Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 118

  1 [व]
      गच्छन स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा
      सर्वाणि विप्रैर उपशॊभितानि; कव चित कव चिद भारत सागरस्य
  2 स वृत्तवांस तेषु कृताभिषेकः; सहानुजः पार्थिव पुत्रपौत्रः
      समुद्रगां पुण्यतमां परशस्तां; जगाम पारिक्षित पाण्डुपुत्रः
  3 तत्रापि चाप्लुत्य महानुभावः; संतर्पयाम आस पितॄन सुरांश च
      दविजातिमुख्येषु धनं विसृज्य; गॊदावरिं सागरगाम अगच्छत
  4 ततॊ वि पाप्मा दरविडेषु राजन; अमुद्रम आसाद्य च लॊकपुण्यम
      अगस्त्यतीर्थं च पवित्रपुण्यं; नारी तीर्थान्य अथ वीरॊ ददर्श
  5 तत्रार्जुनस्याग्र्य धनुर्धरस्य; निशम्य तत कर्म परैर असह्यम
      संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे
  6 स तेषु तीर्थेष्व अभिषिक्त गात्रः; कृष्णा सहायः सहितॊ ऽनुजैश च
      संपूजयन विक्रमम अर्जुनस्य; रेमे महीपाल पतिः पृथिव्याम
  7 ततः सहस्राणि गवां परदाय; तीर्थेषु तेष्व अम्बुधरॊत्तमस्य
      हृष्टः सह भरातृभिर अर्जुनस्य; संकीर्तयाम आस गवां परदानम
  8 स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन
      करमेण गच्छन परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श
  9 तत्रॊदधेः कं चिद अतीत्य देशं; खयातं पृथिव्यां वनम आससाद
      तप्तं सुरैर यत्र तपः पुरस्ताद; इष्टं तथा पुण्यतमैर नरेन्द्रैः
  10 स तत्र ताम अग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः
     ऋचीक पुत्रस्य तपॊ वि संघैः; समावृतां पुण्यकृद अर्चनीयाम
 11 ततॊ वसूनां वसु धाधिपः स; मरुद्गणानां च तथाश्विनॊश च
     वैवस्वतादित्य धनेश्वराणाम; इन्द्रस्य विष्णॊर सवितुर विभॊर च
 12 भगस्य चन्द्रस्य दिवाकरस्य; पतेर अपां साध्य गणस्य चैव
     धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन सगणस्य चैव
 13 सरॊ वत्याः सिद्धगणस्य चैव; पूष्णश च ये चाप्य अमरास तथान्ये
     पुण्यानि चाप्य आयतनानि तेषां; ददर्श राजा सुमनॊहराणि
 14 तेषूपवासान विविधान उपॊष्य; दत्त्वा च रत्नानि महाधनानि
     तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकम आजगाम
 15 स तेन तीर्थेन तु सागरस्य; पुनः परयातः सह सॊदरीयैः
     दविजैः पृथिव्यां परथितं महद्भिस; तीर्थं परभासं सम उपाजगाम
 16 तत्राभिषिक्तः पृथु लॊहिताक्षः; सहानुजैर देवगणान पितॄंश च
     संतर्पयाम आस तथैव कृष्णा; ते चापि विप्राः सह लॊमशेन
 17 स दवादशाहं जलवायुभक्षः; कुर्वन कषपाहःसु तदाभिषेकम
     समन्ततॊ ऽगनीन उपदीपयित्वा; तेपे तपॊ धर्मभृतां वरिष्ठः
 18 तम उग्रम आस्थाय तपश चरन्तं; शुश्राव रामश च जनार्दनश च
     तौ सर्ववृष्णिप्रवरौ स सैन्यौ; युधिष्ठिरं जग्मतुर आजमीढम
 19 ते वृष्णयः पाण्डुसुतान समीक्ष्य; भूमौ शयानान मलदिग्ध गात्रान
     अनर्हतीं दरौपदीं चापि दृष्ट्वा; सुदुःखिताश चुक्रुशुर आर्तनादम
 20 ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश च पौत्रम
     अन्यांश च वृष्णीन उपगम्य पूजां; चक्रे यथा धर्मम अदीनसत्त्वः
 21 ते चापि सर्वान परतिपूज्य पार्थांस; तैः सत्कृताः पाण्डुसुतैस तथैव
     युधिष्ठिरं संपरिवार्य राजन्न; उपाविशन देवगणा यथेन्द्रम
 22 तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः
     अस्त्रार्थम इन्द्रस्य गतं च पार्थं; कृष्णे शशंसामर राजपुत्रम
 23 शरुत्वा तु ते तस्य वचः परतीतास; तांश चापि दृष्ट्वा सुकृशान अतीव
     नेत्रॊद्भवं संमुमुचुर दशार्हा; दुःखार्ति जं वारि महानुभावाः
  1 [v]
      gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā
      sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya
  2 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthiva putrapautraḥ
      samudragāṃ puṇyatamāṃ praśastāṃ; jagāma pārikṣita pāṇḍuputraḥ
  3 tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃś ca
      dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat
  4 tato vi pāpmā draviḍeṣu rājan; amudram āsādya ca lokapuṇyam
      agastyatīrthaṃ ca pavitrapuṇyaṃ; nārī tīrthāny atha vīro dadarśa
  5 tatrārjunasyāgrya dhanurdharasya; niśamya tat karma parair asahyam
      saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe
  6 sa teṣu tīrtheṣv abhiṣikta gātraḥ; kṛṣṇā sahāyaḥ sahito 'nujaiś ca
      saṃpūjayan vikramam arjunasya; reme mahīpāla patiḥ pṛthivyām
  7 tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya
      hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam
  8 sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan
      krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṃ puṇyatamaṃ dadarśa
  9 tatrodadheḥ kaṃ cid atītya deśaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda
      taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendraiḥ
  10 sa tatra tām agryadhanurdharasya; vedīṃ dadarśāyatapīnabāhuḥ
     ṛcīka putrasya tapo vi saṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām
 11 tato vasūnāṃ vasu dhādhipaḥ sa; marudgaṇānāṃ ca tathāśvinoś ca
     vaivasvatāditya dhaneśvarāṇām; indrasya viṣṇor savitur vibhor ca
 12 bhagasya candrasya divākarasya; pater apāṃ sādhya gaṇasya caiva
     dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva
 13 saro vatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye
     puṇyāni cāpy āyatanāni teṣāṃ; dadarśa rājā sumanoharāṇi
 14 teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni
     tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma
 15 sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ
     dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ sam upājagāma
 16 tatrābhiṣiktaḥ pṛthu lohitākṣaḥ; sahānujair devagaṇān pitṝṃś ca
     saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaśena
 17 sa dvādaśāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam
     samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭhaḥ
 18 tam ugram āsthāya tapaś carantaṃ; śuśrāva rāmaś ca janārdanaś ca
     tau sarvavṛṣṇipravarau sa sainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham
 19 te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdha gātrān
     anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāś cukruśur ārtanādam
 20 tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca śineś ca pautram
     anyāṃś ca vṛṣṇīn upagamya pūjāṃ; cakre yathā dharmam adīnasattvaḥ
 21 te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva
     yudhiṣṭhiraṃ saṃparivārya rājann; upāviśan devagaṇā yathendram
 22 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ
     astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe śaśaṃsāmara rājaputram
 23 śrutvā tu te tasya vacaḥ pratītās; tāṃś cāpi dṛṣṭvā sukṛśān atīva
     netrodbhavaṃ saṃmumucur daśārhā; duḥkhārti jaṃ vāri mahānubhāvāḥ


Next: Chapter 119