Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 21

  1 [भीमस]
      तथा भद्रे करिष्यामि यथा तवं भीरु भाषसे
      अद्य तं सूदयिष्यामि कीचकं सह बान्धवम
  2 अस्याः परदॊषे शर्वर्याः कुरुष्वानेन संगमम
      दुःखं शॊकं च निर्धूय याज्ञसेनि शुचिस्मिते
  3 यैषा नर्तन शाला वै मत्स्यराजेन कारिता
      दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम
  4 तत्रास्ति शयनं भीरु दृज्ढाङ्गं सुप्रतिष्ठितम
      तत्रास्य दर्शयिष्यामि पूर्वप्रेतान पितामहान
  5 यथा च तवां न पश्येयुः कुर्वाणां तेन संविदम
      कुर्यास तथा तवं कल्याणि यथा संनिहितॊ भवेत
  6 [वै]
      तथा तौ कथयित्वा तु बाष्पम उत्सृज्य दुःखितौ
      रात्रिशेषं तद अत्युग्रं धारयाम आसतुर हृदा
  7 तस्यां रात्र्यां वयतीतायां परातर उत्थाय कीचकः
      गत्वा राजकुलायैव दरौपदीम इदम अब्रवीत
  8 सभायां पश्यतॊ राज्ञः पातयित्वा पदाहनम
      न चैवालभथास तराणम अभिपन्ना बलीयसा
  9 परवादेन हि मत्स्यानां राजा नाम्नायम उच्यते
      अहम एव हि मत्स्यानां राजा वै वाहिनीपतिः
  10 सा सुखं परतिपद्यस्व दासभीरु भवामि ते
     अह्नाय तव सुश्रॊणिशतं निष्कान ददाम्य अहम
 11 दासी शतं च ते दद्यां दासानाम अपि चापरम
     रथं चाश्वतरी युक्तम अस्तु नौ भीरु संगमः
 12 [दरौ]
     एकं मे समयं तव अद्य परतिपद्यस्व कीचक
     न तवां सखा वा भराता वा जानीयात संगतं मया
 13 अवबॊधाद धि भीतास्मि गन्धर्वाणां यशस्विनाम
     एवं मे परतिजानीहि ततॊ ऽहं वशगा तव
 14 [कीचक]
     एवम एतत करिष्यामि यथा सुश्रॊणि भाषसे
     एकॊ भद्रे गमिष्यामि शून्यम आवसथं तव
 15 समागमार्थं रम्भॊरु तवया मदनमॊहितः
     यथा तवां नावभॊत्स्यन्ति गन्धर्वाः सूर्यवर्चसः
 16 [दरौ]
     यद इदं नर्तनागारं मत्स्यराजेन कारितम
     दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम
 17 तमिस्रे तत्र गच्छेथा गन्धर्वास तन न जानते
     तत्र दॊषः परिहृतॊ भविष्यति न संशयः
 18 [वै]
     तम अर्थं परतिजल्पन्त्याः कृष्णायाः कीचकेन ह
     दिवसार्धं समभवन मासेनैव समं नृप
 19 कीचकॊ ऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः
     सैरन्ध्री रूपिणं मूढॊ मृत्युं तं नावबुद्धवान
 20 गन्धाभरण माल्येषु वयासक्तः स विशेषतः
     अलं चकार सॊ ऽऽतमानं स तवरः काममॊहितः
 21 तस्य तत कुर्वतः कर्मकालॊ दीर्घ इवाभवत
     अनुचिन्तयतश चापि ताम एवायत लॊचनाम
 22 आसीद अभ्यधिका चास्य शरीः शरियं परमुमुक्षतः
     निर्वाणकाले दीपस्य वर्तीम इव दिधक्षतः
 23 कृतसंप्रत्ययस तत्र कीचकः काममॊहितः
     नाजानाद दिवसं यान्तं चिन्तयानः समागमम
 24 ततस तु दरौपदी गत्वा तदा भीमं महानसे
     उपातिष्ठत कल्याणी कौरव्यं पतिम अन्तिकात
 25 तम उवाच सुकेशान्ता कीचकस्य मया कृतः
     संगमॊ नर्तनागारे यथावॊचः परंतप
 26 शून्यं स नर्तनागारम आगमिष्यति कीचकः
     एकॊ निशि महाबाहॊ कीचकं तं निषूदय
 27 तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम
     गत्वा तवं नर्तनागारं निर्जीवं कुरुपाण्डव
 28 दर्पाच च सूतपुत्रॊ ऽसौ गन्धर्वान अवमन्यते
     तं तवं परहरतां शरेष्ठ नडं नाग इवॊद्धर
 29 अश्रुदुःखाभिभूताया मम मार्जस्व भारत
     आत्मनश चैव भद्रं ते कुरु मानं कुलस्य च
 30 [भीमस]
     सवागतं ते वरारॊहे यन मां वेदयसे परियम
     न हय अस्य कं चिद इच्छामि सहायं वरवर्णिनि
 31 या मे परीतिस तवयाख्याता कीचकस्य समागमे
     हत्वा हिडिम्बं सा परीतिर ममासीद वरवर्णिनि
 32 सत्यं भरतॄंश च धर्मं च पुरस्कृत्य बरवीमि ते
     कीचकं निहनिष्यामि वृत्रं देवपतिर यथा
 33 तं गह्वरे परकाशे वा पॊथयिष्यामि कीचकम
     अथ चेद अवभॊत्स्यन्ति हंस्ये मत्स्यान अपि धरुवम
 34 ततॊ दुर्यॊधनं हत्वा परतिपत्स्ये वसुंधराम
     कामं मत्स्यम उपास्तां हि कुन्तीपुत्रॊ युधिष्ठिरः
 35 [दरौ]
     यथा न संत्यजेथास तवं सत्यं वै मत्कृते विभॊ
     निगूढस तवं तथा वीर कीचकं विनिपातय
 36 [भीमस]
     एवम एतत करिष्यामि यथा तवं भीरु भाषते
     अदृश्यमानस तस्याद्य तमस्विन्याम अनिन्दिते
 37 नागॊ बिल्वम इवाक्रम्य पॊथयिष्याम्य अहं शिरः
