Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 54

  1 [स]
      ततस ते पार्थिवाः करुद्धाः फल्गुनं वीक्ष्य संयुगे
      रथैर अनेकसाहस्रैः समन्तात पर्यवारयन
  2 अथैनं रथवृन्देन कॊष्टकी कृत्यभारत
      शरैः सुबहु साहस्रैः समन्ताद अभ्यवारयन
  3 शक्तीश च विमलास तीक्ष्णा गदाश च परिघैः सह
      परासान परश्वधांश चैव मुद्गरान मुसलान अपि
      चिक्षिपुः समरे करुद्धाः फल्गुनस्य रथं परति
  4 शस्त्राणाम अथ तां वृष्टिं शलभानाम इवायतिम
      रुरॊध सर्वतः पार्थः शरैः कनकभूषणैः
  5 तत्र तल लाघवं दृष्ट्वा बीभत्सॊर अतिमानुषम
      देवदानवगन्धर्वाः पिशाचॊरगराक्षसाः
      साधु साध्व इति राजेन्द्र फल्गुनं परत्यपूजयन
  6 सात्यकिं चाभिमन्युं च महत्या सेनया सह
      गान्धाराः समरे शूरा रुरुधुः सह सौबलाः
  7 तत्र सौबलकाः करुद्धा वार्ष्णेयस्य रथॊत्तमम
      तिलशश चिच्छिदुः करॊधाच छस्त्रैर नानाविधैर युधि
  8 सात्यकिस तु रथं तयक्त्वा वर्तमाने महाभये
      अभिमन्यॊ रथं तूर्णम आरुरॊह परंतपः
  9 ताव एकरथसंयुक्तौ सौबलेयस्य वाहिनीम
      वयधमेतां शितैस तूर्णं शरैः संनतपर्वभिः
  10 दरॊण भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम
     नाशयेतां शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः
 11 ततॊ धर्मसुतॊ राजा माद्रीपुत्रौ च पाण्डवौ
     मिषतां सर्वसैन्यानां दरॊणानीकम उपाद्रवन
 12 तत्रासीत सुमहद युद्धं तुमुलं लॊमहर्षणम
     यथा देवासुरं युद्धं पूर्वम आसीत सुदारुणम
 13 कुर्वाणौ तु महत कर्म भीमसेन घटॊत्कचौ
     दुर्यॊधनस ततॊ ऽभयेत्य ताव उभाव अभ्यवारयत
 14 तत्राद्भुतम अपश्याम हैडिम्बस्य पराक्रमम
     अतीत्य पितरं युद्धे यद अयुध्यत भारत
 15 भीमसेनस तु संक्रुद्धॊ दुर्यॊधनम अमर्षणम
     हृद्य अविध्यत पृषत्केन परहसन्न इव पाण्डवः
 16 ततॊ दुर्यॊधनॊ राजा परहार वरमॊहितः
     निषसाद रथॊपस्थे कश्मलं च जगाम ह
 17 तं विसं जञम अथॊ जञात्वा तवरमाणॊ ऽसय सारथिः
     अपॊवाह रणाद राजंस ततः सैन्यम अभिद्यत
 18 ततस तां कौरवीं सेनां दरवमाणां समन्ततः
     निघ्नन भीमः शरैस तीक्ष्णैर अनुवव्राज पृष्ठतः
 19 पार्षतश च रतः शरेष्ठॊ धर्मपुत्रश च पाण्डवः
     दरॊणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः
     जघ्नतुर विशिखैस तीक्ष्णैः परानीक विशातनैः
 20 दरवमाणं तु तत सैन्यं तव पुत्रस्य संयुगे
     नाशक्नुतां वारयितुं भीष्मद्रॊणौ महारथौ
 21 वार्यमाणं हि भीष्मेण दरॊणेन च विशां पते
     विद्रवत्य एव तत सैन्यं पश्यतॊर दरॊण भीष्मयॊः
 22 ततॊ रथसहस्रेषु विद्रवत्सु ततस ततः
     ताव आस्थिताव एकरथं सौभद्र शिनिपुंगवौ
     सौबलीं समरे सेनां शातयेतां समन्ततः
 23 शुशुभाते तदा तौ तु शैनेय कुरुपुंगवौ
     अमावास्यां गतौ यद्वत सॊमसूर्यौ नभस्तले
 24 अर्जुनस तु ततः करुद्धस तव सैन्यं विशां पते
     ववर्ष शरवर्षेण धाराभिर इव तॊयदः
 25 वध्यमानं ततस तत तु शरैः पार्थस्य संयुगे
     दुद्राव कौरवं सैन्यं विषादभयकम्पितम
 26 दरवतस तान समालॊक्य भीष्मद्रॊणौ महारथौ
     नयवारयेतां संरब्धौ दुर्यॊधनहितैषिणौ
 27 ततॊ दुर्यॊधनॊ राजा समाश्वस्य विशां पते
     नयवर्तयत तत सैन्यं दरवमाणं समन्ततः
 28 यत्र यत्र सुतं तुभ्यं यॊ यः पश्यति भारत
     तत्र तत्र नयवर्तन्त कषत्रियाणां महारथाः
 29 तान निवृत्तान समीक्ष्यैव ततॊ ऽनये ऽपीतरे जनाः
     अन्यॊन्यस्पर्धया राजँल लज्जयान्ये ऽवतस्थिरे
 30 पुनरावर्ततां तेषां वेग आसीद विशां पते
     पूर्यतः सागरस्येव चन्द्रस्यॊदयनं परति
 31 संनिवृत्तांस ततस तांस तु दृष्ट्वा राजा सुयॊधनः
     अब्रवीत तवरितॊ गत्वा भीष्मं शांतनवं वचः
 32 पितामह निबॊधेदं यत तवा वक्ष्यामि भारत
     नानुरूपम अहं मन्ये तवयि जीवति कौरव
