Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 162

  1 [स]
      ते तथैव महाराज दंशिता रणमूर्धनि
      संध्यागतं सहस्रांशुम आदित्यम उपतस्थिरे
  2 उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे
      परकाशितेषु लॊकेषु पुनर युद्धम अवर्तत
  3 दवंद्वानि यानि तत्रासन संसक्तानि पुरॊदयात
      तान्य एवाभ्युदिते सूर्ये समसज्जन्त भारत
  4 रथैर हया हयैर नागाः पादाताश चापि कुञ्जरैः
      हया हयैः समाजग्मुः पादाताश च पदातिभिः
      संसक्ताश च वियुक्ताश च यॊधाः संन्यपतन रणे
  5 ते रात्रौ कृतकर्माणः शरान्ताः सूर्यस्य तेजसा
      कषुत्पिपासापरीताङ्गा विसंज्ञा बहवॊ ऽभवन
  6 शङ्खभेरि मृदङ्गानां कुञ्जराणां च गर्जताम
      विस्फारित विकृष्टानां कार्मुकाणां च कूजताम
  7 शब्दः समभवद राजन दिविस्पृग भरतर्षभ
      दरवतां च पदातीनां शस्त्राणां विनिपात्यताम
  8 हयानां हेषतां चैव रथानां च निवर्तताम
      करॊशतां गर्जतां चैव तदासीत तुमुलं महत
  9 विवृद्धस तुमुलः शब्दॊ दयाम अगच्छन महास्वनः
      नानायुध निकृत्तानां चेष्टताम आतुरः सवनः
  10 भूमाव अश्रूयत महांस तदासीत कृपणं महत
     पततां पतितानां च पत्त्यश्वरथहस्तिनाम
 11 तेषु सर्वेष्व अनीकेषु वयतिषक्तेष्व अनेकशः
     सवे सवाञ जघ्नुः परे सवांश च सवे परांश च परान परे
 12 वीरबाहुविसृष्टाश च यॊधेषु च गजेषु च
     असयः परत्यदृश्यन्त वाससां नेजनेष्व इव
 13 उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः
     स एव शब्दस तद रूपॊ वाससां निज्यताम इव
 14 अर्धासिभिस तथा खड्गैस तॊमरैः सपरश्वधैः
     निकृष्ट युद्धं संसक्तं महद आसीत सुदारुणम
 15 गजाश कायप्रभवां नरदेव परवाहिनीम
     शस्त्रमत्स्य सुसंपूर्णां मांसशॊणितकर्दमाम
 16 आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम
     नदीं परावर्तयन वीराः परलॊकप्रवाहिनीम
 17 शरशक्त्यर्दिताः कलान्ता रात्रिमूढाल्प चेतसः
     विष्टभ्य सर्ग गात्राणि वयतिष्ठन गजवाजिनः
     संशुक्ष्क वदना वीराः शिरॊभिश चारुकुण्डलैः
 18 युद्धॊपकरणैश चान्यैर अत्र तत्र परकाशितैः
     करव्यादसंघैर आकीर्णं मृतैर अर्धमृतैर अपि
     नासीद रथपथस तत्र सर्वम आयॊधनं परति
 19 मज्जत्सु चक्रेषु रथान सत्त्वम आस्थाय वाजिनः
     कथं चिद अवहञ शरान्ता वेपमानाः शरार्दिताः
     कुलसत्त्वबलॊपेता वाजिनॊ वारणॊपमाः
 20 विह्वलं तत समुद्भ्रान्तं स भयं भारतातुरम
     बलम आसीत तदा सर्वम ऋते दरॊणार्जुनाव उभौ
 21 ताव एवास्तां निलयनं ताव आर्तायनम एव च
     ताव एवान्ये समासाद्य जग्मुर वैवस्तवक्षयम
 22 आविघ्नम अभवत सर्वं कौरवाणां महद बलम
     पाञ्चालानां च संसक्तं न पराज्ञायत किं चन
 23 अन्तकाक्रीड सदृशे भीरूणां भयवर्धने
     पृथिव्यां राजवंशानाम उत्थिते महति कषये
 24 न तत्र कर्णं न दरॊणं नार्जुनं न युधिष्ठिरम
     न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम
 25 न च दुःशासनं दरौणिं न दुर्यॊधन सौबलौ
     न कृपं मद्रराजं वा कृतवर्माणम एव च
 26 न चान्यान नैव चात्मानं न कषितिं न दिशस तथा
     पश्याम राजन संसक्तान सैन्येन रजसावृतान
 27 संभ्रान्ते तुमुले घॊरे रजॊ मेधे समुत्थिते
     दवितीयाम इव संप्राप्ताम अमन्यन्त निशां तदा
