विभॊ मद्रराजपुरस्कृताः
      पुनर अभ्यद्रवन पार्थान वेगेन महता रणे
  2 पीडितास तावकाः सर्वे परधावन्तॊ रणॊत्कटाः
      कषणेनैव च पार्थांस ते बहुत्वात समलॊडयन
  3 ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे
      निवार्यमाणा भीमेन पश्यतॊः कृष्ण पार्थयॊः
  4 ततॊ धनंजयः करुद्धाः कृपं सह पदानुगैः
      अवाकिरच छरौघेण कृतवर्माणम एव च
  5 शकुनिं सहदेवस तु सह सैन्यम अवारयत
      नकुलः पार्श्वतः सथित्वा मद्रराजम अवैक्षत
  6 दरौपदेया नरेन्द्रांश च भूयिष्ठं समवारयन
      दरॊणपुत्रं च पाञ्चाल्यः शिखाण्डी समवारयत
  7 भीमसेनस तु राजानं गदापाणिर अवारयत
      शल्यं तु सह सैन्येन कुन्तीपुत्रॊ युधिष्ठिरः
  8 ततः समभवद युद्धं संसक्तं तत्र तत्र ह
      तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम
  9 तत्र पश्यामहे कर्म शल्यस्यातिमहद रणे
      यद एकः सर्वसैन्यानि पाण्डवानाम अयुध्यत
  10 वयदृश्यत तदा शल्यॊ युधिष्ठिर समीपतः
     रणे चन्द्रसमॊ ऽभयाशे शरैश चर इव गरहः
 11 पीडयित्वा तु राजानं शरैर आशीविषॊपमैः
     अभ्यधावत पुनर भीमं शरवर्षैर अवाकिरत
 12 तस्य तल लाघवं दृष्ट्वा तथैव च कृतास्त्रताम
     अपूजयन्न अनीकानि परेषां तावकानि च
 13 पीड्यमानास तु शल्येन पाण्डवा भृशविक्षताः
     पराद्रवन्त रणं हित्वा करॊशमाने युधिष्ठिरे
 14 वध्यमानेष्व अनीकेषु मद्रराजेन पाण्डवः
     अमर्षवशम आपन्नॊ धर्मराजॊ युधिष्ठिरः
     ततः पौरुषम आस्थाय मद्रराजम अपीडयत
 15 जयॊ वास्तु वधॊ वेति कृतबुद्धिर महारथः
     समाहूयाब्रवीत सर्वान भरातॄन कृष्णं च माधवम
 16 भीष्मॊ दरॊणश च कर्णश च ये चान्ये पृथिवीक्षितः
     कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः
 17 यथाभागं यथॊत्साहं भवन्तः कृतपौरुषाः
     भागॊ ऽवशिष्ट एकॊ ऽयं मम शल्यॊ महारथः
 18 सॊ ऽहम अद्य युधा जेतुम आशंसे मद्रकेश्वरम
     तत्र यन मानसं मह्यं तत सार्वं निगदामि वः
 19 चक्ररक्षाव इमौ शूरौ मम माद्रवतीसुतौ
     अजेयौ वासवेनापि समरे वीर संमतौ
 20 साध्व इमौ मातुलं युद्धे कषत्रधर्मपुरस्कृतौ
     मदर्थं परतियुध्येतां मानार्हौ सत्यसंगरौ
 21 मां वा शल्यॊ रणे हन्ता तं वाहं भद्रम अस्तु वः
     इति सत्याम इमां वाणीं लॊकवीरा निबॊधत
 22 यॊत्स्ये ऽहं मातुलेनाद्य कषत्रधर्मेण पार्थिवाः
     सवयं समभिसंधाय विजयायेतराय वा
 23 तस्य मे ऽभयधिकं शस्त्रं सर्वॊपकरणानि च
     संयुञ्जन्तु रणे कषिप्रं शास्त्रवद रथयॊजकाः
 24 शैनेयॊ दक्षिणं चक्रं धृष्टद्युम्नस तथॊत्तरम
     पृष्ठगॊपॊ भवत्व अद्य मम पार्थॊ धनंजयः
 25 पुरःसरॊ ममाद्यास्तु भीमः शस्त्रभृतां वरः
     एवम अभ्यधिकः शल्याद भविष्यामि महामृधे
 26 एवम उक्तास तथा चक्रुः सर्वे राज्ञः परियैषिणः
     तथ परहर्षः सैन्यानां पुनर आसीत तदा नृप
 27 पाञ्चालानां सॊमकानां मत्स्यानां च विशेषतः
     परतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन
 28 ततः शङ्खांश च भेरीश च शतशश चैव पुष्करान
     अवादयन्त पाञ्चालाः सिंहनादांश च नेदिरे
 29 ते ऽभयधावन्त संरब्धा मद्रराजं तरस्विनः
     महता हर्षजेनाथ नादेन कुरुपुंगवाः
 30 हरादेन गजघण्टानां शङ्खानां निनदेन च
     तूर्यशब्देन महता नादयन्तश च मेदिनीम
 31 तान परत्यगृह्णात पुत्रस ते मद्रराजश च वीर्यवान
     महामेघान इव बहूञ शैलाव अस्तॊदयाव उभौ
 32 शल्यस तु समरश्लाघी धर्मराजम अरिंदमम
     ववर्ष शरवर्षेण वर्षेण मघवान इव
 33 तथैव कुरुराजॊ ऽपि परगृह्य रुचिरं धनुः
     दरॊणॊपदेशान विविधान दर्शयानॊ महामनाः
 34 ववर्षा शरवर्षाणि चित्रं लघु च सुष्ठु च
     न चास्य विवरं कश चिद ददर्श चरतॊ रणे
 35 ताव उभौ विविधैर बाणैस ततक्षाते परस्परम
     शार्दूलाव आमिष परेप्षू पराक्रान्ताव इवाहवे
 36 भीमस तु तव पुत्रेण रणशौण्डेन संगतः
     पाञ्चाल्यः सात्यकिश चैव माद्रीपुत्रौ च पाण्डवौ
     शकुनिप्रमुखान वीरान परत्यगृह्णन समन्ततः
 37 तद आसीत तुमुलं युद्धं पुनर एव जयैषिणाम
     तावकातां परेषां च राजन दुर्मन्त्रिते तव
