Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 158

  1 [स]
      सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह
      समागतः पाण्डवेयैर युधिष्ठिरम अभाषत
  2 अभिज्ञॊ दूतवाक्यानां यथॊक्तं बरुवतॊ मम
      दुर्यॊधन समादेशं शरुत्वा न करॊद्धुम अर्हसि
  3 उलूक न भयं ते ऽसति बरूहि तवं विगतज्वरः
      यन मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घ दर्शिनः
  4 ततॊ दयुतिमतां मध्ये पाण्डवानां महात्मनाम
      सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः
  5 दरुपदस्य सपुत्रस्य विराटस्य च संनिधौ
      भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह
  6 इदं तवाम अब्रवीद राजा धार्तराष्ट्रॊ महामनाः
      शृण्वतां कुरुवीराणां तन निबॊध नराधिप
  7 पराजितॊ ऽसि दयूतेन कृष्णा चानायिता सभाम
      शक्यॊ ऽमर्षॊ मनुष्येण कर्तुं पुरुषमानिना
  8 दवादशैव तु वर्षाणि वने धिष्ण्याद विवासिताः
      संवत्सरं विराटस्य दास्यम आस्थाय चॊषिताः
  9 अमर्षं राज्यहरणं वनवासं च पाण्डव
      दरौपद्याश च परिक्लेशं संस्मरन पुरुषॊ भव
  10 अशक्तेन च यच छप्तं भीमसेनेन पाण्डव
     दुःशासनस्य रुधिरं पीयतां यदि शक्यते
 11 लॊहाभिहारॊ निर्वृत्तः कुरुक्षेत्रम अकर्दमम
     समः पन्था भृता यॊधाः शवॊ युध्यस्व सकेशवः
 12 असमागम्य भीष्मेण संयुगे किं विकत्थसे
     आरुरुक्षुर यथा मन्दः पर्वतं गन्धमादनम
 13 दरॊणं च युध्यतां शरेष्ठं शचीपतिसमं युधि
     अजित्वा संयुगे पार्थ राज्यं कथम इहेच्छसि
 14 बराह्मे धनुषि चाचार्यं वेदयॊर अन्तरं दवयॊः
     युधि धुर्यम अविक्षॊभ्यम अनीक धरम अच्युतम
 15 दरॊणं मॊहाद युधा पार्थ यज जिगीषसि तन मृषा
     न हि शुश्रुम वातेन मेरुम उन्मथितं गिरिम
 16 अनिलॊ वा वहेन मेरुं दयौर वापि निपतेन महीम
     युगं वा परिवर्तेत यद्य एवं सयाद यथात्थ माम
 17 कॊ हय आभ्यां जीविताकाङ्क्षी पराप्यास्त्रम अरिमर्दनम
     गजॊ वाजी नरॊ वापि पुनः सवस्ति गृहान वरजेत
 18 कथम आभ्याम अभिध्यातः संसृष्टॊ दारुणेन वा
     रणे जीवन मिमुच्येत पदा भूमिम उपस्पृशन
 19 किं दर्दुरः कूपशयॊ यथेमां; न बुध्यसे राजचमूं समेताम
     दुराधर्षां देव चमू परकाशां; गुप्तां नरेन्द्रैस तरिदशैर इव दयाम
 20 पराच्यैः परतीच्यैर अथ दाक्षिणात्यैर; उदीच्यकाम्बॊजशकैः खशैश च
     शाल्वैः समत्स्यैः कुरुमध्यदेशैर; मलेच्छैः पुलिन्दैर दरविडान्ध्र काञ्च्यैः
 21 नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगम अवारणीयम
     मां च सथितं नागबलस्य मध्ये; युयुत्ससे मन्दकिम अल्पबुद्धे
 22 इत्य एवम उक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम
     अभ्यावृत्य पुनर जिष्णुम उलूकः परत्यभाषत
 23 अकत्थमानॊ युध्यस्व कत्थसे ऽरजुन किं बहु
     पर्यायात सिद्धिर एतस्य नैतत सिध्यति कत्थनात
 24 यदीदं कत्थनात सिध्येत कर्म लॊके धनंजय
     सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः
 25 जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम
     जानाम्य एतत तवादृशॊ नास्ति; यॊधा राज्यं च ते जानमानॊ हरामि
 26 न तु पर्याय धर्मेण सिद्धिं पराप्नॊति भूयसीम
     मनसैव हि भूतानि धाता परकुरुते वशे
 27 तरयॊदश समा भुक्तं राज्यं विलपतस तव
     भूयश चैव परशासिष्ये निहत्य तवां सबान्धवम
 28 कव तदा गाण्डिवं ते ऽभूद यत तवं दासपणे जितः
     कव तदा भीमसेनस्य बलम आसीच च फल्गुन
 29 सगदाद भीमसेनाच च पार्थाच चैव सगाण्डिवात
     न वै मॊक्षस तदा वॊ ऽभूद विना कृष्णाम अनिन्दिताम
