Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 53

  1 [स]
      ततॊ वयूढेष्व अनीकेषु तावकेष्व इतरेषु च
      धनंजयॊ रथानीकम अवधीत तव भारत
      शरैर अतिरथॊ युद्धे पातयन रथयूथपान
  2 ते वध्यमानाः पार्थेन कालेनेव युगक्षये
      धार्तराष्ट्रा रणे यत्ताः पाण्डवान परत्ययॊधयन
      परार्थयाना यशॊ दीप्तं मृत्युं कृत्वा निवर्तनम
  3 एकाग्रमनसॊ भूत्वा पाण्डवानां वरूथिनीम
      बभञ्जुर बहुशॊ राजंस ते चाभज्यन्त संयुगे
  4 दरवद्भिर अथ भग्नैश च परिवर्तद्भिर एव च
      पाण्डवैः कौरवैश चैव न परज्ञायत किं चन
  5 उदतिष्ठद रजॊ भौमं छादयानं दिवाकरम
      दिशः परतिदिशॊ वापि तत्र जज्ञुः कथं चन
  6 अनुमानेन संज्ञाभिर नामगॊत्रैश च संयुगे
      वर्तते सम तदा युद्धं तत्र तत्र विशां पते
  7 न वयूहॊ भिद्यते तत्र कौरवाणां कथं चन
      रक्षितः सत्यसंधेन भारद्वाजेन धीमता
  8 तथैव पाण्डवेयानां रक्षितः सव्यसाचिना
      नाभिध्यत महाव्यूहॊ भीमेन च सुरक्षितः
  9 सेनाग्राद अभिनिष्पत्य परायुध्यंस तत्र मानवाः
      उभयॊः सेनयॊ राजन वयतिषक्त रथद्विपाः
  10 हयारॊहैर हयारॊहाः पात्यन्ते सम महाहवे
     ऋष्टिभिर विमलाग्राभिः परासैर अपि च संयुगे
 11 रथी रत्निनम आसाद्य शरैः कनकभूषणैः
     पातयाम आस समरे तस्मिन्न अतिभयं करे
 12 गजारॊहा गजारॊहान नाराचशरतॊमरैः
     संसक्ताः पातयाम आसुस तव तेषां च संघशः
 13 पत्तिसंघा रणे पत्तीन भिण्डिपाल परश्वधैः
     नयपातयन्त संहृष्टाः परस्परकृतागसः
 14 पदाती रथिनं संख्ये रथी चापि पदातिनम
     नयपातयच छितैः शस्त्रैः सेनयॊर उभयॊर अपि
 15 गजारॊहा हयारॊहान पातयां चक्रिरे तदा
     हयारॊहा गजस्थांश च तद अद्भुतम इवाभवत
 16 गजारॊह वरैश चापि तत्र तत्र पदातयः
     पातिताः समदृश्यन्त तैश चापि गजयॊधिनः
 17 पत्तिसंघा हयारॊहैः सादिसंघाश च पत्तिभिः
     पात्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः
 18 धवजैस तत्रापविद्धैश च कार्मुकैस तॊमरैस तथा
     परासैस तथा गदाभिश च परिघैः कम्पनैस तथा
 19 शक्तिभिः कवचैश चित्रैः कणपैर अङ्कुशैर अपि
     निस्त्रिंशैर विमलैश चापि सवर्णपुङ्खैः शरैस तथा
 20 परिस्तॊमैः कुथाभिश च कम्बलैश च महाधनैः
     भूर भाति भरतश्रेष्ठ सरग्दामैर इव चित्रिता
 21 नराश्वकायैः पतितैर दन्तिभिश च महाहवे
     अगम्यरूपा पृथिवी मांसशॊणितकर्दमा
 22 परशशाम रजॊ भौमं वयुक्षितं रणशॊणितैः
     दिशश च विमलाः सर्वाः संबभूवुर जनेश्वर
 23 उत्थितान्य अगणेयानि कबन्धानि समन्ततः
     चिह्नभूतानि जगतॊ विनाशार्थाय भारत
 24 तस्मिन युद्धे महारौद्रे वर्तमाने सुदारुणे
     परत्यदृश्यन्त रथिनॊ धावमानाः समन्ततः
 25 ततॊ दरॊणश च भीष्मश च सैन्धवश च जयद्रथः
     पुरुमित्रॊ विकर्णश च शकुनिश चापि सौबलः
 26 एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः
     पाण्डवानाम अनीकानि बभञ्जुः सम पुनः पुनः
 27 तथैव भीमसेनॊ ऽपि राक्षसश च घटॊत्कचः
     सात्यकिश चेकितानश च दरौपदेयाश च भारत
 28 तावकांस तव पुत्रांश च सहितान सर्वराजभिः
     दरावयाम आसुर आजौ ते तरिदशा दानवान इव
 29 तथा ते समरे ऽनयॊन्यं निघ्नन्तः कषत्रियर्षभाः
     रक्तॊक्षिता घॊररूपा विरेजुर दानवा इव
 30 विनिर्जित्य रिपून वीराः सेनयॊर उभयॊर अपि
     वयदृश्यन्त महामात्रा गरहा इव नभस्तले
 31 ततॊ रथसहस्रेण पुत्रॊ दुर्यॊधनस तव
     अभ्ययात पाण्डवान युद्धे राक्षसं च घटॊत्कचम
 32 तथैव पाण्डवाः सर्वे महत्या सेनया सह
     दरॊण भीष्मौ रणे शूरौ परत्युद्ययुर अरिंदमौ
 33 किरीटी तु ययौ करुद्धः समर्थान पार्थिवॊत्तमान
     आर्जुनिः सात्यकिश चैव ययतुः सौबलं बलम
 34 ततः परववृते भूयः संग्रामॊ लॊमहर्षणः
     तावकानां परेषां च समरे विजिगीषताम
  1 [s]
      tato vyūḍheṣv anīkeṣu tāvakeṣv itareṣu ca
      dhanaṃjayo rathānīkam avadhīt tava bhārata
      śarair atiratho yuddhe pātayan rathayūthapān
  2 te vadhyamānāḥ pārthena kāleneva yugakṣaye
      dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan
      prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam
  3 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm
      babhañjur bahuśo rājaṃs te cābhajyanta saṃyuge
  4 dravadbhir atha bhagnaiś ca parivartadbhir eva ca
      pāṇḍavaiḥ kauravaiś caiva na prajñāyata kiṃ cana
  5 udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram
      diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṃ cana
  6 anumānena saṃjñābhir nāmagotraiś ca saṃyuge
      vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate
  7 na vyūho bhidyate tatra kauravāṇāṃ kathaṃ cana
      rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā
  8 tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā
      nābhidhyata mahāvyūho bhīmena ca surakṣitaḥ
  9 senāgrād abhiniṣpatya prāyudhyaṃs tatra mānavāḥ
      ubhayoḥ senayo rājan vyatiṣakta rathadvipāḥ
  10 hayārohair hayārohāḥ pātyante sma mahāhave
     ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge
 11 rathī ratninam āsādya śaraiḥ kanakabhūṣaṇaiḥ
     pātayām āsa samare tasminn atibhayaṃ kare
 12 gajārohā gajārohān nārācaśaratomaraiḥ
     saṃsaktāḥ pātayām āsus tava teṣāṃ ca saṃghaśaḥ
 13 pattisaṃghā raṇe pattīn bhiṇḍipāla paraśvadhaiḥ
     nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ
 14 padātī rathinaṃ saṃkhye rathī cāpi padātinam
     nyapātayac chitaiḥ śastraiḥ senayor ubhayor api
 15 gajārohā hayārohān pātayāṃ cakrire tadā
     hayārohā gajasthāṃś ca tad adbhutam ivābhavat
 16 gajāroha varaiś cāpi tatra tatra padātayaḥ
     pātitāḥ samadṛśyanta taiś cāpi gajayodhinaḥ
 17 pattisaṃghā hayārohaiḥ sādisaṃghāś ca pattibhiḥ
     pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ
 18 dhvajais tatrāpaviddhaiś ca kārmukais tomarais tathā
     prāsais tathā gadābhiś ca parighaiḥ kampanais tathā
 19 śaktibhiḥ kavacaiś citraiḥ kaṇapair aṅkuśair api
     nistriṃśair vimalaiś cāpi svarṇapuṅkhaiḥ śarais tathā
 20 paristomaiḥ kuthābhiś ca kambalaiś ca mahādhanaiḥ
     bhūr bhāti bharataśreṣṭha sragdāmair iva citritā
 21 narāśvakāyaiḥ patitair dantibhiś ca mahāhave
     agamyarūpā pṛthivī māṃsaśoṇitakardamā
 22 praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ
     diśaś ca vimalāḥ sarvāḥ saṃbabhūvur janeśvara
 23 utthitāny agaṇeyāni kabandhāni samantataḥ
     cihnabhūtāni jagato vināśārthāya bhārata
 24 tasmin yuddhe mahāraudre vartamāne sudāruṇe
     pratyadṛśyanta rathino dhāvamānāḥ samantataḥ
 25 tato droṇaś ca bhīṣmaś ca saindhavaś ca jayadrathaḥ
     purumitro vikarṇaś ca śakuniś cāpi saubalaḥ
 26 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ
     pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ
 27 tathaiva bhīmaseno 'pi rākṣasaś ca ghaṭotkacaḥ
     sātyakiś cekitānaś ca draupadeyāś ca bhārata
 28 tāvakāṃs tava putrāṃś ca sahitān sarvarājabhiḥ
     drāvayām āsur ājau te tridaśā dānavān iva
 29 tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ
     raktokṣitā ghorarūpā virejur dānavā iva
 30 vinirjitya ripūn vīrāḥ senayor ubhayor api
     vyadṛśyanta mahāmātrā grahā iva nabhastale
 31 tato rathasahasreṇa putro duryodhanas tava
     abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam
 32 tathaiva pāṇḍavāḥ sarve mahatyā senayā saha
     droṇa bhīṣmau raṇe śūrau pratyudyayur ariṃdamau
 33 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān
     ārjuniḥ sātyakiś caiva yayatuḥ saubalaṃ balam
 34 tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ
     tāvakānāṃ pareṣāṃ ca samare vijigīṣatām


Next: Chapter 54