Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 197

  1 [मार्क]
      कश चिद दविजातिप्रवरॊ वेदाध्यायी तपॊधनः
      तपस्वी धर्मशीलश च कौशिकॊ नाम भारत
  2 साङ्गॊपनिषदान वेदान अधीते दविजसत्तमः
      स वृक्षमूले कस्मिंश चिद वेदान उच्चारयन सथितः
  3 उपरिष्टाच च वृक्षस्य बलाका संन्यलीयत
      तया पुरीषम उत्सृष्टं बराह्मणस्य तदॊपरि
  4 ताम अवेक्ष्य ततः करुद्धः समपध्यायत दविजः
      भृषं करॊधाभिभूतेन बलाका सा निरीक्षिता
  5 अपध्याता च विप्रेण नयपतद वसुधातले
      बलाकां पतितां दृष्ट्वा गतसत्त्वाम अचेतनाम
      कारुण्याद अभिसंतप्तः पर्यशॊचत तां दविजः
  6 अकार्यं कृतवान अस्मि रग दवेषबलात कृतः
      इत्य उक्त्वा बहुशॊ विद्वान गरामं भैक्षाय संश्रितः
  7 गरामे शुचीनि परचरन कुलानि भरतर्षभ
      परविष्टस तत कुलं यत्र पूर्वं चरितवांस तु सः
  8 देहीति याचमानॊ वै तिष्ठेत्य उक्तः सत्रिया ततः
      शौचं तु यावत कुरुते भाजनस्य कुटुम्बिनी
  9 एतस्मिन्न अन्तरे राजन कषुधा संपीडितॊ भृषम
      भर्ता परविष्टः सहसा तस्या भरतसत्तम
  10 सा तु दृष्ट्वा पतिं साध्वी बराह्मणं वयपहाय तम
     पाद्यम आचमनीयं च ददौ भर्त्रे तथासनम
 11 परह्वा पर्यचरच चापि भर्तारम असितेक्षणा
     आहारेणाथ भक्षैश च वाक्यैः सुमधुरैस तथा
 12 उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर
     दैवतं च पतिं मेने भर्तुश चित्तानुसारिणी
 13 न कर्मणा न मनसा नात्यश्नान नापि चापिबत
     तं सर्वभावॊपगता पतिशुश्रूषणे रता
 14 साध्व आचारा शुचिर दक्षा कुटुम्बस्य हितैषिणी
     भर्तुश चापि हितं यत तत सततं सानुवर्तते
 15 देवतातिथिभृत्यानां शवश्रू शवशुरयॊस तथा
     शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया
 16 सा बराह्मणं दता दृष्ट्वा संस्थितं भैक्ष काङ्क्षिणम
     कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा
 17 वरीडिता साभवत साध्वी तदा भरतसत्तम
     भिक्षाम आदाय विप्राय निर्जगाम यशस्विनी
 18 [बरा]
     किम इदं भवति तवं मां तिष्ठेत्य उक्त्वा वराङ्गने
     उपरॊधं कृतवती न विसर्जितवत्य असि
 19 [मार्क]
     बराह्मणं करॊधसंतप्तं जवलन्तम इव तेजसा
     दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचॊ ऽबरवीत
 20 कषन्तुम अर्हसि मे विप्र भर्ता मे दैवतं महत
     स चापि कषुधितः शरान्तः पराप्तः शुश्रूषितॊ मया
 21 [बरा]
     बराह्मणा न गरीयांसॊ गरीयांस ते पतिः कृतः
     गृहस्थ धर्मे वर्तन्ती बराह्मणान अवमन्यसे
 22 इन्द्रॊ ऽपय एषां परणमते किं पुनर मानुषा भुवि
     अवलिप्ते न जानीषे वृद्धानां न शरुतं तवया
     बराह्मणा हय अग्निसदृषा दहेयुः पृथिवीम अपि
 23 [सत्री]
     नावजानाम्य अहं विप्रान देवैस तुल्यान मनस्विनः
     अपराधम इमं विप्र कषन्तुम अर्हसि मे ऽनघ
 24 जानामि तेजॊ विप्राणां महाभाग्यं च धीमताम
     अपेयः सागरः करॊधात कृतॊ हि लवणॊदकः
 25 तथैव दीप्ततपसां मुनीनां भावितात्मनाम
     येषां करॊधाग्निर अद्यापि दण्डके नॊपशाम्यति
 26 बरह्मणानां परिभवाद वतापिश च दुरात्मवान
     अगस्त्यम ऋषिम आसाद्य जीर्णः करूरॊ महासुरः
 27 परभावा बहवश चापि शरूयन्ते बरह्मवादिनम
     करॊधः सुविपुलॊ बरह्मन परसादश च महात्मनाम
 28 अस्मिंस तव अतिक्रमे बरह्मन कषन्तुम अर्हसि मे ऽनघ
     पतिशुश्रूषया धर्मॊ यः स मे रॊचते दविज
 29 दैवतेष्व अपि सर्वेषु भर्ता मे दैवतं परम
     अविशेषेण तस्याहं कुर्यां धर्मं दविजॊत्तम
 30 शुश्रूषायाः फलं पश्य पत्युर बराह्मण यादृशम
     बलाका हि तवया दग्धा रॊषात तद विदितं मम
 31 करॊधः शत्रुः शरीरस्थॊ मनुष्याणां दविजॊत्तम
     यः करॊधमॊहौ तयजति तं देवा बराह्मणं विदुः
 32 यॊ वदेद इह सत्यानि गुरुं संतॊषयेत च
     हिंसितश च न हिंसेत तं देवा बराह्मणं विदुः
 33 जितेन्द्रियॊ धर्मपरः सवाध्यायनिरतः शुचिः
     कामक्रॊधौ वशे यस्य तं देवा बराह्मणं विदुः
 34 यस्य चात्मसमॊ लॊकॊ धर्मज्ञस्य मनस्विनः
