Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 85

  1 [व]
      तान सर्वान उत्सुकान दृष्ट्वा पाण्डवान दीनचेतसः
      आश्वासयंस तदा धौम्यॊ बृहस्पतिसमॊ ऽबरवीत
  2 बराह्मणानुमतान पुण्यान आश्रमान भरतर्षभ
      दिशस तीर्थानि शैलांश च शृणु मे गदतॊ नृप
  3 पूर्वं पराचीं दिशं राजन राजर्षिगणसेविताम
      रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथा समृति
  4 तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत
      यत्र तीर्थानि देवानां सुपुण्यानि पृथक पृथक
  5 यत्र सा गॊमती पुण्या रम्या देवर्षिसेविता
      यज्ञभूमिश च देवानां शामित्रं च विवस्वतः
  6 तस्यां गिरिवरः पुण्यॊ गयॊ राजर्षिसत्कृतः
      शिवं बरह्मसरॊ यत्र सेवितं तरिदशर्षिभिः
  7 यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः
      एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत
  8 महानदी च तत्रैव तथा गय शिरॊ ऽनघ
      यथासौ कीर्त्यते विप्रैर अक्षय्य करणॊ वटः
      यत्र दत्तं पितृभ्यॊ ऽननम अक्षय्यं भवति परभॊ
  9 सा च पुण्यजला यत्र फल्गु नामा महानदी
      बहुमूलफला चापि कौशिकी भरतर्षभ
      विश्वा मित्रॊ ऽभयगाद यत्र बराह्मणत्वं तपॊधनः
  10 गङ्गा यत्र नदी पुण्या यस्यास तीरे भगीरथः
     अयजत तात बहुभिः करतुभिर भूरिदक्षिणैः
 11 पाञ्चालेषु च कौरव्य कथयन्त्य उत्पलावतम
     विश्वा मित्रॊ ऽयजद यत्र शक्रेण सह कौशिकः
     यत्रानुवंशं भगवाञ जामदग्न्यस तथा जगौ
 12 विश्वामित्रस्य तां दृष्ट्वा विभूतिम अतिमानुषीम
     कन्य कुब्जे ऽपिबत सॊमम इन्द्रेण सह कौशिकः
     ततः कषत्राद अपाक्रामद बराह्मणॊ ऽसमीति चाब्रवीत
 13 पवित्रम ऋषिभिर जुष्टं पुण्यं पावनम उत्तमम
     गङ्गायमुनयॊर वीर संगमं लॊकविश्रुतम
 14 यत्रायजत भूतात्मा पूर्वम एव पिता महः
     परयागम इति विख्यातं तस्माद भरतसत्तम
 15 अगस्त्यस्य च राजेन्द्र तत्राश्रमवरॊ महान
     हिरण्यबिन्दुः कथितॊ गिरौ कालंजरे नृप
 16 अत्यन्यान पर्वतान राजन पुण्यॊ गिरिवरः शिवः
     महेन्द्रॊ नाम कौरव्य भार्गवस्य महात्मनः
 17 अयजद यत्र कौन्तेय पूर्वम एव पिता महः
     यत्र भागीरथी पुण्या सदस्यासीद युधिष्ठिर
 18 यत्रासौ बरह्म शालेति पुण्या खयाता विशां पतौ
     धूतपाप्मभिर आकीर्णा पुण्यं तस्याश च दर्शनम
 19 पवित्रॊ मङ्गलीयश च खयातॊ लॊके सनातनः
     केदारश च मतङ्गस्य महान आश्रम उत्तमः
 20 कुण्डॊदः पर्वतॊ रम्यॊ बहुमूलफलॊदकः
     नैषधस तृषितॊ यत्र जलं शर्म च लब्धवान
 21 यत्र देव वनं रम्यं तापसैर उपशॊभितम
     बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि
 22 तीर्थानि सरितः शैलाः पुण्यान्य आयतनानि च
     पराच्यां दिशि महाराज कीर्तितानि मया तव
 23 तिसृष्व अन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु
     सरितः पर्वतांश चैव पुण्यान्य आयतनानि च
  1 [v]
      tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ
      āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt
  2 brāhmaṇānumatān puṇyān āśramān bharatarṣabha
      diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa
  3 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām
      ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathā smṛti
  4 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata
      yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak
  5 yatra sā gomatī puṇyā ramyā devarṣisevitā
      yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ
  6 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ
      śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ
  7 yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ
      eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
  8 mahānadī ca tatraiva tathā gaya śiro 'nagha
      yathāsau kīrtyate viprair akṣayya karaṇo vaṭaḥ
      yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho
  9 sā ca puṇyajalā yatra phalgu nāmā mahānadī
      bahumūlaphalā cāpi kauśikī bharatarṣabha
      viśvā mitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ
  10 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ
     ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ
 11 pāñcāleṣu ca kauravya kathayanty utpalāvatam
     viśvā mitro 'yajad yatra śakreṇa saha kauśikaḥ
     yatrānuvaṃśaṃ bhagavāñ jāmadagnyas tathā jagau
 12 viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm
     kanya kubje 'pibat somam indreṇa saha kauśikaḥ
     tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt
 13 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam
     gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam
 14 yatrāyajata bhūtātmā pūrvam eva pitā mahaḥ
     prayāgam iti vikhyātaṃ tasmād bharatasattama
 15 agastyasya ca rājendra tatrāśramavaro mahān
     hiraṇyabinduḥ kathito girau kālaṃjare nṛpa
 16 atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ
     mahendro nāma kauravya bhārgavasya mahātmanaḥ
 17 ayajad yatra kaunteya pūrvam eva pitā mahaḥ
     yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira
 18 yatrāsau brahma śāleti puṇyā khyātā viśāṃ patau
     dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam
 19 pavitro maṅgalīyaś ca khyāto loke sanātanaḥ
     kedāraś ca mataṅgasya mahān āśrama uttamaḥ
 20 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ
     naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān
 21 yatra deva vanaṃ ramyaṃ tāpasair upaśobhitam
     bāhudā ca nadī yatra nandā ca girimūrdhani
 22 tīrthāni saritaḥ śailāḥ puṇyāny āyatanāni ca
     prācyāṃ diśi mahārāja kīrtitāni mayā tava
 23 tisṛṣv anyāsu puṇyāni dikṣu tīrthāni me śṛṇu
     saritaḥ parvatāṃś caiva puṇyāny āyatanāni ca


Next: Chapter 86