 28 न जञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः
     न दिशॊ न दिवं नॊर्वीं न समं विषमं तथा
 29 हस्तसंस्पर्शम आपन्नान परान वाप्य अथ वा सवकान
     नयपातयंस तदा युद्धे नराः सम विजयैषिणः
 30 उद्धूतत्वात तु रजसः परसेकाच छॊणितस्य च
     परशशाम रजॊ भौमं शीघ्रत्वाद अनिलस्य च
 31 तत्र नागा हया यॊधा रथिनॊ ऽथ पदातयः
     पारिजात वनानीव वयरॊचन रुधिरॊक्षिताः
 32 ततॊ दुर्यॊधनः कर्णॊ दरॊणॊ दुःशासनस तथा
     पाण्डवैः समसज्जन्त चतुर्भिश चतुरॊ रथाः
 33 दुर्यॊधनः सह भरात्रा यमाभ्यां समसज्जत
     वृकॊदरेण राधेयॊ भारद्वाजेन चार्जुनः
 34 तद घॊरं महद आश्चर्यं सर्वे परैक्षन समन्ततः
     रथर्षभाणाम उग्राणां संनिपातम अमानुषम
 35 रथमार्गैर विचित्रैश च विचित्ररथसंकुलम
     अपश्यन रथिनॊ युद्धं विचित्रं चित्रयॊधिनाम
 36 यतमानाः पराक्रान्ताः परस्परजिगीषवः
     जीमूता इव घर्मान्ते शरवर्षैर अवाकिरन
 37 ते रथान सूर्यसंकाशान आस्थिताः पुरुषर्षभाः
     अशॊभन्त यथा मेघाः शारदाः समुपस्थिताः
 38 सपर्धिनस ते महेष्वासाः कृतयत्ना धनुर्धराः
     अभ्यगच्छंस तथान्यॊन्यं मत्ता गजवृषा इव
 39 न नूनं देहभेदॊ ऽसति काले तस्मिन समागते
     यत्र सर्वे न युगपद वयशीर्यन्त महारथाः
 40 बाहुभिश चरणैश छिन्नैः शिरॊभिश चारुकुण्डलैः
     कार्मुकैर विशिखैः परासैः खड्गैः परशु पट्टिशैः
 41 नालीकक्षुर नाराचैर नखरैः शक्तितॊमरैः
     अन्यैश च विविधाकारैर धौतैः परहरणॊत्तमैः
 42 चित्रैश च विविधाकारैः शरीरावरणैर अपि
     विचित्रैश च रथैर भग्नैर हतैश च गजवाजिभिः
 43 शून्यैश च नगराकारैर हतयॊधध्वजै रथैः
     अमनुष्यैर हयैर तरस्तैः कृष्यमाणैस ततस ततः
 44 वातायमानैर असकृद धतवीरैर अलंकृतैः
     वयजनैः कङ्कटैश चैव धवजैश च विनिपातितैः
 45 छत्रैर आभरणैर वस्त्रैर माल्यैश च सुसुगन्धिभिः
     हारैः किरीटैर मुकुटैर उष्णीषैः किङ्किणी गणैः
 46 उरस्यैर मणिभिर निष्कैश चूडामणिभिर एव च
     आसीद आयॊधनं तत्र नभस तारागणैर इव
 47 ततॊ दुर्यॊधनस्यासीन नकुलेन समागमः
     अमर्षितेन करुद्धस्य करुद्धेनामर्षितस्य च
 48 अपसव्यं चकाराथ माद्रीपुत्रस तवात्मजम
     किरञ शरशतैर हृष्टस तत्र नादॊ महान अभूत
 49 अपसव्यं कृतः संख्ये भरातृव्येनात्यमर्षिणा
     सॊ ऽमर्षितस तम अप्य आजौ परतिचक्रे ऽपसव्यतः
 50 ततः परतिचिकीर्षन्तम अपसव्यं तु ते सुतम
     नयवारयत तेजस्वी नकुलश चित्रमार्गवित
 51 सर्वतॊ विनिवार्यैनं शरजालेन पीडयन
     विमुखं नकुलश चक्रे तत सैन्याः समपूजयन
 52 तिष्ठ तिष्ठेति नकुलॊ बभाषे तनयं तव
     संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च
  1 [s]
      te tathaiva mahārāja daṃśitā raṇamūrdhani
      saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire
  2 udite tu sahasrāṃśau taptakāñcanasaprabhe
      prakāśiteṣu lokeṣu punar yuddham avartata
  3 dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt
      tāny evābhyudite sūrye samasajjanta bhārata
  4 rathair hayā hayair nāgāḥ pādātāś cāpi kuñjaraiḥ
      hayā hayaiḥ samājagmuḥ pādātāś ca padātibhiḥ
      saṃsaktāś ca viyuktāś ca yodhāḥ saṃnyapatan raṇe