 30 सा वॊ दास्यं समापन्नान मॊक्षयाम आस भामिनी
     अमानुष्य समायुक्तान दास्य कर्मण्य अवस्थितान
 31 अवॊचं यत षण्ढतिलान अहं वस तथ्यम एव तत
     धृता हि वेणी पार्थेन विराटनगरे तदा
 32 सूदकर्मणि च शरान्तं विराटस्य महानसे
     भीमसेनेन कौन्तेय यच च तन मम पौरुषम
 33 एवम एव सदा दण्डं कषत्रियाः कषत्रिये दधुः
     शरेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते
 34 न भयाद वासुदेवस्य न चापि तव फल्गुन
     राज्यं परतिप्रदास्यामि युध्यस्व सह केशवः
 35 न माया हीन्द्र जालं वा कुहका वा विभीषणी
     आत्तशस्त्रस्य मे युद्धे वहन्ति परतिगर्जनाः
 36 वासुदेव सहस्रं वा फल्गुनानां शतानि वा
     आसाद्य माम अमॊघेषुं दरविष्यन्ति दिशॊ दश
 37 संयुगं गच्छ भीष्मेण भिन्धि तवं शिरसा गिरिम
     परतरेमं महागाधं बाहुभ्यां पुरुषॊदधिम
 38 शारद्वत महीमानं विविंशति झषाकुलम
     बृहद्बलसमुच्चालं सौमदत्ति तिमिंगिलम
 39 दुःशासनौघं शल शल्य मत्स्यं; सुषेण चित्रायुधनागनक्रम
     जयद्रथाद्रिं पुरुमित्र गाधं; दुर्मर्षणॊदं शकुनिप्रपातम
 40 शस्त्रौघम अक्षय्यम अतिप्रवृद्धं; यदावगाह्य शरमनष्टचेताः
     भविष्यसि तवं हतसर्वबान्धवस; तदा मनस ते परितापम एष्यति
 41 तदा मनस ते तरिदिवाद इवाशुचेर; निवर्ततां पार्थ मही परशासनात
     राज्यं परशास्तुं हि सुदुर्लभं तवया; बुभूषता सवर्ग इवातपस्विना
  1 [s]
      senāniveśaṃ saṃprāpya kaitavyaḥ pāṇḍavasya ha
      samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata
  2 abhijño dūtavākyānāṃ yathoktaṃ bruvato mama
      duryodhana samādeśaṃ śrutvā na kroddhum arhasi
  3 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ
      yan mataṃ dhārtarāṣṭrasya lubdhasyādīrgha darśinaḥ
  4 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām
      sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ
  5 drupadasya saputrasya virāṭasya ca saṃnidhau
      bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha
  6 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ
      śṛṇvatāṃ kuruvīrāṇāṃ tan nibodha narādhipa
  7 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām
      śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā
  8 dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ
      saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ
  9 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava
      draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava
  10 aśaktena ca yac chaptaṃ bhīmasenena pāṇḍava
     duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate
 11 lohābhihāro nirvṛttaḥ kurukṣetram akardamam
     samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ
 12 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase
     ārurukṣur yathā mandaḥ parvataṃ gandhamādanam
 13 droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi
     ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi
 14 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ
     yudhi dhuryam avikṣobhyam anīka dharam acyutam
 15 droṇaṃ mohād yudhā pārtha yaj jigīṣasi tan mṛṣā
     na hi śuśruma vātena merum unmathitaṃ girim
 16 anilo vā vahen meruṃ dyaur vāpi nipaten mahīm
     yugaṃ vā parivarteta yady evaṃ syād yathāttha mām
