Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 23

  1 [स]
      पुत्रस तव महाराज मद्रराजम इदं वचः
      विनयेनॊपसंगम्य परणयाद वाक्यम अब्रवीत
  2 सत्यव्रत महाभाग दविषताम अघवर्धन
      मद्रेश्वर रणे शूर परसैन्यभयंकर
  3 शरुतवान असि कर्णस्य बरुवतॊ वदतां वर
      यथा नृपतिसिंहानां मध्ये तवां वरयत्य अयम
  4 तस्मात पार्थ विनाशार्थं हितार्थं मम चैव हि
      सारथ्यं रथिनां शरेष्ठ सुमनाः कर्तुम अर्हसि
  5 अस्याभीशु गरहॊ लॊके नान्यॊ ऽसति भवता समः
      स पातु सर्वतः कर्णं भवान बरह्मेव शंकरम
  6 पार्थस्य सचिवः कृष्णॊ यथाभीशु गरहॊ वरः
      तथा तवम अपि राधेयं सर्वतः परिपालय
  7 भीष्मॊ दरॊणः कृपः कर्णॊ भवान भॊजश च वीर्यवान
      शकुनिः सौबलॊ दरौणिर अहम एव च नॊ बलम
      एषाम एव कृतॊ भागॊ नवधा पृतना पते
  8 नैव भागॊ ऽतर भीष्मस्य दरॊणस्य च महात्मनः
      ताभ्याम अतीत्य तौ भागौ निहता मम शत्रवः
  9 वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ
      कृत्वा नसुकरं कर्म गतौ सवर्गम इतॊ ऽनघ
  10 तथान्ये पुरुषव्याघ्राः परैर विनिहता युधि
     अस्मदीयाश च बहवः सवर्गायॊपगता रणे
     तयक्त्वा पराणान यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः
 11 कर्णॊ हय एकॊ महाबाहुर अस्मत्प्रियहिते रतः
     भवांश च पुरुषव्याघ्र सर्वलॊकमहारथः
     तस्मिञ जयाशा विपुला मम मद्रजनाधिप
 12 पार्थस्य समरे कृष्णॊ यथाभीशु वरग्रहः
     तेन युक्तॊ रणे पार्थॊ रक्ष्यमाणश च पार्थिव
     यानि कर्माणि कुरुते परत्यक्षाणि तथैव ते
 13 पूर्वं न समरे हय एवम अवधीद अर्जुनॊ रिपून
     अहन्य अहनि मद्रेश दरावयन दृश्यते युधि
 14 भागॊ ऽवशिष्टः कर्णस्य तव चैव महाद्युते
     तं भागं सह कर्णेन युगपन नाशयाहवे
 15 सूर्यारुणौ यथादृष्ट्वा तमॊ नश्यति मारिष
     तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः
 16 रथानां परवरः कर्णॊ यन्तॄणां परवरॊ भवान
     संनिपातः समॊ लॊके भवतॊर नास्ति कश चन
 17 यथा सर्वास्व अवस्थासु वार्ष्णेयः पाति पाण्डवम
     तथा भवान परित्रातु कर्णं वैकर्तनं रणे
 18 तवया सारथिना हय एष अप्रधृष्यॊ भविष्यति
     देवतानाम अपि रणे सशक्राणां महीपते
     किं पुनः पाण्डवेयानां मातिशङ्कीर वचॊ मम
 19 दुर्यॊधन वचः शरुत्वा शल्यः करॊधसमन्वितः
     तरिशिखां भरुकुटीं कृत्वा धुन्वन हस्तौ पुनः पुनः
 20 करॊधरक्ते महानेत्रे परिवर्त्य महाभुजः
     कुलैश्वर्यश्रुतिबलैर दृप्तः शल्यॊ ऽबरवीद इदम
 21 अवमन्यसे मां गान्धारे धरुवं मां परिशङ्कसे
     यन मां बरवीषि विस्रब्धं सारथ्यं करियताम इति
 22 अस्मत्तॊ ऽभयधिकं कर्णं मन्यमानः परशंससि
     न चाहं युधि राधेयं गणये तुल्यम आत्मना
 23 आदिश्यताम अभ्यधिकॊ ममांशः पृथिवीपते
     तम अहं समरे हत्वा गमिष्यामि यथागतम
 24 अथ वाप्य एक एवाहं यॊत्स्यामि कुरुनन्दन
     पश्य वीर्यं ममाद्य तवं संग्रामे दहतॊ रिपून
 25 न चाभिकामान कौरव्य विधाय हृदये पुमान
     अस्मद्विधः परवर्तेत मा मा तवम अतिशङ्किथाः
 26 युधि चाप्य अवमानॊ मे न कर्तव्यः कथं चन
     पश्य हीमौ मम भुजौ वज्रसंहननॊपमौ
 27 धनुः पश्य च मे चित्रं शरांश चाशीविषॊपमान
     रथं पश्य च मे कॢप्तं सदश्वैर वातवेगितैः
     गदां च पश्य गान्धारे हेमपट्ट विभूषिताम
 28 दारयेयं महीं करुद्धॊ विकिरेयं च पर्वतान
     शॊषयेयं समुद्रांश च तेजसा सवेन पार्थिव
 29 तन माम एवंविधं जानन समर्थम अरिनिग्रहे
     कस्माद युनक्षि सारथ्ये नयूनस्याधिरथेर नृप
 30 न नाम धुरि राजेन्द्र परयॊक्तुं तवम इहार्हसि
     न हि पापीयसः शरेयान भूत्वा परेष्यत्वम उत्सहे
 31 यॊ हय अभ्युपगतं परीत्या गरीयांसं वशे सथितम
     वशे पापीयसॊ धत्ते तत पापम अधरॊत्तरम
 32 बराह्मणा बरह्मणा सृष्टा मुखात कषत्रम अथॊरसः
     ऊरुभ्याम असृजद वैश्याञ शूद्रान पद्भ्याम इति शरुतिः
     तेभ्यॊ वर्णविशेषाश च परतिलॊमानुलॊमजाः
 33 अथान्यॊन्यस्य संयॊगाच चातुर्वर्ण्यस्य भारत
     गॊप्तारः संग्रहीतारौ दातारः कषत्रियाः समृताः
 34 याजनाध्यापनैर विप्रा विशुद्धैश च परतिग्रहैः
     लॊकस्यानुग्रहार्थाय सथापिता बरह्मणा भुवि
 35 कृषिश च पाशुपाल्यं च विशां दानं च सर्वशः
     बरह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः
 36 बरह्मक्षत्रस्य विहितः सूता वै परिचारकाः
     न विट शूद्रस्य तत्रैव शृणु वाक्यं ममानघ
 37 सॊ ऽहं मूर्धावसिक्तः सन राजर्षिकुलसंभवः
     महारथः समाख्यातः सेव्यः सतव्यश च बन्दिनाम
 38 सॊ ऽहम एतादृशॊ भूत्वा नेहारि कुलमर्दन
     सूतपुत्रस्य संग्रामे सारथ्यं कर्तुम उत्सहे
 39 अवमानम अहं पराप्य न यॊत्स्यामि कथं चन
     आपृच्छ्य तवाद्य गान्धारे गमिष्यामि यथागतम
