Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 84

  1 [व]
      भरातॄणां मतम आज्ञाय नारदस्य च धीमतः
      पिता मह समं धौम्यं पराह राजा युधिष्ठिरः
  2 मया स पुरुषव्याघ्रॊ जिष्णुः सत्यपराक्रमः
      अस्त्रहेतॊर महाबाहुर अमितात्मा विवासितः
  3 स हि वीरॊ ऽनुरक्तश च समर्थश च तपॊधन
      कृती च भृशम अप्य अस्त्रे वासुदेव इव परभुः
  4 अहं हय एताव उभौ बरह्मन कृष्णाव अरिनिघातिनौ
      अभिजानामि विक्रान्तौ तथा वयासः परतापवान
      तरियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ
  5 नारदॊ ऽपि तथा वेद सॊ ऽपय अशंसत सदा मम
      तथाहम अपि जानामि नरनारायणाव ऋषी
  6 शक्तॊ ऽयम इत्य अतॊ मत्वा मया संप्रेषितॊ ऽरजुनः
      इन्द्राद अनवरः शक्तः सुरसूनुः सुराधिपम
      दरष्टुम अस्त्राणि चादातुम इन्द्राद इति विवासितः
  7 भीष्मद्रॊणाव अतिरथौ कृपॊ दरौणिश च दुर्जयः
      धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः
      सर्वे वेदविदः शूराः सर्वे ऽसत्रकुशलास तथा
  8 यॊद्धुकामश च पार्थेन सततं यॊ महाबलः
      स च दिव्यास्त्रवित कर्णः सूतपुत्रॊ महारथः
  9 सॊ ऽशववेगानिल बलः शरार्चिस तलनिष्वनः
      रजॊ धूमॊ ऽसत्रसंतापॊ धार्तराष्ट्रानिलॊद्धतः
  10 निसृष्ट इव कालेन युगान्तज्वलनॊ यथा
     मम सैन्यमयं कक्षं परधक्ष्यति न संशयः
 11 तं स कृष्णानिलॊद्धूतॊ दिव्यास्त्रजलदॊ महान
     शवेतवाजिबलाका भृद गाण्डीवेन्द्रायुधॊज्ज्वलः
 12 सततं शरधाराभिः परदीप्तं कर्ण पावकम
     उदीर्णॊ ऽरजुन मेघॊ ऽयं शमयिष्यति संयुगे
 13 स साक्षाद एव सर्वाणि शक्रात परपुरंजयः
     दिव्यान्य अस्त्राणि बीभत्सुस तत्त्वतः परतिपत्स्यते
 14 अलं स तेषां सर्वेषाम इति मे धीयते मतिः
     नास्ति तव अतिक्रिया तस्य रणे ऽरीणां परतिक्रिया
 15 तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम
     दरष्टारॊ न हि बीभत्सुर भारम उद्यम्य सीदति
 16 वयं तु तम ऋते वीरं वने ऽसमिन दविपदां वर
     अवधानं न गच्छामः काम्यके सह कृष्णया
 17 भवान अन्यद वनं साधु बह्व अन्नं फलवच छुचि
     आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः
 18 यत्र कं चिद वयं कालं वसन्तः सत्यविक्रमम
     परतीक्षामॊ ऽरजुनं वीरं वर्षकामा इवाम्बुदम
 19 विविधान आश्रमान कांश चिद दविजातिभ्यः परिश्रुतान
     सरांसि सरितश चैव रमणीयांश च पर्वतान
 20 आचक्ष्व न हि नॊ बरह्मन रॊचते तम ऋते ऽरजुनम
     वने ऽसमिन काम्यके वासॊ गच्छामॊ ऽनयां दिशं परति
  1 [v]
      bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ
      pitā maha samaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ
  2 mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ
      astrahetor mahābāhur amitātmā vivāsitaḥ
  3 sa hi vīro 'nuraktaś ca samarthaś ca tapodhana
      kṛtī ca bhṛśam apy astre vāsudeva iva prabhuḥ
  4 ahaṃ hy etāv ubhau brahman kṛṣṇāv arinighātinau
      abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān
      triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau
  5 nārado 'pi tathā veda so 'py aśaṃsat sadā mama
      tathāham api jānāmi naranārāyaṇāv ṛṣī
  6 śakto 'yam ity ato matvā mayā saṃpreṣito 'rjunaḥ
      indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam
      draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ
  7 bhīṣmadroṇāv atirathau kṛpo drauṇiś ca durjayaḥ
      dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ
      sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā
  8 yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ
      sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ
  9 so 'śvavegānila balaḥ śarārcis talaniṣvanaḥ
      rajo dhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ
  10 nisṛṣṭa iva kālena yugāntajvalano yathā
     mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ
 11 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān
     śvetavājibalākā bhṛd gāṇḍīvendrāyudhojjvalaḥ
 12 satataṃ śaradhārābhiḥ pradīptaṃ karṇa pāvakam
     udīrṇo 'rjuna megho 'yaṃ śamayiṣyati saṃyuge
 13 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ
     divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate
 14 alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ
     nāsti tv atikriyā tasya raṇe 'rīṇāṃ pratikriyā
 15 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam
     draṣṭāro na hi bībhatsur bhāram udyamya sīdati
 16 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara
     avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā
 17 bhavān anyad vanaṃ sādhu bahv annaṃ phalavac chuci
     ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ
 18 yatra kaṃ cid vayaṃ kālaṃ vasantaḥ satyavikramam
     pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam
 19 vividhān āśramān kāṃś cid dvijātibhyaḥ pariśrutān
     sarāṃsi saritaś caiva ramaṇīyāṃś ca parvatān
 20 ācakṣva na hi no brahman rocate tam ṛte 'rjunam
     vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati


Next: Chapter 85