Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 20

  1 [भीमस]
      धिग अस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च
      यत ते रक्तौ पुरा भूत्वा पाणी कृतकिणाव उभौ
  2 सभायां सम विराटस्य करॊमि कदनं महत
      तत्र मां धर्मराजस तु कटाक्षेण नयवारयत
      तद अहं तस्य विज्ञाय सथित एवास्मि भामिनि
  3 यच च राष्ट्रात परच्यवनं कुरूणाम अवधश च यः
      सुयॊधनस्य कर्णस्य शकुनेः सौबलस्य च
  4 दुःशासनस्य पापस्य यन मया न हृतं शिरः
      तन मे दहति कल्याणि हृदि शल्यम इवार्पितम
      मा धर्मं जहि सुश्रॊणि करॊधं जहि महामते
  5 इमं च समुपालम्भं तवत्तॊ राजा युधिष्ठिरः
      शृणुयाद यदि कल्याणि कृत्स्नं जह्यात स जीवितम
  6 धनंजयॊ वा सुश्रॊणि यमौ वा तनुमध्यमे
      लॊकान्तर गतेष्व एषु नाहं शक्ष्यामि जीवितुम
  7 सुकन्या नाम शार्याती भार्गवं चयचनं वने
      वल्मीक भूतं शाम्यन्तम अन्वपद्यत भामिनी
  8 नाड्दायनी चेन्द्रसेना रूपेण यदि ते शरुता
      पतिम अन्वचरद वृद्धं पुरा वर्षसहस्रिणम
  9 दुहिता जनकस्यापि वैदेही यदि ते शरुता
      पतिम अन्वचरत सीता महारण्यनिवासिनम
  10 रक्षसा निग्रहं पराप्य रामस्य महिषी परिया
     कलिश्यमानापि सुश्रॊणी रामम एवान्वपद्यत
 11 लॊपामुद्रा तथा भीरु वयॊ रूपसमन्विता
     अगस्त्यम अन्वयाद धित्वा कामान सर्वान अमानुषान
 12 यथैताः कीर्तिता नार्यॊ रूपवत्यः पतिव्रताः
     तथा तवम अपि कल्याणि सर्वैः समुदिता गुणैः
 13 मा दीर्घं कषम कालं तवं मासम अध्यर्धसंमितम
     पूर्णे तरयॊदशे वर्षे राज्ञॊ राज्ञी भविष्यसि
 14 [दरौ]
     आर्तयैतन मया भीमकृतं बाष्पविमॊक्षणम
     अपारयन्त्या दुःखानि न राजानम उपालभे
 15 विमुक्तेन वयतीतेन भीमसेन महाबल
     परत्युपस्थित कालस्य कार्यस्यानन्तरॊ भव
 16 ममेह भीमकैकेयी रूपाभिभव शङ्कया
     नित्यम उद्जिवते राजा कथं नेयाद इमाम इती
 17 तस्या विदित्वा तं भावं सवयं चानृत दर्शनः
     कीचकॊ ऽयं सुदुष्टात्मा सदा परार्थयते हि माम
 18 तम अहं कुपिता भीम पुनः कॊपं नियम्य च
     अब्रुवं कामसंमूढम आत्मानं रक्ष कीचक
 19 गन्धर्वाणाम अहं भार्या पञ्चानां महिषी परिया
     ते तवां निहन्युर दुर्धर्षाः शूराः साहस कारिणः
 20 एवम उक्तः स दुष्टात्मा कीचकः परत्युवाच ह
     नाहं बिभेमि सैरन्धिर गन्धर्वाणां शुचिस्मिते
 21 शतं सहस्रम अपि वा गन्धर्वाणाम अहं रणे
     समागतं हनिष्यामि तवं भीरु कुरु मे कषणम
 22 इत्य उक्ते चाब्रुवं सूतं कामातुरम अहं पुनः
     न तवं परतिबलस तेषां गन्धर्वाणां यशस्विनाम
 23 धर्मे सथितास्मि सततं कुलशीलसमन्विता
     नेच्छामि कं चिद वध्यन्तं तेन जीवसि कीचक
 24 एवम उक्तः स दुष्टात्मा परहस्य सवनवत तदा
     न तिष्ठति सम सन मार्गे न च धर्मं बुभूषति
 25 पापात्मा पापभावश च कामरागवशानुगः
     अविनीतश च दुष्टात्मा परत्याख्यातः पुनः पुनः
     दर्शने दर्शने हन्यात तथा जह्यां च जीवितम
 26 तद धर्मे यतमानानां महान धर्मॊ नशिष्यति
     समयं रक्षमाणानां भार्या वॊ न भविष्यति
 27 भार्यायां रक्ष्यमाणायां परजा भवति रक्षिता
     परजायां रक्ष्यमाणायाम आत्मा भवति रक्षितः
 28 वदतां वर्णधर्मांश च बराह्मणानां हि मे शरुतम
     कषत्रियस्य सदा धर्मॊ नान्यः शत्रुनिबर्हणात
 29 पश्यतॊ धर्मराजस्य कीचकॊ मां पदावधीत
     तव चैव समक्षं वै भीमसेन महाबल
 30 तवया हय अहं परित्राता तस्माद घॊराज जटासुरात
     जयद्रथं तथैव तव मजैषीर भरातृभिः सह
 31 जहीमम अपि पापं तवं यॊ ऽयं माम अवमन्यते
     कीचकॊ राजवाल्लभ्याच छॊककृन मम भारत
 32 तम एवं कामसंम्मत्तं भिन्धि कुम्भम इवाश्मनि
     यॊ निमित्तम अनर्थानां बहूनां मम भारत
 33 तं चेज जीवन्तम आदित्यः परातर अभ्युदयिष्यति
     विषम आलॊड्य पास्यामि मां कीचक वशं गमम
     शरेयॊ हि मरणं मह्यं भीमसेन तवाग्रतः
 34 [वै]
     इत्य उक्त्वा परारुदत कृष्णा भीमस्यॊरः समाश्रिता
     भीमश च तां परिष्वज्य महत सान्त्वं परयुज्य च
     कीचकं मनसागच्छत सृक्किणी परिसंलिहन
  1 [bhīmas]
      dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca
      yat te raktau purā bhūtvā pāṇī kṛtakiṇāv ubhau
  2 sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat
      tatra māṃ dharmarājas tu kaṭākṣeṇa nyavārayat
      tad ahaṃ tasya vijñāya sthita evāsmi bhāmini
  3 yac ca rāṣṭrāt pracyavanaṃ kurūṇām avadhaś ca yaḥ