 33 दरॊणे चास्त्रविदां शरेष्ठे सपुत्रे स सुहृज्जने
     कृपे चैव महेष्वासे दरवतीयं वरूथिनी
 34 न पाण्डवाः परतिबलास तव राजन कथं चन
     तथा दरॊणस्य संग्रामे दरौणेश चैव कृपस्य च
 35 अनुग्राह्याः पाण्डुसुता नूनं तव पितामह
     यथेमां कषमसे वीरवध्यमानां वरूथिनीम
 36 सॊ ऽसमि वाच्यस तवया राजन पूर्वम एव समागमे
     न यॊत्स्ये पाण्डवान संख्ये नापि पार्षत सात्यकी
 37 शरुत्वा तु वचनं तुभ्यम आचार्यस्य कृपस्य च
     कर्णेन सहितः कृत्यं चिन्तयानस तदैव हि
 38 यदि नाहं परित्याज्यॊ युवाभ्याम इह संयुगे
     विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ
 39 एतच छरुत्वा वचॊ भीष्मः परहसन वै मुहुर मुहुः
     अब्रवीत तनयं तुभ्यं करॊधाद उद्वृत्य चक्षुषी
 40 बहुशॊ हि मया राजंस तथ्यम उक्तं हितं वचः
     अजेयाः पाण्डवा युद्धे देवैर अपि स वासवैः
 41 यत तु शक्यं मया कर्तुं वृद्धेनाद्य नृपॊत्तम
     करिष्यामि यथाशक्ति परेक्षेदानीं स बान्धवः
 42 अद्य पाण्डुसुतान सर्वान स सैन्यान सह बन्धुभिः
     मिषतॊ वारयिष्यामि सर्वलॊकस्य पश्यतः
 43 एवम उक्ते तु भीष्मेण पुत्रास तव जनेश्वर
     दध्मुः शङ्खान मुदा युक्ता भेरीश च जघ्निरे भृशम
 44 पाण्डवापि ततॊ राजञ शरुत्वा तं निनदं महत
     दध्मुः शङ्खांश च भेरीश च मुरजांश च वयनादयन
  1 [s]
      tatas te pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge
      rathair anekasāhasraiḥ samantāt paryavārayan
  2 athainaṃ rathavṛndena koṣṭakī kṛtyabhārata
      śaraiḥ subahu sāhasraiḥ samantād abhyavārayan
  3 śaktīś ca vimalās tīkṣṇā gadāś ca parighaiḥ saha
      prāsān paraśvadhāṃś caiva mudgarān musalān api
      cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati
  4 śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim
      rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇaiḥ
  5 tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam
      devadānavagandharvāḥ piśācoragarākṣasāḥ
      sādhu sādhv iti rājendra phalgunaṃ pratyapūjayan
  6 sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha
      gāndhārāḥ samare śūrā rurudhuḥ saha saubalāḥ
  7 tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam
      tilaśaś cicchiduḥ krodhāc chastrair nānāvidhair yudhi
  8 sātyakis tu rathaṃ tyaktvā vartamāne mahābhaye
      abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ
  9 tāv ekarathasaṃyuktau saubaleyasya vāhinīm
      vyadhametāṃ śitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
  10 droṇa bhīṣmau raṇe yattau dharmarājasya vāhinīm
     nāśayetāṃ śarais tīkṣṇaiḥ kaṅkapatra paricchadaiḥ
 11 tato dharmasuto rājā mādrīputrau ca pāṇḍavau
     miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan
 12 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
     yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam
 13 kurvāṇau tu mahat karma bhīmasena ghaṭotkacau
     duryodhanas tato 'bhyetya tāv ubhāv abhyavārayat
 14 tatrādbhutam apaśyāma haiḍimbasya parākramam
     atītya pitaraṃ yuddhe yad ayudhyata bhārata
 15 bhīmasenas tu saṃkruddho duryodhanam amarṣaṇam
     hṛdy avidhyat pṛṣatkena prahasann iva pāṇḍavaḥ
 16 tato duryodhano rājā prahāra varamohitaḥ
     niṣasāda rathopasthe kaśmalaṃ ca jagāma ha
 17 taṃ visaṃ jñam atho jñātvā tvaramāṇo 'sya sārathiḥ
     apovāha raṇād rājaṃs tataḥ sainyam abhidyata
