Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 117

  1 [र]
      ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः
      कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः
  2 धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे
      मृत्युर एवंविधॊ युक्तः सर्वभूतेष्व अनागसः
  3 किं नु तैर न कृतं पापं यैर भवांस तपसि सथितः
      अयुध्यमानॊ वृद्धः सन हतः शरशतैः शितैः
  4 किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च
      अयुध्यमानं धर्मज्ञम एकं हत्वानपत्रपाः
  5 [अक]
      विलप्यैवं स करुणं बहु नानाविधं नृप
      परेतकार्याणि सर्वाणि पितुश चक्रे महातपाः
  6 ददाह पितरं चाग्नौ रामः परपुरंजयः
      परतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत
  7 संक्रुद्धॊ ऽति बलः शूरः शस्त्रम आदाय वीर्यवान
      जघ्निवान कार्तवीर्यस्य सुतान एकॊ ऽनतकॊपमः
  8 तेषां चानुगता ये च कषत्रियाः कषत्रियर्षभ
      तांश च सर्वान अवामृद्नाद रामः परहरतां वरः
  9 तरिः सप्तकृत्वः पृथिवीं कृत्वा निः कषत्रियां परभुः
      समन्तपञ्चके पञ्च चकार रुधिरह्रदान
  10 स तेषु तर्पयाम आस पितॄन भृगुकुलॊद्वहः
     साक्षाद ददर्श चर्चीकं स च रामं नयवारयत
 11 ततॊ यज्ञेन महता जामदग्न्यः परतापवान
     तर्पयाम आस देवेन्द्रम ऋत्विग्भ्यश च महीं ददौ
 12 वेदीं चाप्य अददद धैमीं कश्यपाय महात्मने
     दशव्यामायतां कृत्वा नवॊत्सेधां विशां पते
 13 तां कश्यपस्यानुमते बराह्मणाः खन्द शस तदा
     वयभजंस तेन ते राजन परख्याताः खान्दवायनाः
 14 स परदाय महीं तस्मै कश्यपाय महात्मने
     अस्मिन महेन्द्रे शैलेन्द्रे वसत्य अमितविक्रमः
 15 एवं वैरम अभूत तस्य कषत्रियैर लॊकवासिभिः
     पृथिवी चापि विजिता रामेणामिततेजसा
 16 [व]
     ततश चतुर्दशीं रामः समयेन महामनाः
     दर्शयाम आस तान विप्रान धर्मराजं च सानुजम
 17 स तम आनर्च राजेन्द्रॊ भरातृभिः सहितः परभुः
     दविजानां च परां पूजां चक्रे नृपतिसत्तमः
 18 अर्चयित्वा जामदग्न्यं पूजितस तेन चाभिभूः
     महेन्द्र उष्य तां रात्रिं परययौ दक्षिणामुखः
  1 [r]
      mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ
      kārtavīryasya dāyā dair vane mṛga iveṣubhiḥ
  2 dharmajñasya kathaṃ tāta vartamānasya satpathe
      mṛtyur evaṃvidho yuktaḥ sarvabhūteṣv anāgasaḥ
  3 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃs tapasi sthitaḥ
      ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ
  4 kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca
      ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ
  5 [ak]
      vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa
      pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ
  6 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ
      pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata
  7 saṃkruddho 'ti balaḥ śūraḥ śastram ādāya vīryavān
      jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ
  8 teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha
      tāṃś ca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ
  9 triḥ saptakṛtvaḥ pṛthivīṃ kṛtvā niḥ kṣatriyāṃ prabhuḥ
      samantapañcake pañca cakāra rudhirahradān
  10 sa teṣu tarpayām āsa pitṝn bhṛgukulodvahaḥ
     sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat
 11 tato yajñena mahatā jāmadagnyaḥ pratāpavān
     tarpayām āsa devendram ṛtvigbhyaś ca mahīṃ dadau
 12 vedīṃ cāpy adadad dhaimīṃ kaśyapāya mahātmane
     daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate
 13 tāṃ kaśyapasyānumate brāhmaṇāḥ khanda śas tadā
     vyabhajaṃs tena te rājan prakhyātāḥ khāndavāyanāḥ
 14 sa pradāya mahīṃ tasmai kaśyapāya mahātmane
     asmin mahendre śailendre vasaty amitavikramaḥ
 15 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ
     pṛthivī cāpi vijitā rāmeṇāmitatejasā
 16 [v]
     tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ
     darśayām āsa tān viprān dharmarājaṃ ca sānujam
 17 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ
     dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ
 18 arcayitvā jāmadagnyaṃ pūjitas tena cābhibhūḥ
     mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ


Next: Chapter 118