 17 ko hy ābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam
     gajo vājī naro vāpi punaḥ svasti gṛhān vrajet
 18 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā
     raṇe jīvan mimucyeta padā bhūmim upaspṛśan
 19 kiṃ darduraḥ kūpaśayo yathemāṃ; na budhyase rājacamūṃ sametām
     durādharṣāṃ deva camū prakāśāṃ; guptāṃ narendrais tridaśair iva dyām
 20 prācyaiḥ pratīcyair atha dākṣiṇātyair; udīcyakāmbojaśakaiḥ khaśaiś ca
     śālvaiḥ samatsyaiḥ kurumadhyadeśair; mlecchaiḥ pulindair draviḍāndhra kāñcyaiḥ
 21 nānājanaughaṃ yudhi saṃpravṛddhaṃ; gāṅgaṃ yathā vegam avāraṇīyam
     māṃ ca sthitaṃ nāgabalasya madhye; yuyutsase mandakim alpabuddhe
 22 ity evam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram
     abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata
 23 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu
     paryāyāt siddhir etasya naitat sidhyati katthanāt
 24 yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya
     sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ
 25 jānāmi te vāsudevaṃ sahāyaṃ; jānāmi te gāṇḍivaṃ tālamātram
     jānāmy etat tvādṛśo nāsti; yodhā rājyaṃ ca te jānamāno harāmi
 26 na tu paryāya dharmeṇa siddhiṃ prāpnoti bhūyasīm
     manasaiva hi bhūtāni dhātā prakurute vaśe
 27 trayodaśa samā bhuktaṃ rājyaṃ vilapatas tava
     bhūyaś caiva praśāsiṣye nihatya tvāṃ sabāndhavam
 28 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ
     kva tadā bhīmasenasya balam āsīc ca phalguna
 29 sagadād bhīmasenāc ca pārthāc caiva sagāṇḍivāt
     na vai mokṣas tadā vo 'bhūd vinā kṛṣṇām aninditām
 30 sā vo dāsyaṃ samāpannān mokṣayām āsa bhāminī
     amānuṣya samāyuktān dāsya karmaṇy avasthitān
 31 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat
     dhṛtā hi veṇī pārthena virāṭanagare tadā
 32 sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase
     bhīmasenena kaunteya yac ca tan mama pauruṣam
 33 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ
     śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate
 34 na bhayād vāsudevasya na cāpi tava phalguna
     rājyaṃ pratipradāsyāmi yudhyasva saha keśavaḥ
 35 na māyā hīndra jālaṃ vā kuhakā vā vibhīṣaṇī
     āttaśastrasya me yuddhe vahanti pratigarjanāḥ
 36 vāsudeva sahasraṃ vā phalgunānāṃ śatāni vā
     āsādya mām amogheṣuṃ draviṣyanti diśo daśa
 37 saṃyugaṃ gaccha bhīṣmeṇa bhindhi tvaṃ śirasā girim
     prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim
 38 śāradvata mahīmānaṃ viviṃśati jhaṣākulam
     bṛhadbalasamuccālaṃ saumadatti timiṃgilam
 39 duḥśāsanaughaṃ śala śalya matsyaṃ; suṣeṇa citrāyudhanāganakram
     jayadrathādriṃ purumitra gādhaṃ; durmarṣaṇodaṃ śakuniprapātam
 40 śastraugham akṣayyam atipravṛddhaṃ; yadāvagāhya śramanaṣṭacetāḥ
     bhaviṣyasi tvaṃ hatasarvabāndhavas; tadā manas te paritāpam eṣyati
 41 tadā manas te tridivād ivāśucer; nivartatāṃ pārtha mahī praśāsanāt
     rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā; bubhūṣatā svarga ivātapasvinā


Next: Chapter 159