 18 tatas tāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ
     nighnan bhīmaḥ śarais tīkṣṇair anuvavrāja pṛṣṭhataḥ
 19 pārṣataś ca rataḥ śreṣṭho dharmaputraś ca pāṇḍavaḥ
     droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ
     jaghnatur viśikhais tīkṣṇaiḥ parānīka viśātanaiḥ
 20 dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge
     nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau
 21 vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate
     vidravaty eva tat sainyaṃ paśyator droṇa bhīṣmayoḥ
 22 tato rathasahasreṣu vidravatsu tatas tataḥ
     tāv āsthitāv ekarathaṃ saubhadra śinipuṃgavau
     saubalīṃ samare senāṃ śātayetāṃ samantataḥ
 23 śuśubhāte tadā tau tu śaineya kurupuṃgavau
     amāvāsyāṃ gatau yadvat somasūryau nabhastale
 24 arjunas tu tataḥ kruddhas tava sainyaṃ viśāṃ pate
     vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ
 25 vadhyamānaṃ tatas tat tu śaraiḥ pārthasya saṃyuge
     dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam
 26 dravatas tān samālokya bhīṣmadroṇau mahārathau
     nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau
 27 tato duryodhano rājā samāśvasya viśāṃ pate
     nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ
 28 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata
     tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ
 29 tān nivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ
     anyonyaspardhayā rājaṁl lajjayānye 'vatasthire
 30 punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate
     pūryataḥ sāgarasyeva candrasyodayanaṃ prati
 31 saṃnivṛttāṃs tatas tāṃs tu dṛṣṭvā rājā suyodhanaḥ
     abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ
 32 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata
     nānurūpam ahaṃ manye tvayi jīvati kaurava
 33 droṇe cāstravidāṃ śreṣṭhe saputre sa suhṛjjane
     kṛpe caiva maheṣvāse dravatīyaṃ varūthinī
 34 na pāṇḍavāḥ pratibalās tava rājan kathaṃ cana
     tathā droṇasya saṃgrāme drauṇeś caiva kṛpasya ca
 35 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha
     yathemāṃ kṣamase vīravadhyamānāṃ varūthinīm
 36 so 'smi vācyas tvayā rājan pūrvam eva samāgame
     na yotsye pāṇḍavān saṃkhye nāpi pārṣata sātyakī
 37 śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca
     karṇena sahitaḥ kṛtyaṃ cintayānas tadaiva hi
 38 yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge
     vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau
 39 etac chrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ
     abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī
 40 bahuśo hi mayā rājaṃs tathyam uktaṃ hitaṃ vacaḥ
     ajeyāḥ pāṇḍavā yuddhe devair api sa vāsavaiḥ
 41 yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama
     kariṣyāmi yathāśakti prekṣedānīṃ sa bāndhavaḥ
 42 adya pāṇḍusutān sarvān sa sainyān saha bandhubhiḥ
     miṣato vārayiṣyāmi sarvalokasya paśyataḥ
 43 evam ukte tu bhīṣmeṇa putrās tava janeśvara
     dadhmuḥ śaṅkhān mudā yuktā bherīś ca jaghnire bhṛśam
 44 pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat
     dadhmuḥ śaṅkhāṃś ca bherīś ca murajāṃś ca vyanādayan


Next: Chapter 55