 38 दुर्यॊधनस तु भीमस्य शरेणानतपर्वणा
     चिच्छेदादिश्य संग्रामे धवजं हेमविभूषितम
 39 सकिङ्किणिक जालेन महता चारुदर्शनः
     पपात रुचिरः सिंहॊ भीमसेनस्य नानदन
 40 पुनश चास्य धनुश चित्रं गजराजकरॊपमम
     कषुरेण शितधारेण परचकर्त नराधिपः
 41 सच्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव
     बिभेदॊरसि विक्रम्य स रथॊपस्थ आविशत
 42 तस्मिन मॊहम अनुप्राप्ते पुनर एव वृकॊदरः
     यन्तुर एव शिरः कायात कषुरप्रेणाहरत तदा
 43 हतसूता हयास तस्य रथम आदाय भारत
     वयद्रवन्त दिशॊ राजन हाहाकारस तदाभवत
 44 तम अभ्यधावत तराणार्थं दरॊणपुत्रॊ महारथः
     कृपश च कृतवर्मा च पुत्रं ते ऽभिपरीप्सवः
 45 तस्मिन विलुलिते सैन्ये तरस्तास तस्य पदानुगाः
     गाण्डीवधन्वा विस्फार्य धनुस तान अहनच छरैः
 46 युधिष्ठिरस तु मद्रेशम अभ्यधावद अमर्षितः
     सवयं संचॊदयन्न अश्वान दन्तवर्णान मनॊजवान
 47 तत्राद्भुतम अपश्याम कुन्तीपुत्रे युधिष्ठिरे
     पुरा भूत्वा मृदुर दान्तॊ यत तदा दारुणॊ ऽभवत
 48 विवृताक्षश च कौन्तेयॊ वेपमानश च मन्युना
     चिच्छेद यॊधान निशितैः शरैः शतसहस्रशः
 49 यां यां परत्युद्ययौ सेनां तां तां जयेष्ठः स पाण्डवः
     शरैर अपातयद राजन गिरीन वज्रैर इवॊत्तमैः
 50 साश्वसूत धवजरथान रथिनः पातयन बहून
     आक्रीडद एकॊ बलवान पवनस तॊयदान इव
 51 साश्वारॊहांश च तुरगान पत्तींश चैव सहस्रशः
     वयपॊथयत संग्रामे करुद्धॊ रुद्रः पशून इव
 52 शून्यम आयॊधनं कृत्वा शरवर्षैः समन्ततः
     अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत
 53 तस्य तच चरितं दृष्ट्वा संग्रामे भीमकर्मणः
     वित्रेसुस तावकाः सर्वे शल्यस तव एनं समभ्ययात
 54 ततस तौ तु सुसंरब्धौ परध्माप्य सलिलॊद्भवौ
     सामाहूय तदान्यॊन्यं भर्त्सयन्तौ समीयतुः
 55 शल्यस तु शरवर्षेण युधिष्ठिरम अवाकिरत
     मद्रराजं च कौन्तेयः शरवर्षैर अवाकिरत
 56 वयदृश्येतां तदा राजन कङ्कपत्रिभिर आहवे
     उद्भिन्न रुधिरौ शूरौ मद्रराजयुधिष्ठिरौ
 57 पुष्पिताव इव रेजाते वने शल्मलि किंशुका
     दीप्यामानौ महात्मानौ पराणयॊर युद्धदुर्मदौ
 58 दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस तयॊर जयम
     हत्वा मद्राधिपं पार्थॊ भॊक्ष्यते ऽदय वसुंधराम
 59 शल्यॊ वा पाण्डवं हत्वा दद्याद दुर्यॊधनाय गाम
     इतीव निश्चयॊ नाभूद यॊधानां तत्र भारत
 60 परदक्षिणम अभूत सर्वं धर्मराजस्य युध्यतः
 61 ततः शरशतं शल्यॊ मुमॊचाशु युधिष्ठिरे
     धनुश चास्य शिताग्रेण बाणेन निरकृन्तत
 62 सॊ ऽनयत कार्मुकम आदाय शल्यं शरशतैस तरिभिः
     अविध्यत कार्मुकं चास्य कषुरेण निरकृन्तत
 63 अथास्य निजघानाश्वांश चतुरॊ नतपर्वभिः
     दवाभ्याम अथ शिताग्राभ्याम उभौ च पार्ष्णिसारथी
 64 ततॊ ऽसय दीप्यमानेन पीतेन निशितेन च
     परमुखे वर्तमानस्य भल्लेनापाहरद धवजम
     ततः परभग्नं तत सैन्यं दौर्यॊधनम अरिंदम
 65 ततॊ मद्राधिपं दरौणिर अभ्यधावत तथा कृतम
     आरॊप्य चैनं सवरथं तवरमाणः परदुद्रुवे
 66 मुहूर्तम इव तौ गत्वा नर्दमाने युधिष्ठिरे
     सथित्वा ततॊ मद्रपतिर अन्यं सयन्दनम आस्थितः
 67 विधिवत कल्पितं शुभ्रं महाम्बुद निनादिनम
     सज्जयन्त्रॊपकरणं दविषतां लॊमहर्षणम
  1 [s]
      tatha sainyās tava vibho madrarājapuraskṛtāḥ
      punar abhyadravan pārthān vegena mahatā raṇe
  2 pīḍitās tāvakāḥ sarve pradhāvanto raṇotkaṭāḥ
      kṣaṇenaiva ca pārthāṃs te bahutvāt samaloḍayan
  3 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire
      nivāryamāṇā bhīmena paśyatoḥ kṛṣṇa pārthayoḥ
  4 tato dhanaṃjayaḥ kruddhāḥ kṛpaṃ saha padānugaiḥ
      avākirac charaugheṇa kṛtavarmāṇam eva ca
  5 śakuniṃ sahadevas tu saha sainyam avārayat
      nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata
  6 draupadeyā narendrāṃś ca bhūyiṣṭhaṃ samavārayan
      droṇaputraṃ ca pāñcālyaḥ śikhāṇḍī samavārayat
  7 bhīmasenas tu rājānaṃ gadāpāṇir avārayat