     अलभ्याम इच्छतस तस्य कीचकस्य दुरात्मनः
 38 [वै]
     भीमॊ ऽथ परथमं गत्वा रात्रौ छन्न उपाविशत
     मृगं हरिर इवादृश्यः परत्याकाङ्क्षत स कीचकम
 39 कीचकश चाप्य अलं कृत्ययथाकामम उपाव्रजत
     तां वेलां नर्तनागारे पाञ्चाली संगमाशया
 40 मन्यमानः स संकेतम आगारं पराविशच च तम
     परविश्य च स तद वेश्म तमसा संवृतं महत
 41 पूर्वागतं ततस तत्र भीमम अप्रतिमौजसम
     एकान्तम आस्थितं चैनम आससाद सुदुर्मतिः
 42 शयानं शयने तत्र मृत्युं सूतः परामृशत
     जाज्वल्यमानं कॊपेन कृष्णा धर्षणजेन ह
 43 उपसंगम्य चैवैनं कीचकः काममॊहितः
     हर्षॊन्मथित चित्तात्मा समयमानॊ ऽभयभाषत
 44 परापितं ते मया वित्तं बहुरूपम अनन्तकम
     सत सर्वं तवां समुद्दिश्य सहसा समुपागतः
 45 नाकस्मान मां परशंसन्ति सदा गृहगताः सत्रियः
     सुवासा दर्शनीयश च नान्यॊ ऽसति तवा दृशः पुमान
 46 [भीमस]
     दिष्ट्या तवं दर्शनीयॊ ऽसि दिष्ट्यात्मानं परशंससि
     ईदृशस तु तवया सपर्शः सपृष्टपूर्वॊ न कर्हि चित
 47 [वै]
     इत्य उक्त्वा तं महाबाहुर भीमॊ भीमपराक्रमः
     समुत्पत्य च कौन्तेयः परहस्य च नराधमम
     भीमॊ जग्राह केशेषु माल्यवत्सु सुगन्धिषु
 48 स केशेषु परामृष्टॊ बलेन बलिनां वरः
     आक्षिप्य केशान वेगेन बाह्वॊर जग्राह पाण्डवम
 49 बाहुयुद्धं तयॊर आसीत करुद्धयॊर नरसिंहयॊः
     वसन्ते वासिता हेतॊर बलवद गजयॊर इव
 50 ईषद आगलितं चापि करॊधाच चल पदं सथितम
     कीचकॊ बलवान भीमं जानुभ्याम आक्षिपद भुवि
 51 पातितॊ भुवि भीमस तु कीचकेन बलीयसा
     उत्पपाताथ वेगेन दण्डाहत इवॊरगः
 52 सपर्धया च बलॊन्मत्तौ ताव उभौ सूत पाण्डवौ
     निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने
 53 ततस तद भवनश्रेष्ठं पराकम्पत मुहुर मुहुः
     बलवच चापि संक्रुद्धाव अन्यॊन्यं ताव अगर्जताम
 54 तलाभ्यां तु स भीमेन वक्षस्य अभिहतॊ बली
     कीचकॊ रॊषसंतप्तः पदान न चलितः पदम
 55 मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम
     बलाद अहीयत तदा सूतॊ भीमबलार्दितः
 56 तं हीयमानं विज्ञाय भीमसेनॊ महाबलः
     वक्षस्य आनीय वेगेन ममन्थैनं विचेतसम
 57 करॊधाविष्टॊ विनिःश्वस्य पुनश चैनं वृकॊदरः
     जग्राह जयतां शरेष्ठः केशेष्व एव तदा भृशम
 58 गृहीत्वा कीचकं भीमॊ विरुराव महाबलः
     शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम
 59 तस्य पादौ च पाणी च शिरॊग्रीवां च सर्वशः
     काये परवेशयाम आस पशॊर इव पिनाक धृक
 60 तं संमथित सर्वाङ्गं मांसपिण्डॊपमं कृतम
     कृष्णायै दर्शयाम आस भीमसेनॊ महाबलः
 61 उवाच च महातेजा दरौपदीं पाण्डुनन्दनः
     पश्यैनम एहि पाञ्चालि कामुकॊ ऽयं यथा कृतः
 62 तथा स कीचकं हत्वा गत्वा रॊषस्य वै शमम
     आमन्त्र्य दरौपदीं कृष्णां कषिप्रम आयान महानसम
 63 कीचकं घातयित्वा तु दरौपदी यॊषितां वरा
     परहृष्टा गतसंतापा सभा पालान उवाच ह
 64 कीचकॊ ऽयं हतः शेते गन्धर्वैः पतिभिर मम
     परस्त्री कामसंमत्तः समागच्छत पश्यत
 65 तच छरुत्वा भाषितं तस्या नर्तनागार रक्षिणः
     सहसैव समाजग्मुर आदायॊकाः सहस्रशः
 66 ततॊ गत्वाथ तद वेश्म कीचकं विनिपातितम
     गतासुं ददृशुर भूमौ रुधिरेण समुक्षितम
 67 कवास्य गरीवा कव चरणौ कव पाणी कव शिरस तथा
     इति सम तं परीक्षन्ते गन्धर्वेण हतं तदा
  1 [bhīmas]
      tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase
      adya taṃ sūdayiṣyāmi kīcakaṃ saha bāndhavam
  2 asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam
      duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite
  3 yaiṣā nartana śālā vai matsyarājena kāritā
      divātra kanyā nṛtyanti rātrau yānti yathā gṛham
  4 tatrāsti śayanaṃ bhīru dṛjḍhāṅgaṃ supratiṣṭhitam
      tatrāsya darśayiṣyāmi pūrvapretān pitāmahān
  5 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam
      kuryās tathā tvaṃ kalyāṇi yathā saṃnihito bhavet
  6 [vai]
      tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau
      rātriśeṣaṃ tad atyugraṃ dhārayām āsatur hṛdā