  5 te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā
      kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan
  6 śaṅkhabheri mṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām
      visphārita vikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām
  7 śabdaḥ samabhavad rājan divispṛg bharatarṣabha
      dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām
  8 hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām
      krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat
  9 vivṛddhas tumulaḥ śabdo dyām agacchan mahāsvanaḥ
      nānāyudha nikṛttānāṃ ceṣṭatām āturaḥ svanaḥ
  10 bhūmāv aśrūyata mahāṃs tadāsīt kṛpaṇaṃ mahat
     patatāṃ patitānāṃ ca pattyaśvarathahastinām
 11 teṣu sarveṣv anīkeṣu vyatiṣakteṣv anekaśaḥ
     sve svāñ jaghnuḥ pare svāṃś ca sve parāṃś ca parān pare
 12 vīrabāhuvisṛṣṭāś ca yodheṣu ca gajeṣu ca
     asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣv iva
 13 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ
     sa eva śabdas tad rūpo vāsasāṃ nijyatām iva
 14 ardhāsibhis tathā khaḍgais tomaraiḥ saparaśvadhaiḥ
     nikṛṣṭa yuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam
 15 gajāśa kāyaprabhavāṃ naradeva pravāhinīm
     śastramatsya susaṃpūrṇāṃ māṃsaśoṇitakardamām
 16 ārtanādasvanavatīṃ patākāvastraphenilām
     nadīṃ prāvartayan vīrāḥ paralokapravāhinīm
 17 śaraśaktyarditāḥ klāntā rātrimūḍhālpa cetasaḥ
     viṣṭabhya sarga gātrāṇi vyatiṣṭhan gajavājinaḥ
     saṃśukṣka vadanā vīrāḥ śirobhiś cārukuṇḍalaiḥ
 18 yuddhopakaraṇaiś cānyair atra tatra prakāśitaiḥ
     kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api
     nāsīd rathapathas tatra sarvam āyodhanaṃ prati
 19 majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ
     kathaṃ cid avahañ śrāntā vepamānāḥ śarārditāḥ
     kulasattvabalopetā vājino vāraṇopamāḥ
 20 vihvalaṃ tat samudbhrāntaṃ sa bhayaṃ bhāratāturam
     balam āsīt tadā sarvam ṛte droṇārjunāv ubhau
 21 tāv evāstāṃ nilayanaṃ tāv ārtāyanam eva ca
     tāv evānye samāsādya jagmur vaivastavakṣayam
 22 āvighnam abhavat sarvaṃ kauravāṇāṃ mahad balam
     pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃ cana
 23 antakākrīḍa sadṛśe bhīrūṇāṃ bhayavardhane
     pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye
 24 na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram
     na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim
 25 na ca duḥśāsanaṃ drauṇiṃ na duryodhana saubalau
     na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca
 26 na cānyān naiva cātmānaṃ na kṣitiṃ na diśas tathā
     paśyāma rājan saṃsaktān sainyena rajasāvṛtān
 27 saṃbhrānte tumule ghore rajo medhe samutthite
     dvitīyām iva saṃprāptām amanyanta niśāṃ tadā