     सर्वधर्मेषु च रतस तं देवा बराह्मणं विदुः
 35 यॊ ऽधयापयेद अधीयीत यजेद वा याजयीत वा
     दद्याद वापि यथाशक्ति तं देवा बराह्मणं विदुः
 36 बरह्मचारी च वेदान्यॊ अधीयीत दविजॊत्तमः
     सवाख्याये चाप्रमत्तॊ वै तं देवा बराह्मणं विदुः
 37 यद बराह्मणानां कुशलं तद एषां परिकीर्ययेत
     सत्यं तथा वयहरतां नानृते रमते मनः
 38 धनं तु बराह्मणस्याहुः सवाध्यायं दमम आर्जवम
     इन्द्रियाणां निग्रहं च शाश्वतं दविजसत्तम
     सत्यार्जवे धर्मम आहुः परं धर्मविदॊ जनाः
 39 दुर्ज्ञेयः शाश्वतॊ धर्मः स तु सत्ये परतिष्ठितः
     शरुतिप्रमाणॊ धर्मः सयाद इति वृद्धानुशासनम
 40 बहुधा दृश्यते धर्मः सूक्ष्म एव दविजॊत्तम
     भवान अपि च धर्मज्ञः सवाध्यायनिरतः शुचिः
     न तु तत्त्वेन भगवन धर्मान वेत्सीति मे मतिः
 41 माता पितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः
     मिथिलायां वसन वयाधः स ते धर्मान परवक्ष्यति
     तत्र गच्छस्व भद्रं ते यथाकामं दविजॊत्तम
 42 अत्युक्तम अपि मे सर्वं कषन्तुम अर्हस्य अनिन्दित
     सत्रियॊ हय अवध्याः सर्वेषां ये धर्मविदुषॊ जनाः
 43 [बरा]
     परीतॊ ऽसमि तव भद्रं ते गतः करॊधश च शॊभने
     उपालम्भस तवया हय उक्तॊ मम निःश्रेयसं परम
     सवस्ति ते ऽसतु गमिष्यामि साधयिष्यामि शॊभने
 44 [मार्क]
     तया विसृष्ट्टॊ निर्गम्य सवम एव भवनं ययौ
     विनिन्दन स दविजॊ ऽऽतमानं कौशिकॊ नरसत्तम
  1 [mārk]
      kaś cid dvijātipravaro vedādhyāyī tapodhanaḥ
      tapasvī dharmaśīlaś ca kauśiko nāma bhārata
  2 sāṅgopaniṣadān vedān adhīte dvijasattamaḥ
      sa vṛkṣamūle kasmiṃś cid vedān uccārayan sthitaḥ
  3 upariṣṭāc ca vṛkṣasya balākā saṃnyalīyata
      tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari
  4 tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ
      bhṛṣaṃ krodhābhibhūtena balākā sā nirīkṣitā
  5 apadhyātā ca vipreṇa nyapatad vasudhātale
      balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām
      kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ
  6 akāryaṃ kṛtavān asmi raga dveṣabalāt kṛtaḥ
      ity uktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ
  7 grāme śucīni pracaran kulāni bharatarṣabha
      praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ
  8 dehīti yācamāno vai tiṣṭhety uktaḥ striyā tataḥ
      śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī
  9 etasminn antare rājan kṣudhā saṃpīḍito bhṛṣam
      bhartā praviṣṭaḥ sahasā tasyā bharatasattama
  10 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam
     pādyam ācamanīyaṃ ca dadau bhartre tathāsanam
 11 prahvā paryacarac cāpi bhartāram asitekṣaṇā
     āhāreṇātha bhakṣaiś ca vākyaiḥ sumadhurais tathā
 12 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira
     daivataṃ ca patiṃ mene bhartuś cittānusāriṇī
 13 na karmaṇā na manasā nātyaśnān nāpi cāpibat
     taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā
 14 sādhv ācārā śucir dakṣā kuṭumbasya hitaiṣiṇī
     bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate
 15 devatātithibhṛtyānāṃ śvaśrū śvaśurayos tathā
     śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā
 16 sā brāhmaṇaṃ datā dṛṣṭvā saṃsthitaṃ bhaikṣa kāṅkṣiṇam
     kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā
 17 vrīḍitā sābhavat sādhvī tadā bharatasattama
     bhikṣām ādāya viprāya nirjagāma yaśasvinī
 18 [brā]
     kim idaṃ bhavati tvaṃ māṃ tiṣṭhety uktvā varāṅgane
     uparodhaṃ kṛtavatī na visarjitavaty asi
 19 [mārk]
     brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā
     dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt
 20 kṣantum arhasi me vipra bhartā me daivataṃ mahat
     sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā
 21 [brā]
     brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ
     gṛhastha dharme vartantī brāhmaṇān avamanyase
 22 indro 'py eṣāṃ praṇamate kiṃ punar mānuṣā bhuvi
     avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā
     brāhmaṇā hy agnisadṛṣā daheyuḥ pṛthivīm api
 23 [strī]
     nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ
     aparādham imaṃ vipra kṣantum arhasi me 'nagha
 24 jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām
     apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ
 25 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām
     yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati
 26 brahmaṇānāṃ paribhavād vatāpiś ca durātmavān
     agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ
 27 prabhāvā bahavaś cāpi śrūyante brahmavādinam
     krodhaḥ suvipulo brahman prasādaś ca mahātmanām
 28 asmiṃs tv atikrame brahman kṣantum arhasi me 'nagha
     patiśuśrūṣayā dharmo yaḥ sa me rocate dvija
 29 daivateṣv api sarveṣu bhartā me daivataṃ param
     aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama
 30 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam
     balākā hi tvayā dagdhā roṣāt tad viditaṃ mama
 31 krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama
     yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ
 32 yo vaded iha satyāni guruṃ saṃtoṣayeta ca
     hiṃsitaś ca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ
 33 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ
     kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ
 34 yasya cātmasamo loko dharmajñasya manasvinaḥ
     sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ
 35 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā
     dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ
 36 brahmacārī ca vedānyo adhīyīta dvijottamaḥ
     svākhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ
 37 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīryayet
     satyaṃ tathā vyaharatāṃ nānṛte ramate manaḥ
 38 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam
     indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama
     satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ
 39 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ
     śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam
 40 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama
     bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ
     na tu tattvena bhagavan dharmān vetsīti me matiḥ
 41 mātā pitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ
     mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati
     tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama
 42 atyuktam api me sarvaṃ kṣantum arhasy anindita
     striyo hy avadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ
 43 [brā]
     prīto 'smi tava bhadraṃ te gataḥ krodhaś ca śobhane
     upālambhas tvayā hy ukto mama niḥśreyasaṃ param
     svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane
 44 [mārk]
     tayā visṛṣṭṭo nirgamya svam eva bhavanaṃ yayau
     vinindan sa dvijo ''tmānaṃ kauśiko narasattama


Next: Chapter 198