      śalyaṃ tu saha sainyena kuntīputro yudhiṣṭhiraḥ
  8 tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha
      tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām
  9 tatra paśyāmahe karma śalyasyātimahad raṇe
      yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata
  10 vyadṛśyata tadā śalyo yudhiṣṭhira samīpataḥ
     raṇe candrasamo 'bhyāśe śaraiś cara iva grahaḥ
 11 pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ
     abhyadhāvat punar bhīmaṃ śaravarṣair avākirat
 12 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām
     apūjayann anīkāni pareṣāṃ tāvakāni ca
 13 pīḍyamānās tu śalyena pāṇḍavā bhṛśavikṣatāḥ
     prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire
 14 vadhyamāneṣv anīkeṣu madrarājena pāṇḍavaḥ
     amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ
     tataḥ pauruṣam āsthāya madrarājam apīḍayat
 15 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ
     samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam
 16 bhīṣmo droṇaś ca karṇaś ca ye cānye pṛthivīkṣitaḥ
     kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ
 17 yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ
     bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ
 18 so 'ham adya yudhā jetum āśaṃse madrakeśvaram
     tatra yan mānasaṃ mahyaṃ tat sārvaṃ nigadāmi vaḥ
 19 cakrarakṣāv imau śūrau mama mādravatīsutau
     ajeyau vāsavenāpi samare vīra saṃmatau
 20 sādhv imau mātulaṃ yuddhe kṣatradharmapuraskṛtau
     madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau
 21 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ
     iti satyām imāṃ vāṇīṃ lokavīrā nibodhata
 22 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ
     svayaṃ samabhisaṃdhāya vijayāyetarāya vā
 23 tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca
     saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ
 24 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnas tathottaram
     pṛṣṭhagopo bhavatv adya mama pārtho dhanaṃjayaḥ
 25 puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ
     evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe
 26 evam uktās tathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ
     tatha praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa
 27 pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ
     pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan
 28 tataḥ śaṅkhāṃś ca bherīś ca śataśaś caiva puṣkarān
     avādayanta pāñcālāḥ siṃhanādāṃś ca nedire
 29 te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ
     mahatā harṣajenātha nādena kurupuṃgavāḥ
 30 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
     tūryaśabdena mahatā nādayantaś ca medinīm
 31 tān pratyagṛhṇāt putras te madrarājaś ca vīryavān
     mahāmeghān iva bahūñ śailāv astodayāv ubhau
 32 śalyas tu samaraślāghī dharmarājam ariṃdamam
     vavarṣa śaravarṣeṇa varṣeṇa maghavān iva
 33 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ
     droṇopadeśān vividhān darśayāno mahāmanāḥ
 34 vavarṣā śaravarṣāṇi citraṃ laghu ca suṣṭhu ca
     na cāsya vivaraṃ kaś cid dadarśa carato raṇe
 35 tāv ubhau vividhair bāṇais tatakṣāte parasparam
     śārdūlāv āmiṣa prepṣū parākrāntāv ivāhave
 36 bhīmas tu tava putreṇa raṇaśauṇḍena saṃgataḥ
     pāñcālyaḥ sātyakiś caiva mādrīputrau ca pāṇḍavau
     śakunipramukhān vīrān pratyagṛhṇan samantataḥ
 37 tad āsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām
     tāvakātāṃ pareṣāṃ ca rājan durmantrite tava
 38 duryodhanas tu bhīmasya śareṇānataparvaṇā
     cicchedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam
 39 sakiṅkiṇika jālena mahatā cārudarśanaḥ
     papāta ruciraḥ siṃho bhīmasenasya nānadan
 40 punaś cāsya dhanuś citraṃ gajarājakaropamam
     kṣureṇa śitadhāreṇa pracakarta narādhipaḥ
 41 sacchinnadhanvā tejasvī rathaśaktyā sutaṃ tava
     bibhedorasi vikramya sa rathopastha āviśat
 42 tasmin moham anuprāpte punar eva vṛkodaraḥ
     yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā
 43 hatasūtā hayās tasya ratham ādāya bhārata
     vyadravanta diśo rājan hāhākāras tadābhavat
 44 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ
     kṛpaś ca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ
 45 tasmin vilulite sainye trastās tasya padānugāḥ
     gāṇḍīvadhanvā visphārya dhanus tān ahanac charaiḥ
 46 yudhiṣṭhiras tu madreśam abhyadhāvad amarṣitaḥ
     svayaṃ saṃcodayann aśvān dantavarṇān manojavān
 47 tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire
     purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat
 48 vivṛtākṣaś ca kaunteyo vepamānaś ca manyunā
     ciccheda yodhān niśitaiḥ śaraiḥ śatasahasraśaḥ
 49 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ
     śarair apātayad rājan girīn vajrair ivottamaiḥ
 50 sāśvasūta dhvajarathān rathinaḥ pātayan bahūn
     ākrīḍad eko balavān pavanas toyadān iva
 51 sāśvārohāṃś ca turagān pattīṃś caiva sahasraśaḥ
     vyapothayata saṃgrāme kruddho rudraḥ paśūn iva
 52 śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ
     abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt
 53 tasya tac caritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ
     vitresus tāvakāḥ sarve śalyas tv enaṃ samabhyayāt
 54 tatas tau tu susaṃrabdhau pradhmāpya salilodbhavau
     sāmāhūya tadānyonyaṃ bhartsayantau samīyatuḥ
 55 śalyas tu śaravarṣeṇa yudhiṣṭhiram avākirat
     madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat
 56 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave
     udbhinna rudhirau śūrau madrarājayudhiṣṭhirau
 57 puṣpitāv iva rejāte vane śalmali kiṃśukā
     dīpyāmānau mahātmānau prāṇayor yuddhadurmadau
 58 dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃs tayor jayam
     hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām
 59 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām
     itīva niścayo nābhūd yodhānāṃ tatra bhārata
 60 pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ
 61 tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire
     dhanuś cāsya śitāgreṇa bāṇena nirakṛntata
 62 so 'nyat kārmukam ādāya śalyaṃ śaraśatais tribhiḥ
     avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata
 63 athāsya nijaghānāśvāṃś caturo nataparvabhiḥ
     dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī
 64 tato 'sya dīpyamānena pītena niśitena ca
     pramukhe vartamānasya bhallenāpāharad dhvajam
     tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama
 65 tato madrādhipaṃ drauṇir abhyadhāvat tathā kṛtam
     āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve
 66 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire
     sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ
 67 vidhivat kalpitaṃ śubhraṃ mahāmbuda ninādinam
     sajjayantropakaraṇaṃ dviṣatāṃ lomaharṣaṇam


Next: Chapter 16