Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 14

  1 [स]
      दुर्यॊधनॊ महाराज धृष्टद्युम्नश च पर्षतः
      चक्रतुः सुमहद युद्धां शरशक्तिसमाकुलम
  2 तयॊर आसन महाराज शरधाराः सहस्रशः
      अम्बुदानां यथाकाले जलधाराः समन्ततः
  3 राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिर आयसैः
      दरॊण हन्तारम उग्रेषुः पुनर विव्याध सप्तभिः
  4 धृष्टद्युम्नस तु समरे बलवान दृढविक्रमः
      सप्तत्या विशिखानां वै दुर्यॊधनम अपीडयत
  5 पीडितं परेक्ष्य राजानं सॊदर्या भरतर्षभ
      महत्या सेनया सार्धं परिवव्रुः सम पार्षतम
  6 स तैः परिवृतॊ शूरैः सर्वतॊ ऽतिरथैर भृशम
      वयचरत समरे राजन दर्शयन हस्तलाघवम
  7 शिखण्डी कृतवर्माणं गौतमं च महारथम
      परभद्रकैः समायुक्तॊ यॊधयाम आस धन्विनौ
  8 तत्रापि सुमहद युद्धं घॊररूपं विशां पते
      पराणान संत्यजतां युद्धे पराणद्यूताभिदेवने
  9 शल्यस तु शरवर्षाणि विमुञ्चन सर्वतॊदिशम
      पाण्डवान पीडयाम आस ससात्यकि वृकॊदरान
  10 तथॊभौ च यमौ युद्धे यम तुल्यपराक्रमौ
     यॊधयाम आस राजेन्द्र वीर्येण च बलेन च
 11 शल्य सायकनुन्नानां पाण्डवानां महामृधे
     तरातारं नाध्यगच्छन्त केच चित तत्र महारथाः
 12 ततस तु नकुलः शूरॊ धर्मराजे परपीडिते
     अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः
 13 संछाद्य समरे शल्यं नकुलः परवीरहा
     विव्याध चैनं दशभिः समयमानः सतनान्तरे
 14 सर्वपारशवैर बाणैः कर्मार परिमार्जितैः
     सवर्णपुङ्खैः शिला धौतैर धनुर यन्त्रप्रचॊदितैः
 15 शल्यस तु पीडितस तेन सवस्त्रीयेण महात्मना
     नकुलं पीडयाम आस सवस्रीयेण महात्मना
 16 ततॊ युधिष्ठिरॊ राजा भीमसेनॊ ऽथ सात्यकिः
     सहदेवश च माद्रेयॊ मद्रराजम उपाद्रवन
 17 तान आपतत एवाशु पूरयानान रतः सवनैः
     दिशश च परदिशश चैव कम्पयानांश च मेदिनीम
     परतिजग्राह समरे सेनापतिर अमित्रजित
 18 युधिष्ठिरं तरिभिर विद्ध्वा भीमसेनं च सप्तभिः
     सात्यकिं च शतेनाजौ सहदेवं तरिभिः शरैः
 19 ततस तु सशरं चापं नकुलस्य महात्मनः
     मद्रेश्वरः कषुरप्रेण तदा चिच्छेद मारिष
     तद अशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः
 20 अथान्यद धनुर आदाय माद्रीपुत्रॊ महारथः
     मद्रराजरथं तूर्णं पूरयाम आस पत्रिभिः
 21 युधिष्ठिरस तु मद्रेशं सहदेवश च मारिष
     दशभिर दशभिर बाणैर उरस्य एनम अविध्यताम
 22 भीमसेनस ततः षष्ट्या सात्यकिर नवभिः शरैः
     मद्रराजम अभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः
 23 मद्रराजस ततः करुद्धः सात्यकिं नवभिः शरैः
     विव्याध भूयः सप्तत्या शराणां नतपर्वणाम
 24 अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष
     हयांश च चतुरः संख्ये परेषयाम आस मृत्यवे
 25 विरथं सात्यकिं कृत्वा मद्रराजॊ महाबलः
     विशिखानां शतेनैनम आजघान समन्ततः
 26 माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम
     युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः
 27 तत्राद्भुतम अपश्याम मद्रराजस्य पौरुषम
     यद एनं सहिताः पार्था नाभ्यवर्तन्त संयुगे
 28 अथान्यं रथम आस्थाय सात्यकिः सत्यविक्रमः
     पीडितान पाण्डवान दृष्ट्वा मद्रराजवशं गतान
     अभिदुद्राव वेगेन मद्राणाम अधिपं बली
 29 आपतन्तं रथं तस्य शल्यः समितिशॊभनः
     परत्युद्यतौ रथेनैव मत्तॊ मत्तम इव दविपम
 30 स संनिपातस तुमुलॊ बभूवाद्भुतदर्शनः
     सात्यकेश चैव शूरस्य मद्राणाम अधिपस्य च
     यादृशॊ वै पुरावृत्तः शम्बरामर राजयॊः
 31 सात्यकिः परेक्ष्य समरे मद्रराजं वयवस्थितम
     विव्याध दशभिर बाणैस तिष्ठ तिष्ठेति चाब्रवीत
 32 मद्रराजस तु सुभृशं विद्धस तेन महात्मना
     सात्यकिमं परतिविव्याध चित्रपुङ्खैः शितैः शरैः
 33 ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम
     अभ्यद्रवन रथैस तूर्णं मातुलं वधकाम्यया
 34 तत आसीत परामर्दस तुमुलः शॊणितॊदकः
     शूराणां युध्यमानानां सिंहानाम इव नर्दताम
 35 तेषाम आसीन महाराज वयतिक्षेपः परस्परम
     सिंहानाम आमिषेप्सूनां कूजताम इव संयुगे
 36 तेषां बाणसहस्रौघैर आकीर्णा वसुधाभवत
     अन्तरिक्षं च सहसा बाणभूतम अभूत तदा
 37 शरान्धकारं बहुधा कृतं तत्र समन्ततः
     अब्भ्रच छायेव संजज्ञे शरैर मुक्तैर महात्मभिः
 38 तत्र राजञ शरैर मुक्तैर निर्मुक्तैर इव पन्नगैः
     सवर्णपुङ्खैः परकाशद्भिर वयरॊचन्त दिशस तथा
 39 तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः
     यद एकः समरे शूरॊ यॊधयाम आस वै बहून
 40 मद्रराजभुजॊत्सृष्टैः कङ्कबर्हिण वाजितैः
     संपतद्भिः शरैर घॊरैर अवाकीर्यत मेदिनी
 41 तत्र शल्य रथं राजन विचरन्तं महाहवे
     अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये
  1 [s]
      duryodhano mahārāja dhṛṣṭadyumnaś ca parṣataḥ
      cakratuḥ sumahad yuddhāṃ śaraśaktisamākulam
  2 tayor āsan mahārāja śaradhārāḥ sahasraśaḥ
      ambudānāṃ yathākāle jaladhārāḥ samantataḥ
  3 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ
      droṇa hantāram ugreṣuḥ punar vivyādha saptabhiḥ
  4 dhṛṣṭadyumnas tu samare balavān dṛḍhavikramaḥ
      saptatyā viśikhānāṃ vai duryodhanam apīḍayat
