Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 161

  1 [स]
      तरिभागमात्रशेषायां रात्र्यां युद्धम अवर्तत
      कुरूणां पाण्डवानां च संहृष्टानां विशां पते
  2 अथ चन्द्रप्रभां मुष्णन्न आदियस्य पुरःसरः
      अरुणॊ ऽभयुदयां चक्रे ताम्री कुर्वन्न इवाम्बरम
  3 ततॊ दवैधी कृते सैन्ये दरॊणः सॊमक पाण्डवान
      अभ्यद्रवत सपाञ्चालान दुर्यॊधन पुरॊगमः
  4 दवैधी भूतान कुरून दृष्ट्वा माधवॊ ऽरजुनम अब्रवीत
      सपत्नान सव्यतः कुर्मि सव्यसाचिन्न इमान कुरून
  5 स माधवम अनुज्ञाय कुरुष्वेति धनंजयः
      दरॊणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत
  6 अभिप्रायं तु कृष्णस्य जञात्वा परपुरंजयः
      आजिशीर्ष गतं दृष्ट्वा भीमसेनं समासदत
  7 [भम]
      अर्जुनार्जुन बीभत्सॊ शृणु मे तत्त्वतॊ वचः
      यदर्थं कषत्रिया सूते तस्य कालॊ ऽयम आगतः
  8 अस्मिंश चेद आगतॊ काले शरेयॊ न परतिपत्स्यसे
      असंभावित रूपः सन्न आनृशंस्यं करिष्यसि
  9 सत्यश्री धर्मयशसां वीर्येणानृण्यम आप्नुहि
      भिन्ध्य अनीकं युधां शरेष्ठ सव्यसाचिन्न इमान कुरु
  10 [स]
     स सव्यसाची भीमेन चॊदितः केशवेन च
     कर्ण दरॊणाव अतिक्रम्य समन्तात पर्यवारयत
 11 तम आजिशीर्षम आयान्तं दहन्तं कषत्रियर्षभान
     पराक्रान्तं पराक्रम्य यतन्तः कषत्रियर्षभाः
     नाशक्नुवन वारयितुं वर्धमानम इवानलम
 12 अथ दुर्यॊधनः कर्णः शकुनिश चापि सौबलः
     अभ्यवर्षञ शरव्रातैः कुन्तीपुत्रं धनंजयम
 13 तेषाम अस्त्राणि सर्वेषाम उत्तमास्त्रविदां वरः
     कदर्थी कृत्यराजेन्द्र शरवर्षैर अवाकिरत
 14 अस्त्रैर अस्त्राणि संवार्य लघुहस्तॊ धनंजयः
     सर्वान अविध्यन निशितैर दशभिर दशभिः शरैः
 15 उद्धूता रजसॊ वृष्टिं शरवृष्टिस तथैव च
     तमश च घॊरं शब्दश च तदा समभवन महान
 16 न दयौर न भूमिर न दिशः पराज्ञायन्त तथागते
     सैन्येन रजसा मूढं सर्वम अन्धम इवाभवत
 17 नैव ते न वयं राजन परज्ञासिष्म परस्परम
     उद्देशेन हि तेन सम समयुध्यन्त पार्थिवाः
 18 विरथा रथिनॊ राजन समासाद्य परस्परम
     केषेशु समसज्जन्त कवचेषु भुजेषु च
 19 हताश्वा हतसूताश च निश्चेष्टा रथिनस तदा
     जीवन्त इव तत्र सम वयदृश्यन्त भयार्दिताः
 20 हतान गजान समाश्लिष्य पर्वतान इव वाजिनः
     गतसत्त्वा वयदृश्यन्त तथैव सह सादिभिः
 21 ततस तव अभ्यवसृत्यैव संग्रामाद उत्तरां दिशम
     अतिष्ठद आहवे दरॊणॊ विधूम इव पावकः
 22 तम आजिशीर्षाद एकान्तम अपक्रान्तं निशाम्य तु
     समकम्पन्त सैन्यानि पाण्डवानां विशां पते
 23 भराजमानं शरिया युक्तं जवलन्तम इव तेजसा
     दरॊणं दृष्ट्वारयस तरेसुश चेलुर मम्लुश च मारिष
 24 आह्वयन्तं परानीकं परभिन्नम इव वारणम
     नैनं शशंसिरे जेतुं दानवा वासवं यथा
 25 के चिद आसन निरुत्साहाः के चित करुद्धा मनस्विनः
     विस्त्मिताश चाभवन के चित के चिद आसन्न अमर्षिताः
 26 हस्तैर हस्ताग्रम अपरे परत्यपिंषन नराधिपाः
     अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः
 27 वयाक्षिपन्न आयुधान अन्ये ममृदुश चापरे भुजान
     अन्ये चान्वपतन दरॊणं तयक्तात्मानॊ महौजसः
 28 पाञ्चालास तु विशेषेण दरॊण सायकपीडिताः
     समसज्जन्त राजेन्द्र समरे भृशवेदनाः
 29 ततॊ विराटद्रुपदौ दरॊणं परतिययू रणे
     तथा चरन्तं संग्रामे भृशं समरदुर्जयम
 30 दरुपदस्य ततः पौत्रास तरय एव विशां पते
     चेदयश च महेष्वासा दरॊणम एवाभ्ययुर युधि
 31 तेषां दरुपद पौत्राणां तरयाणां निशितैः शरैः
     तरिभिर दरॊणॊ ऽहरत पराणांस ते हता नयपतन भुवि
 32 ततॊ दरॊणॊ ऽजयद युद्धे चेदिकेकयसृञ्जयान
     मत्स्यांश चैवाजयत सर्वान भारद्वाजॊ महारथः
 33 ततस तु दरुपदः करॊधाच छरवर्षम अवाकिरत
     दरॊणं परति महाराज विराटश चैव संयुगे
 34 ततॊ दरॊणः सुपीताभ्यां भल्लाभ्याम अरिमर्दनः
     दरुपदं च विराटं च परैषीद वैवस्तवक्षयम
 35 हते विराटे दरुपदे केकयेषु तथैव च
     तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च
 36 हतेषु तरिषु वीरेषु दरुपदस्य च नप्तृषु
     दरॊणस्य कर्म तद दृष्ट्वा कॊपदुःखसमन्वितः
 37 शशाप रथिनां मध्ये धृष्टद्युम्नॊ महामनाः
     इष्टापूर्तात तथा कषात्राद बराह्मण्याच च स नश्यतु
     दरॊणॊ यस्याद्य मुच्येत यॊ वा दरॊणात पराङ्मुखः
 38 इति तेषां परतिश्रुत्य मध्ये सर्वधनुष्मताम