  7 tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ
      gatvā rājakulāyaiva draupadīm idam abravīt
  8 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam
      na caivālabhathās trāṇam abhipannā balīyasā
  9 pravādena hi matsyānāṃ rājā nāmnāyam ucyate
      aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ
  10 sā sukhaṃ pratipadyasva dāsabhīru bhavāmi te
     ahnāya tava suśroṇiśataṃ niṣkān dadāmy aham
 11 dāsī śataṃ ca te dadyāṃ dāsānām api cāparam
     rathaṃ cāśvatarī yuktam astu nau bhīru saṃgamaḥ
 12 [drau]
     ekaṃ me samayaṃ tv adya pratipadyasva kīcaka
     na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā
 13 avabodhād dhi bhītāsmi gandharvāṇāṃ yaśasvinām
     evaṃ me pratijānīhi tato 'haṃ vaśagā tava
 14 [kīcaka]
     evam etat kariṣyāmi yathā suśroṇi bhāṣase
     eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava
 15 samāgamārthaṃ rambhoru tvayā madanamohitaḥ
     yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ
 16 [drau]
     yad idaṃ nartanāgāraṃ matsyarājena kāritam
     divātra kanyā nṛtyanti rātrau yānti yathā gṛham
 17 tamisre tatra gacchethā gandharvās tan na jānate
     tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ
 18 [vai]
     tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha
     divasārdhaṃ samabhavan māsenaiva samaṃ nṛpa
 19 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ
     sairandhrī rūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān
 20 gandhābharaṇa mālyeṣu vyāsaktaḥ sa viśeṣataḥ
     alaṃ cakāra so ''tmānaṃ sa tvaraḥ kāmamohitaḥ
 21 tasya tat kurvataḥ karmakālo dīrgha ivābhavat
     anucintayataś cāpi tām evāyata locanām
 22 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ
     nirvāṇakāle dīpasya vartīm iva didhakṣataḥ
 23 kṛtasaṃpratyayas tatra kīcakaḥ kāmamohitaḥ
     nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam
 24 tatas tu draupadī gatvā tadā bhīmaṃ mahānase
     upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt
 25 tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ
     saṃgamo nartanāgāre yathāvocaḥ paraṃtapa
 26 śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ
     eko niśi mahābāho kīcakaṃ taṃ niṣūdaya
 27 taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam
     gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kurupāṇḍava
 28 darpāc ca sūtaputro 'sau gandharvān avamanyate
     taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara
 29 aśruduḥkhābhibhūtāyā mama mārjasva bhārata
     ātmanaś caiva bhadraṃ te kuru mānaṃ kulasya ca
 30 [bhīmas]
     svāgataṃ te varārohe yan māṃ vedayase priyam
     na hy asya kaṃ cid icchāmi sahāyaṃ varavarṇini
 31 yā me prītis tvayākhyātā kīcakasya samāgame
     hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini
 32 satyaṃ bhratṝṃś ca dharmaṃ ca puraskṛtya bravīmi te
     kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā
 33 taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam
     atha ced avabhotsyanti haṃsye matsyān api dhruvam
 34 tato duryodhanaṃ hatvā pratipatsye vasuṃdharām
     kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ
 35 [drau]
     yathā na saṃtyajethās tvaṃ satyaṃ vai matkṛte vibho
     nigūḍhas tvaṃ tathā vīra kīcakaṃ vinipātaya
 36 [bhīmas]
     evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣate
     adṛśyamānas tasyādya tamasvinyām anindite
 37 nāgo bilvam ivākramya pothayiṣyāmy ahaṃ śiraḥ
     alabhyām icchatas tasya kīcakasya durātmanaḥ