 40 एवम उक्त्वा नरव्याघ्रः शल्यः समितिशॊभनः
     उत्थाय परययौ तूर्णं राजमध्याद अमर्षितः
 41 परणयाद बहुमानाच च तं निगृह्य सुतस तव
     अब्रवीन मधुरं वाक्यं साम सर्वार्थसाधकम
 42 यथा शल्य तवम आत्थेदम एवम एतद असंशयम
     अभिप्रायस तु मे कश चित तं निबॊध जनेश्वर
 43 न कर्णॊ ऽभयधिकस तवत्तः शङ्के नैव कथं चन
     न हि मद्रेश्वरॊ राजा कुर्याद यद अनृतं भवेत
 44 ऋतम एव हि पूर्वास ते वहन्ति पुरुषॊत्तमाः
     तस्माद आर्तायनिः परॊक्तॊ भवान इति मतिर मम
 45 शल्य भूतश च शत्रूणां यस्मात तवं भुवि मानद
     तस्माच छल्येति ते नाम कथ्यते पृथिवीपते
 46 यद एव वयाहृतं पूर्वं भवता भूरिदक्षिण
     तद एव कुरु धर्मज्ञ मदर्थं यद यद उच्यसे
 47 न च तवत्तॊ हि राधेयॊ न चाहम अपि वीर्यवान
     वृणीमस तवां हयाग्र्याणां यन्तारम इति संयुगे
 48 यथा हय अभ्यधिकं कर्णं गुणैस तात धनंजयात
     वासुदेवाद अपि तवां च लॊकॊ ऽयम इति मन्यते
 49 कर्णॊ हय अभ्यधिकः पार्थाद अस्त्रैर एव नरर्षभ
     भवान अप्य अधिकः कृष्णाद अश्वयाने बले तथा
 50 यथाश्वहृदयं वेद वासुदेवॊ महामनाः
     दविगुणं तवं तथा वेत्थ मद्रराज न संशयः
 51 [ष]
     यन मा बरवीषि गान्धारे मध्ये सैन्यस्य कौरव
     विशिष्टं देवकीपुत्रात परीतिमान अस्म्य अहं तवयि
 52 एष सारथ्यम आतिष्ठे राधेयस्य यशस्विनः
     युध्यतः पाण्डवाग्र्येण यथा तवं वीर मन्यसे
 53 समयश च हि मे वीर कश चिद वैकर्तनं परति
     उत्सृजेयं यथाश्रद्धम अहं वाचॊ ऽसय संनिधौ
 54 [स]
     तथेति राजन पुत्रस ते सह कर्णेन भारत
     अब्रवीन मद्रराजस्य सुतं भरतसत्तम
  1 [s]
      putras tava mahārāja madrarājam idaṃ vacaḥ
      vinayenopasaṃgamya praṇayād vākyam abravīt
  2 satyavrata mahābhāga dviṣatām aghavardhana
      madreśvara raṇe śūra parasainyabhayaṃkara
  3 śrutavān asi karṇasya bruvato vadatāṃ vara
      yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam
  4 tasmāt pārtha vināśārthaṃ hitārthaṃ mama caiva hi
      sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi
  5 asyābhīśu graho loke nānyo 'sti bhavatā samaḥ
      sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram
  6 pārthasya sacivaḥ kṛṣṇo yathābhīśu graho varaḥ
      tathā tvam api rādheyaṃ sarvataḥ paripālaya
  7 bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān
      śakuniḥ saubalo drauṇir aham eva ca no balam
      eṣām eva kṛto bhāgo navadhā pṛtanā pate
  8 naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ
      tābhyām atītya tau bhāgau nihatā mama śatravaḥ
  9 vṛddhau hi tau naravyāghrau chalena nihatau ca tau
      kṛtvā nasukaraṃ karma gatau svargam ito 'nagha
  10 tathānye puruṣavyāghrāḥ parair vinihatā yudhi
     asmadīyāś ca bahavaḥ svargāyopagatā raṇe
     tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ
 11 karṇo hy eko mahābāhur asmatpriyahite rataḥ
     bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ
     tasmiñ jayāśā vipulā mama madrajanādhipa
 12 pārthasya samare kṛṣṇo yathābhīśu varagrahaḥ
     tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva
     yāni karmāṇi kurute pratyakṣāṇi tathaiva te
 13 pūrvaṃ na samare hy evam avadhīd arjuno ripūn
     ahany ahani madreśa drāvayan dṛśyate yudhi
 14 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute
     taṃ bhāgaṃ saha karṇena yugapan nāśayāhave
 15 sūryāruṇau yathādṛṣṭvā tamo naśyati māriṣa
     tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ
 16 rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān
     saṃnipātaḥ samo loke bhavator nāsti kaś cana
 17 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam
     tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe
 18 tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati
     devatānām api raṇe saśakrāṇāṃ mahīpate
     kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama
 19 duryodhana vacaḥ śrutvā śalyaḥ krodhasamanvitaḥ
     triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ
 20 krodharakte mahānetre parivartya mahābhujaḥ
     kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam
 21 avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase
     yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti
 22 asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi
     na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā
 23 ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate
     tam ahaṃ samare hatvā gamiṣyāmi yathāgatam
 24 atha vāpy eka evāhaṃ yotsyāmi kurunandana
     paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn
 25 na cābhikāmān kauravya vidhāya hṛdaye pumān
     asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ
 26 yudhi cāpy avamāno me na kartavyaḥ kathaṃ cana
     paśya hīmau mama bhujau vajrasaṃhananopamau
 27 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān
     rathaṃ paśya ca me kḷptaṃ sadaśvair vātavegitaiḥ
     gadāṃ ca paśya gāndhāre hemapaṭṭa vibhūṣitām
 28 dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān
     śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva
 29 tan mām evaṃvidhaṃ jānan samartham arinigrahe
     kasmād yunakṣi sārathye nyūnasyādhirather nṛpa
 30 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi
     na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe
 31 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam
     vaśe pāpīyaso dhatte tat pāpam adharottaram
 32 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ
     ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ
     tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ
 33 athānyonyasya saṃyogāc cāturvarṇyasya bhārata
     goptāraḥ saṃgrahītārau dātāraḥ kṣatriyāḥ smṛtāḥ
 34 yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ
     lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi
 35 kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ
     brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ
 36 brahmakṣatrasya vihitaḥ sūtā vai paricārakāḥ
     na viṭ śūdrasya tatraiva śṛṇu vākyaṃ mamānagha
 37 so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ
     mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām
 38 so 'ham etādṛśo bhūtvā nehāri kulamardana
     sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe
 39 avamānam ahaṃ prāpya na yotsyāmi kathaṃ cana
     āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam
 40 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ
     utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ
 41 praṇayād bahumānāc ca taṃ nigṛhya sutas tava
     abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam
 42 yathā śalya tvam ātthedam evam etad asaṃśayam
     abhiprāyas tu me kaś cit taṃ nibodha janeśvara
 43 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃ cana
     na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet
 44 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ
     tasmād ārtāyaniḥ prokto bhavān iti matir mama
 45 śalya bhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada
     tasmāc chalyeti te nāma kathyate pṛthivīpate
 46 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa
     tad eva kuru dharmajña madarthaṃ yad yad ucyase
 47 na ca tvatto hi rādheyo na cāham api vīryavān
     vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge
 48 yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt
     vāsudevād api tvāṃ ca loko 'yam iti manyate
 49 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha
     bhavān apy adhikaḥ kṛṣṇād aśvayāne bale tathā
 50 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ
     dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ
 51 [ṣ]
     yan mā bravīṣi gāndhāre madhye sainyasya kaurava
     viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi
 52 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ
     yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase
 53 samayaś ca hi me vīra kaś cid vaikartanaṃ prati
     utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau
 54 [s]
     tatheti rājan putras te saha karṇena bhārata
     abravīn madrarājasya sutaṃ bharatasattama


Next: Chapter 24