Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 159

  1 [स]
      उलूकस तव अर्जुनं भूयॊ यथॊक्तं वाक्यम अब्रवीत
      आशीविषम इव करुद्धं तुदन वाक्यशलाकया
  2 तस्य तद वचनं शरुत्वा रुषिताः पाण्डवा भृशम
      पराग एव भृशसंक्रुद्धाः कैतव्येन परधर्षिताः
  3 नासनेष्व अवतिष्ठन्त बहूंश चैव विचिक्षिपुः
      आशीविषा इव करुद्धा वीक्षां चक्रुः परस्परम
  4 अवाक्शिरा भीमसेनः समुदैक्षत केशवम
      नेत्राभ्यां लॊहितान्ताभ्याम आशीविष इव शवसन
  5 आर्तं वातात्मजं दृष्ट्वा करॊधेनाभिहतं भृशम
      उत्स्मयन्न इव दाशार्हः कैतव्यं परत्यभाषत
  6 परयाहि शीघ्रं कैतव्य बरूयाश चैव सुयॊधनम
      शरुतं वाक्यं गृहीतॊ ऽरथॊ मतं यत ते तथास्तु तत
  7 मद्वचश चापि भूयस ते वक्तव्यः स सुयॊधनः
      शव इदानीं परदृश्येथाः पुरुषॊ भव दुर्मते
  8 मन्यसे यच च मूढ तवं न यॊत्स्यति जनार्दनः
      सारथ्येन वृतः पार्थैर इति तवं न बिभेषि च
  9 जघन्यकालम अप्य एतद भवेद यत सर्वपार्थिवान
      निर्दहेयम अहं करॊधात कृणानीव हुताशनः
  10 युधिष्ठिर नियॊगात तु फल्गुनस्य महात्मनः
     करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः
 11 यद्य उत्पतसि लॊकांस तरीन यद्य आविशसि भूतलम
     तत्र तत्रार्जुन रथं परभाते दरक्ष्यसे ऽगरतः
 12 यच चापि भीमसेनस्य मन्यसे मॊघगर्जितम
     दुःशासनस्य रुधिरं पीतम इत्य अवधार्यताम
 13 न तवां समीक्षते पार्थॊ नापि राजा युधिष्ठिरः
     न भीमसेनॊ न यमौ परतिकूलप्रभाषिणम
  1 [s]
      ulūkas tv arjunaṃ bhūyo yathoktaṃ vākyam abravīt
      āśīviṣam iva kruddhaṃ tudan vākyaśalākayā
  2 tasya tad vacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam
      prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ
  3 nāsaneṣv avatiṣṭhanta bahūṃś caiva vicikṣipuḥ
      āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam
  4 avākśirā bhīmasenaḥ samudaikṣata keśavam
      netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan
  5 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam
      utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata
  6 prayāhi śīghraṃ kaitavya brūyāś caiva suyodhanam
      śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat
  7 madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ
      śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate
  8 manyase yac ca mūḍha tvaṃ na yotsyati janārdanaḥ
      sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca
  9 jaghanyakālam apy etad bhaved yat sarvapārthivān
      nirdaheyam ahaṃ krodhāt kṛṇānīva hutāśanaḥ
  10 yudhiṣṭhira niyogāt tu phalgunasya mahātmanaḥ
     kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ
 11 yady utpatasi lokāṃs trīn yady āviśasi bhūtalam
     tatra tatrārjuna rathaṃ prabhāte drakṣyase 'grataḥ
 12 yac cāpi bhīmasenasya manyase moghagarjitam
     duḥśāsanasya rudhiraṃ pītam ity avadhāryatām
 13 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ
     na bhīmaseno na yamau pratikūlaprabhāṣiṇam


Next: Chapter 160