 28 na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ
     na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā
 29 hastasaṃsparśam āpannān parān vāpy atha vā svakān
     nyapātayaṃs tadā yuddhe narāḥ sma vijayaiṣiṇaḥ
 30 uddhūtatvāt tu rajasaḥ prasekāc choṇitasya ca
     praśaśāma rajo bhaumaṃ śīghratvād anilasya ca
 31 tatra nāgā hayā yodhā rathino 'tha padātayaḥ
     pārijāta vanānīva vyarocan rudhirokṣitāḥ
 32 tato duryodhanaḥ karṇo droṇo duḥśāsanas tathā
     pāṇḍavaiḥ samasajjanta caturbhiś caturo rathāḥ
 33 duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata
     vṛkodareṇa rādheyo bhāradvājena cārjunaḥ
 34 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ
     ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam
 35 rathamārgair vicitraiś ca vicitrarathasaṃkulam
     apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām
 36 yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ
     jīmūtā iva gharmānte śaravarṣair avākiran
 37 te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ
     aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ
 38 spardhinas te maheṣvāsāḥ kṛtayatnā dhanurdharāḥ
     abhyagacchaṃs tathānyonyaṃ mattā gajavṛṣā iva
 39 na nūnaṃ dehabhedo 'sti kāle tasmin samāgate
     yatra sarve na yugapad vyaśīryanta mahārathāḥ
 40 bāhubhiś caraṇaiś chinnaiḥ śirobhiś cārukuṇḍalaiḥ
     kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśu paṭṭiśaiḥ
 41 nālīkakṣura nārācair nakharaiḥ śaktitomaraiḥ
     anyaiś ca vividhākārair dhautaiḥ praharaṇottamaiḥ
 42 citraiś ca vividhākāraiḥ śarīrāvaraṇair api
     vicitraiś ca rathair bhagnair hataiś ca gajavājibhiḥ
 43 śūnyaiś ca nagarākārair hatayodhadhvajai rathaiḥ
     amanuṣyair hayair trastaiḥ kṛṣyamāṇais tatas tataḥ
 44 vātāyamānair asakṛd dhatavīrair alaṃkṛtaiḥ
     vyajanaiḥ kaṅkaṭaiś caiva dhvajaiś ca vinipātitaiḥ
 45 chatrair ābharaṇair vastrair mālyaiś ca susugandhibhiḥ
     hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇī gaṇaiḥ
 46 urasyair maṇibhir niṣkaiś cūḍāmaṇibhir eva ca
     āsīd āyodhanaṃ tatra nabhas tārāgaṇair iva
 47 tato duryodhanasyāsīn nakulena samāgamaḥ
     amarṣitena kruddhasya kruddhenāmarṣitasya ca
 48 apasavyaṃ cakārātha mādrīputras tavātmajam
     kirañ śaraśatair hṛṣṭas tatra nādo mahān abhūt
 49 apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā
     so 'marṣitas tam apy ājau praticakre 'pasavyataḥ
 50 tataḥ praticikīrṣantam apasavyaṃ tu te sutam
     nyavārayata tejasvī nakulaś citramārgavit
 51 sarvato vinivāryainaṃ śarajālena pīḍayan
     vimukhaṃ nakulaś cakre tat sainyāḥ samapūjayan
 52 tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava
     saṃsmṛtya sarvaduḥkhāni tava durmantritena ca


Next: Chapter 163