     आयाद दरॊणं सहानीकः पाञ्चाल्यः परवीरहा
     पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन पाण्डवान यतः
 39 दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः
     सॊदर्याश च यथामुख्यास ते ऽरक्षन दरॊणम आहवे
 40 रक्ष्यमाणं तथा दरॊणं समरे तैर महात्मभिः
     यतमानापि पाञ्चाला न शेकुः परतिवीक्षितुम
 41 तत्राक्रुध्यद भीमसेनॊ धृष्टद्युम्नस्य मारिष
     स एनं वाग्भिर उग्राभिस ततक्ष पुरुषर्षभ
 42 दरुपदस्य कुले जातः सर्वास्त्रेष्व अस्त्रवित्तमः
     कः कषत्रियॊ मन्यमानः परेक्षेतारिम अवस्थितम
 43 पितृपुत्र वधं पराप्य पुमान कः परिहापयेत
     विशेषतस तु शपथं शपित्वा राजसंसदि
 44 एष वैश्वानर इव समिद्धः सवेन तेजसा
     शरचापेन्धनॊ दरॊणः कषत्रं दहति तेजसा
 45 पुरा करॊति निःशेषां पाण्डवानाम अनीकिनीम
     सथिताः पश्यत मे कर्म दरॊणम एव वरजाम्य अहम
 46 इत्य उक्त्वा पराविशत करुद्धॊ दरॊणानीकं वृकॊदरः
     दृढैः पूर्णायतॊत्सृष्टैर दरावयंस तव वाहिनीम
 47 धृष्टद्युम्नॊ ऽपि पाञ्चाल्यः परविश्य महतीं चमूम
     आससाद रणे दरॊणं तदासीत तुमुलं महत
 48 नैव नस तादृशं युद्धं दृष्टपूर्वं न च शरुतम
     यथा सूर्यॊदये राजन समुत्पिञ्जॊ ऽभवन महान
 49 संसक्तानि वयदृश्यन्त रथवृन्दानि मारिष
     हतानि च विकीर्णानि शरीराणि शरीरिणाम
 50 के चिद अन्यत्र गच्छन्तः पथि चान्यैर उपद्रुताः
     विमुखाः पृष्ठतश चान्ये ताड्यन्ते पार्थिवॊ ऽपरे
 51 तथा संसक्तयुद्धं तद अभवद भृशदारुणम
     अतः संध्यागतः सूर्यः कषणेन समपद्यत
  1 [s]
      tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata
      kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate
  2 atha candraprabhāṃ muṣṇann ādiyasya puraḥsaraḥ
      aruṇo 'bhyudayāṃ cakre tāmrī kurvann ivāmbaram
  3 tato dvaidhī kṛte sainye droṇaḥ somaka pāṇḍavān
      abhyadravat sapāñcālān duryodhana purogamaḥ
  4 dvaidhī bhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt
      sapatnān savyataḥ kurmi savyasācinn imān kurūn
  5 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ
      droṇakarṇau maheṣvāsau savyataḥ paryavartata
  6 abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ
      ājiśīrṣa gataṃ dṛṣṭvā bhīmasenaṃ samāsadat
  7 [bhm]
      arjunārjuna bībhatso śṛṇu me tattvato vacaḥ
      yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ
  8 asmiṃś ced āgato kāle śreyo na pratipatsyase
      asaṃbhāvita rūpaḥ sann ānṛśaṃsyaṃ kariṣyasi
  9 satyaśrī dharmayaśasāṃ vīryeṇānṛṇyam āpnuhi
      bhindhy anīkaṃ yudhāṃ śreṣṭha savyasācinn imān kuru
  10 [s]
     sa savyasācī bhīmena coditaḥ keśavena ca
     karṇa droṇāv atikramya samantāt paryavārayat
 11 tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān
     parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ
     nāśaknuvan vārayituṃ vardhamānam ivānalam
 12 atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
     abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam
 13 teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ
     kadarthī kṛtyarājendra śaravarṣair avākirat
 14 astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ
     sarvān avidhyan niśitair daśabhir daśabhiḥ śaraiḥ
 15 uddhūtā rajaso vṛṣṭiṃ śaravṛṣṭis tathaiva ca
     tamaś ca ghoraṃ śabdaś ca tadā samabhavan mahān
 16 na dyaur na bhūmir na diśaḥ prājñāyanta tathāgate
     sainyena rajasā mūḍhaṃ sarvam andham ivābhavat
 17 naiva te na vayaṃ rājan prajñāsiṣma parasparam
     uddeśena hi tena sma samayudhyanta pārthivāḥ
 18 virathā rathino rājan samāsādya parasparam
     keṣeśu samasajjanta kavaceṣu bhujeṣu ca
 19 hatāśvā hatasūtāś ca niśceṣṭā rathinas tadā
     jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ
 20 hatān gajān samāśliṣya parvatān iva vājinaḥ
     gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ
 21 tatas tv abhyavasṛtyaiva saṃgrāmād uttarāṃ diśam
     atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ
 22 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu
     samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate
 23 bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā
     droṇaṃ dṛṣṭvārayas tresuś celur mamluś ca māriṣa
 24 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam
     nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā
 25 ke cid āsan nirutsāhāḥ ke cit kruddhā manasvinaḥ
     vistmitāś cābhavan ke cit ke cid āsann amarṣitāḥ
 26 hastair hastāgram apare pratyapiṃṣan narādhipāḥ
     apare daśanair oṣṭhān adaśan krodhamūrchitāḥ
 27 vyākṣipann āyudhān anye mamṛduś cāpare bhujān
     anye cānvapatan droṇaṃ tyaktātmāno mahaujasaḥ
 28 pāñcālās tu viśeṣeṇa droṇa sāyakapīḍitāḥ
     samasajjanta rājendra samare bhṛśavedanāḥ
 29 tato virāṭadrupadau droṇaṃ pratiyayū raṇe
     tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam
 30 drupadasya tataḥ pautrās traya eva viśāṃ pate
     cedayaś ca maheṣvāsā droṇam evābhyayur yudhi
 31 teṣāṃ drupada pautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ
     tribhir droṇo 'harat prāṇāṃs te hatā nyapatan bhuvi
 32 tato droṇo 'jayad yuddhe cedikekayasṛñjayān
     matsyāṃś caivājayat sarvān bhāradvājo mahārathaḥ
 33 tatas tu drupadaḥ krodhāc charavarṣam avākirat
     droṇaṃ prati mahārāja virāṭaś caiva saṃyuge
 34 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ
     drupadaṃ ca virāṭaṃ ca praiṣīd vaivastavakṣayam
 35 hate virāṭe drupade kekayeṣu tathaiva ca
     tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca
 36 hateṣu triṣu vīreṣu drupadasya ca naptṛṣu
     droṇasya karma tad dṛṣṭvā kopaduḥkhasamanvitaḥ
 37 śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ
     iṣṭāpūrtāt tathā kṣātrād brāhmaṇyāc ca sa naśyatu
     droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ
 38 iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām
     āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā
     pāñcālās tv ekato droṇam abhyaghnan pāṇḍavān yataḥ
 39 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
     sodaryāś ca yathāmukhyās te 'rakṣan droṇam āhave
 40 rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ
     yatamānāpi pāñcālā na śekuḥ prativīkṣitum
 41 tatrākrudhyad bhīmaseno dhṛṣṭadyumnasya māriṣa
     sa enaṃ vāgbhir ugrābhis tatakṣa puruṣarṣabha
 42 drupadasya kule jātaḥ sarvāstreṣv astravittamaḥ
     kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam
 43 pitṛputra vadhaṃ prāpya pumān kaḥ parihāpayet
     viśeṣatas tu śapathaṃ śapitvā rājasaṃsadi
 44 eṣa vaiśvānara iva samiddhaḥ svena tejasā
     śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā
 45 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm
     sthitāḥ paśyata me karma droṇam eva vrajāmy aham
 46 ity uktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ
     dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃs tava vāhinīm
 47 dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm
     āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat
 48 naiva nas tādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam
     yathā sūryodaye rājan samutpiñjo 'bhavan mahān
 49 saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa
     hatāni ca vikīrṇāni śarīrāṇi śarīriṇām
 50 ke cid anyatra gacchantaḥ pathi cānyair upadrutāḥ
     vimukhāḥ pṛṣṭhataś cānye tāḍyante pārthivo 'pare
 51 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam
     ataḥ saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata


Next: Chapter 162