 38 [vai]
     bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat
     mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam
 39 kīcakaś cāpy alaṃ kṛtyayathākāmam upāvrajat
     tāṃ velāṃ nartanāgāre pāñcālī saṃgamāśayā
 40 manyamānaḥ sa saṃketam āgāraṃ prāviśac ca tam
     praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat
 41 pūrvāgataṃ tatas tatra bhīmam apratimaujasam
     ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ
 42 śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat
     jājvalyamānaṃ kopena kṛṣṇā dharṣaṇajena ha
 43 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ
     harṣonmathita cittātmā smayamāno 'bhyabhāṣata
 44 prāpitaṃ te mayā vittaṃ bahurūpam anantakam
     sat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ
 45 nākasmān māṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ
     suvāsā darśanīyaś ca nānyo 'sti tvā dṛśaḥ pumān
 46 [bhīmas]
     diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi
     īdṛśas tu tvayā sparśaḥ spṛṣṭapūrvo na karhi cit
 47 [vai]
     ity uktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ
     samutpatya ca kaunteyaḥ prahasya ca narādhamam
     bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu
 48 sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ
     ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam
 49 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ
     vasante vāsitā hetor balavad gajayor iva
 50 īṣad āgalitaṃ cāpi krodhāc cala padaṃ sthitam
     kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi
 51 pātito bhuvi bhīmas tu kīcakena balīyasā
     utpapātātha vegena daṇḍāhata ivoragaḥ
 52 spardhayā ca balonmattau tāv ubhau sūta pāṇḍavau
     niśīthe paryakarṣetāṃ balinau niśi nirjane
 53 tatas tad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ
     balavac cāpi saṃkruddhāv anyonyaṃ tāv agarjatām
 54 talābhyāṃ tu sa bhīmena vakṣasy abhihato balī
     kīcako roṣasaṃtaptaḥ padān na calitaḥ padam
 55 muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham
     balād ahīyata tadā sūto bhīmabalārditaḥ
 56 taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ
     vakṣasy ānīya vegena mamanthainaṃ vicetasam
 57 krodhāviṣṭo viniḥśvasya punaś cainaṃ vṛkodaraḥ
     jagrāha jayatāṃ śreṣṭhaḥ keśeṣv eva tadā bhṛśam
 58 gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ
     śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam
 59 tasya pādau ca pāṇī ca śirogrīvāṃ ca sarvaśaḥ
     kāye praveśayām āsa paśor iva pināka dhṛk
 60 taṃ saṃmathita sarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam
     kṛṣṇāyai darśayām āsa bhīmaseno mahābalaḥ
 61 uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ
     paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ
 62 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam
     āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyān mahānasam
 63 kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā
     prahṛṣṭā gatasaṃtāpā sabhā pālān uvāca ha
 64 kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama
     parastrī kāmasaṃmattaḥ samāgacchata paśyata
 65 tac chrutvā bhāṣitaṃ tasyā nartanāgāra rakṣiṇaḥ
     sahasaiva samājagmur ādāyokāḥ sahasraśaḥ
 66 tato gatvātha tad veśma kīcakaṃ vinipātitam
     gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam
 67 kvāsya grīvā kva caraṇau kva pāṇī kva śiras tathā
     iti sma taṃ parīkṣante gandharveṇa hataṃ tadā


Next: Chapter 22