  5 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha
      mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam
  6 sa taiḥ parivṛto śūraiḥ sarvato 'tirathair bhṛśam
      vyacarat samare rājan darśayan hastalāghavam
  7 śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham
      prabhadrakaiḥ samāyukto yodhayām āsa dhanvinau
  8 tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate
      prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane
  9 śalyas tu śaravarṣāṇi vimuñcan sarvatodiśam
      pāṇḍavān pīḍayām āsa sasātyaki vṛkodarān
  10 tathobhau ca yamau yuddhe yama tulyaparākramau
     yodhayām āsa rājendra vīryeṇa ca balena ca
 11 śalya sāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe
     trātāraṃ nādhyagacchanta kec cit tatra mahārathāḥ
 12 tatas tu nakulaḥ śūro dharmarāje prapīḍite
     abhidudrāva vegena mātulaṃ mādrinandanaḥ
 13 saṃchādya samare śalyaṃ nakulaḥ paravīrahā
     vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare
 14 sarvapāraśavair bāṇaiḥ karmāra parimārjitaiḥ
     svarṇapuṅkhaiḥ śilā dhautair dhanur yantrapracoditaiḥ
 15 śalyas tu pīḍitas tena svastrīyeṇa mahātmanā
     nakulaṃ pīḍayām āsa svasrīyeṇa mahātmanā
 16 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ
     sahadevaś ca mādreyo madrarājam upādravan
 17 tān āpatata evāśu pūrayānān rataḥ svanaiḥ
     diśaś ca pradiśaś caiva kampayānāṃś ca medinīm
     pratijagrāha samare senāpatir amitrajit
 18 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ
     sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ
 19 tatas tu saśaraṃ cāpaṃ nakulasya mahātmanaḥ
     madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa
     tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ
 20 athānyad dhanur ādāya mādrīputro mahārathaḥ
     madrarājarathaṃ tūrṇaṃ pūrayām āsa patribhiḥ
 21 yudhiṣṭhiras tu madreśaṃ sahadevaś ca māriṣa
     daśabhir daśabhir bāṇair urasy enam avidhyatām
 22 bhīmasenas tataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ
     madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ
 23 madrarājas tataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ
     vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām
 24 athāsya saśaraṃ cāpaṃ muṣṭau ciccheda māriṣa
     hayāṃś ca caturaḥ saṃkhye preṣayām āsa mṛtyave
 25 virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ
     viśikhānāṃ śatenainam ājaghāna samantataḥ
 26 mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam
     yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ
 27 tatrādbhutam apaśyāma madrarājasya pauruṣam
     yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge
 28 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ
     pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān
     abhidudrāva vegena madrāṇām adhipaṃ balī
 29 āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ
     pratyudyatau rathenaiva matto mattam iva dvipam
 30 sa saṃnipātas tumulo babhūvādbhutadarśanaḥ
     sātyakeś caiva śūrasya madrāṇām adhipasya ca
     yādṛśo vai purāvṛttaḥ śambarāmara rājayoḥ
 31 sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam
     vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt
 32 madrarājas tu subhṛśaṃ viddhas tena mahātmanā
     sātyakimṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ
 33 tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam
     abhyadravan rathais tūrṇaṃ mātulaṃ vadhakāmyayā
 34 tata āsīt parāmardas tumulaḥ śoṇitodakaḥ
     śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām
 35 teṣām āsīn mahārāja vyatikṣepaḥ parasparam
     siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge
 36 teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat
     antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā
 37 śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ
     abbhrac chāyeva saṃjajñe śarair muktair mahātmabhiḥ
 38 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ
     svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśas tathā
 39 tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ
     yad ekaḥ samare śūro yodhayām āsa vai bahūn
 40 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇa vājitaiḥ
     saṃpatadbhiḥ śarair ghorair avākīryata medinī
 41 tatra śalya rathaṃ rājan vicarantaṃ mahāhave
     apaśyāma yathāpūrvaṃ śakrasyāsurasaṃkṣaye


Next: Chapter 15