Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 196

  1 [वै]
      ततॊ युधिष्ठिरॊ राजा मार्कण्डेयं महाद्युतिम
      पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्वचम
  2 शरॊतुम इच्छामि भगवन सत्रीणां माहात्म्यम उत्तमम
      कथ्यमानं तवया विप्र सूक्ष्मं धर्मं च तत्त्वतः
  3 परत्यक्षेण हि विप्रर्षौ देवा दृश्यन्ति सत्तम
      सूर्यचन्द्रमसौ वायुः पृथिवी बह्निर एव च
  4 पिता माता च भगवन गाव एव च सत्तम
      यच चान्यद एव विहितं तच चापि भृगुनन्दन
  5 मन्ये ऽहं गुरुवत सर्वम एकपत्न्यस तथा सत्रियः
      पतिव्रतानां शुश्रूषा दुष्करा परतिभाति मे
  6 पतिव्रतानां माहात्म्यं वक्तुम अर्हसि नः परभॊ
      निरुध्य चेन्द्रियग्रामं मनॊ संरुध्य चानघ
      पतिं दैवतवच चापि चिन्तयन्त्यः सथिता हि याः
  7 भगवन दुष्करं हय एतत परतिभाति मम परभॊ
      माता पितृषु शुश्रूषा सत्रीणां भर्तृषु च दविज
  8 सत्रीणां धर्मात सुघॊराद धि नान्यं पश्यामि दुष्करम
      साध्व आचाराः सत्रियॊ बरह्मन यत कुर्वन्ति सदादृताः
      दुष्करं बत कुर्वन्ति पितरॊ मातरश च वै
  9 एप पत्न्यश च या नार्यॊ याश च सत्यं वदन्त्य उत
      कुक्षिणा दश मासांश च गर्भं संधारयन्ति याः
      नार्यः कालेन संभूय किम अद्भुततरं ततः
  10 संशयं परमं पराप्य वेदानाम अतुलाम अपि
     परजायन्ते सुतान नार्यॊ दुःखेन महता विभॊ
     पुष्णन्ति चापि महता सनेहेन दविजसत्तम
 11 ये च करूरेषु सर्वेषु वर्तमाना जुगुप्सिताः
     सवकर्म कुर्वन्ति सदा दुष्करं तच च मे मतम
 12 कषत्रधर्मसमाचारं तथ्यं चाख्याहि मे दविज
     धर्मः सुदुर्लभॊ विप्र नृशंसेन दुरात्मना
 13 एतद इच्छामि भगवन परश्नं परश्नविदां वर
     शरॊतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत
 14 [मार्क]
     हन्त ते सर्वम आख्यास्ये परश्नम एतं सुदुर्वचम
     तत्त्वेन भरतश्रेष्ठ गदतस तन निबॊध मे
 15 मातरं सदृशीं तात पितॄन अन्ये च मन्यते
     कुष्करं कुरुते माता विवर्धयति या परजाः
 16 तपसा देवतेज्याभिर वन्दनेन तितिक्षया
     अभिचारैर उपायैश च ईहन्ते पितरः सुतान
 17 एवं कृच्छ्रेण महता पुत्रं पराप्य सुदुर्लभम
     चिन्तयन्ति सदा वीर दीदृशॊ ऽयं भविष्यति
 18 आशंसते च पुत्रेषु पिता माता च भारत
     यशॊ कीर्तिम अथैश्वर्यं परजा धर्मं तथैव च
 19 तयॊर आशां तु सफलां यः करॊति स धर्मवित
     पिता माता च राजेन्द्र तुष्यतॊ यस्य नित्यदा
     इह परेत्य च तस्याथ कीर्तिर धर्मश च शाश्वतः
 20 नैव यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम
     या तु भर्तरि शुश्रूषा तया सवर्गम उपाश्नुते
 21 एतत परकरणं राजन्न अधिकृत्य युधिष्ठिर
     परतिव्रतानां नियतं धर्मं चावहितः शृणु
  1 [vai]
      tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim
      papraccha bharataśreṣṭha dharmapraśnaṃ sudurvacam
  2 śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam
      kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ
  3 pratyakṣeṇa hi viprarṣau devā dṛśyanti sattama
      sūryacandramasau vāyuḥ pṛthivī bahnir eva ca
  4 pitā mātā ca bhagavan gāva eva ca sattama
      yac cānyad eva vihitaṃ tac cāpi bhṛgunandana
  5 manye 'haṃ guruvat sarvam ekapatnyas tathā striyaḥ
      pativratānāṃ śuśrūṣā duṣkarā pratibhāti me
  6 pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho
      nirudhya cendriyagrāmaṃ mano saṃrudhya cānagha
      patiṃ daivatavac cāpi cintayantyaḥ sthitā hi yāḥ
  7 bhagavan duṣkaraṃ hy etat pratibhāti mama prabho
      mātā pitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija
  8 strīṇāṃ dharmāt sughorād dhi nānyaṃ paśyāmi duṣkaram
      sādhv ācārāḥ striyo brahman yat kurvanti sadādṛtāḥ
      duṣkaraṃ bata kurvanti pitaro mātaraś ca vai
  9 epa patnyaś ca yā nāryo yāś ca satyaṃ vadanty uta
      kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ
      nāryaḥ kālena saṃbhūya kim adbhutataraṃ tataḥ
  10 saṃśayaṃ paramaṃ prāpya vedānām atulām api
     prajāyante sutān nāryo duḥkhena mahatā vibho
     puṣṇanti cāpi mahatā snehena dvijasattama
 11 ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ
     svakarma kurvanti sadā duṣkaraṃ tac ca me matam
 12 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija
     dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā
 13 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara
     śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata
 14 [mārk]
     hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam
     tattvena bharataśreṣṭha gadatas tan nibodha me
 15 mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate
     kuṣkaraṃ kurute mātā vivardhayati yā prajāḥ
 16 tapasā devatejyābhir vandanena titikṣayā
     abhicārair upāyaiś ca īhante pitaraḥ sutān
 17 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham
     cintayanti sadā vīra dīdṛśo 'yaṃ bhaviṣyati
 18 āśaṃsate ca putreṣu pitā mātā ca bhārata
     yaśo kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca
 19 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit
     pitā mātā ca rājendra tuṣyato yasya nityadā
     iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ
 20 naiva yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam
     yā tu bhartari śuśrūṣā tayā svargam upāśnute
 21 etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira
     prativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu


Next: Chapter 197