      suyodhanasya karṇasya śakuneḥ saubalasya ca
  4 duḥśāsanasya pāpasya yan mayā na hṛtaṃ śiraḥ
      tan me dahati kalyāṇi hṛdi śalyam ivārpitam
      mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate
  5 imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ
      śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam
  6 dhanaṃjayo vā suśroṇi yamau vā tanumadhyame
      lokāntara gateṣv eṣu nāhaṃ śakṣyāmi jīvitum
  7 sukanyā nāma śāryātī bhārgavaṃ cyacanaṃ vane
      valmīka bhūtaṃ śāmyantam anvapadyata bhāminī
  8 nāḍdāyanī cendrasenā rūpeṇa yadi te śrutā
      patim anvacarad vṛddhaṃ purā varṣasahasriṇam
  9 duhitā janakasyāpi vaidehī yadi te śrutā
      patim anvacarat sītā mahāraṇyanivāsinam
  10 rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā
     kliśyamānāpi suśroṇī rāmam evānvapadyata
 11 lopāmudrā tathā bhīru vayo rūpasamanvitā
     agastyam anvayād dhitvā kāmān sarvān amānuṣān
 12 yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ
     tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ
 13 mā dīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam
     pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi
 14 [drau]
     ārtayaitan mayā bhīmakṛtaṃ bāṣpavimokṣaṇam
     apārayantyā duḥkhāni na rājānam upālabhe
 15 vimuktena vyatītena bhīmasena mahābala
     pratyupasthita kālasya kāryasyānantaro bhava
 16 mameha bhīmakaikeyī rūpābhibhava śaṅkayā
     nityam udjivate rājā kathaṃ neyād imām itī
 17 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛta darśanaḥ
     kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām
 18 tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca
     abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka
 19 gandharvāṇām ahaṃ bhāryā pañcānāṃ mahiṣī priyā
     te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasa kāriṇaḥ
 20 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha
     nāhaṃ bibhemi sairandhir gandharvāṇāṃ śucismite
 21 śataṃ sahasram api vā gandharvāṇām ahaṃ raṇe
     samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam
 22 ity ukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ
     na tvaṃ pratibalas teṣāṃ gandharvāṇāṃ yaśasvinām
 23 dharme sthitāsmi satataṃ kulaśīlasamanvitā
     necchāmi kaṃ cid vadhyantaṃ tena jīvasi kīcaka
 24 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā
     na tiṣṭhati sma san mārge na ca dharmaṃ bubhūṣati
 25 pāpātmā pāpabhāvaś ca kāmarāgavaśānugaḥ
     avinītaś ca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ
     darśane darśane hanyāt tathā jahyāṃ ca jīvitam
 26 tad dharme yatamānānāṃ mahān dharmo naśiṣyati
     samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati
 27 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā
     prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
 28 vadatāṃ varṇadharmāṃś ca brāhmaṇānāṃ hi me śrutam
     kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt
 29 paśyato dharmarājasya kīcako māṃ padāvadhīt
     tava caiva samakṣaṃ vai bhīmasena mahābala
 30 tvayā hy ahaṃ paritrātā tasmād ghorāj jaṭāsurāt
     jayadrathaṃ tathaiva tva majaiṣīr bhrātṛbhiḥ saha
 31 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate
     kīcako rājavāllabhyāc chokakṛn mama bhārata
 32 tam evaṃ kāmasaṃmmattaṃ bhindhi kumbham ivāśmani
     yo nimittam anarthānāṃ bahūnāṃ mama bhārata
 33 taṃ cej jīvantam ādityaḥ prātar abhyudayiṣyati
     viṣam āloḍya pāsyāmi māṃ kīcaka vaśaṃ gamam
     śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ
 34 [vai]
     ity uktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā
     bhīmaś ca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca
     kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan


Next: Chapter 21