Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 44

  1 [वै]
      स ददर्श पुरीं रम्यां सिद्धचारणसेविताम
      सर्वर्तुकुसुमैः पुण्यैः पादपैर उपशॊभिताम
  2 तत्र सौगन्धिकानां स दरुमाणां पुण्यगन्धिनाम
      उपवीज्यमानॊ मिश्रेण वायुना पुण्यगन्धिना
  3 नन्दनं च वनं दिव्यम अप्सरॊगणसेवितम
      ददर्श दिव्यकुसुमैर आह्वयद्भिर इव दरुमैः
  4 नातप्त तपसा शक्यॊ दरष्टुं नानाहिताग्निना
      स लॊकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः
  5 नायज्वभिर नानृतकैर न वेदश्रुतिवर्जितैः
      नाना पलुताङ्गैस तीर्थेषु यज्ञदानबहिष कृतैः
  6 नापि यज्ञहनैः कषुद्रैर दरष्टुं शक्यः कथं चन
      पानपैर गुरु तल्पैश च मांसादैर वा दुरात्मभिः
  7 स तद दिव्यं वनं पश्यन दिव्यगीत निनादितम
      परविवेश महाबाहुः शक्रस्य दयितां पुरीम
  8 तत्र देव विमानानि कामगानि सहस्रशः
      संस्थितान्य अभियातानि ददर्शायुतशस तदा
  9 संस्तूयमानॊ गन्धर्वैर अप्सरॊभिश च पाण्डवः
      पुष्पगन्धवहैः पुण्यैर वायुभिश चानुजीवितः
  10 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
     हृष्टाः संपूजयाम आसुः पार्थम अक्लिष्टकारिणम
 11 आशीर्वादैः सतूयमानॊ दिव्यवादित्र निस्वनैः
     परतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम
 12 नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम
     इन्द्राज्ञया ययौ पार्थः सतूयमानः समन्ततः
 13 तत्र साध्यास तथा विश्वे मरुतॊ ऽथाश्विनाव अपि
     आदित्या वसवॊ रुद्रास तथा बरह्मर्षयॊ ऽमलाः
 14 राजर्षयश च बहवॊ दिलीप परमुखा नृपाः
     तुम्बुरुर नारदैश चैव गन्धर्व्वौ च हहाहुहू
 15 तान सर्व्वान स समागम्य विधिवत कुरुनन्दनः
     ततॊ ऽपश्यद देवराजं शतक्रतुम अरिंदमम
 16 ततः पार्थॊ महाबाहुर अवतीर्य रथॊत्तमात
     ददर्श साक्षाद देवेन्द्रं पितरं पाकशासनम
 17 पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा
     दिव्यगन्धाधिवासेन वयजनेन विधूयता
 18 विश्वावसुप्रभृतिभिर गन्धर्वैः सतुतिवन्दनैः
     सतूयमानं दविजाग्र्यैश च ऋग यजुः साम संस्तवैः
 19 ततॊ ऽभिगम्य कौन्तेयः शिरसाभ्यनमद बली
     स चैनम अनुवृत्ताभ्यां भुजाभ्यां परत्यगृह्णत
 20 ततः शक्रासने पुण्ये देवराजर्षिपूजिते
     शक्रः पाणौ गृहीत्वैनम उपावेशयद अन्तिके
 21 मूर्ध्नि चैनम उपाघ्राय देवेन्द्रः परवीरहा
     अङ्कम आरॊपयाम आस परश्रयावनतं तदा
 22 सहस्राक्ष नियॊगात स पार्थः शक्रासनं तदा
     अध्यक्रामद अमेयात्मा दवितीय इव वासवः
 23 ततः परेम्णा वृत्र शत्रुर अर्जुनस्य शुभं मुखम
     पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन
 24 परिमार्जमानः शनकैर बाहू चास्यायतौ शुभौ
     जया शरक्षेप कठिनौ सतम्भाव इव हिरण्मयौ
 25 वज्रग्रहणचिह्नेन करेण बलसूदनः
     मुहुर मुहुर वज्रधरॊ बाहू संस्फालयञ शनैः
 26 समयन्न इव गुडा केशं परेक्षमाणः सहस्रदृक
     हर्षेणॊत्फुल्ल नयनॊ न चातृप्यत वृत्रहा
 27 एकासनॊपविष्टौ तौ शॊभयां चक्रतुः सभाम
     सूर्या चन्द्रमसौ वयॊम्नि चतुर्दश्याम इवॊदितौ
 28 तत्र सम गाथा गायन्ति साम्ना परमवल्गुना
     गन्धर्वास तुम्बुरु शरेष्ठाः कुशला गीतसामसु
 29 घृताची मेनका रम्भा पूर्वचित्तिः सवयंप्रभा
     उर्वशी मिश्रकेशी च डुण्डुर गौरी वरूथिनी
 30 गॊपाली सह जन्या च कुम्भयॊनिः परजागरा
     चित्रसेना चित्रलेखा सहा च मधुरस्वरा
 31 एताश चान्याश च ननृतुस तत्र तत्र वराङ्गनाः
     चित्तप्रमथने युक्ताः सिद्धानां पद्मलॊचनाः
 32 महाकटि तट शरॊण्यः कम्पमानैः पयॊधरैः
     कटाक्ष हाव माधुर्यैश चेतॊ बुद्धिमनॊहराः
  1 [vai]
      sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām
      sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām
  2 tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām
      upavījyamāno miśreṇa vāyunā puṇyagandhinā
  3 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam
      dadarśa divyakusumair āhvayadbhir iva drumaiḥ
  4 nātapta tapasā śakyo draṣṭuṃ nānāhitāgninā
      sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ
  5 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ
      nānā plutāṅgais tīrtheṣu yajñadānabahiṣ kṛtaiḥ
  6 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃ cana
      pānapair guru talpaiś ca māṃsādair vā durātmabhiḥ
  7 sa tad divyaṃ vanaṃ paśyan divyagīta nināditam
      praviveśa mahābāhuḥ śakrasya dayitāṃ purīm
  8 tatra deva vimānāni kāmagāni sahasraśaḥ
      saṃsthitāny abhiyātāni dadarśāyutaśas tadā
  9 saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ
      puṣpagandhavahaiḥ puṇyair vāyubhiś cānujīvitaḥ
  10 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
     hṛṣṭāḥ saṃpūjayām āsuḥ pārtham akliṣṭakāriṇam
 11 āśīrvādaiḥ stūyamāno divyavāditra nisvanaiḥ
     pratipede mahābāhuḥ śaṅkhadundubhināditam
 12 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam
     indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ
 13 tatra sādhyās tathā viśve maruto 'thāśvināv api
     ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ
 14 rājarṣayaś ca bahavo dilīpa pramukhā nṛpāḥ
     tumburur nāradaiś caiva gandharvvau ca hahāhuhū
 15 tān sarvvān sa samāgamya vidhivat kurunandanaḥ
     tato 'paśyad devarājaṃ śatakratum ariṃdamam
 16 tataḥ pārtho mahābāhur avatīrya rathottamāt
     dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam
 17 pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā
     divyagandhādhivāsena vyajanena vidhūyatā
 18 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ
     stūyamānaṃ dvijāgryaiś ca ṛg yajuḥ sāma saṃstavaiḥ
 19 tato 'bhigamya kaunteyaḥ śirasābhyanamad balī
     sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata
 20 tataḥ śakrāsane puṇye devarājarṣipūjite
     śakraḥ pāṇau gṛhītvainam upāveśayad antike
 21 mūrdhni cainam upāghrāya devendraḥ paravīrahā
     aṅkam āropayām āsa praśrayāvanataṃ tadā
 22 sahasrākṣa niyogāt sa pārthaḥ śakrāsanaṃ tadā
     adhyakrāmad ameyātmā dvitīya iva vāsavaḥ
 23 tataḥ premṇā vṛtra śatrur arjunasya śubhaṃ mukham
     pasparśa puṇyagandhena kareṇa parisāntvayan
 24 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau
     jyā śarakṣepa kaṭhinau stambhāv iva hiraṇmayau
 25 vajragrahaṇacihnena kareṇa balasūdanaḥ
     muhur muhur vajradharo bāhū saṃsphālayañ śanaiḥ
 26 smayann iva guḍā keśaṃ prekṣamāṇaḥ sahasradṛk
     harṣeṇotphulla nayano na cātṛpyata vṛtrahā
 27 ekāsanopaviṣṭau tau śobhayāṃ cakratuḥ sabhām
     sūryā candramasau vyomni caturdaśyām ivoditau
 28 tatra sma gāthā gāyanti sāmnā paramavalgunā
     gandharvās tumburu śreṣṭhāḥ kuśalā gītasāmasu
 29 ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā
     urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī
 30 gopālī saha janyā ca kumbhayoniḥ prajāgarā
     citrasenā citralekhā sahā ca madhurasvarā
 31 etāś cānyāś ca nanṛtus tatra tatra varāṅganāḥ
     cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ
 32 mahākaṭi taṭa śroṇyaḥ kampamānaiḥ payodharaiḥ
     kaṭākṣa hāva mādhuryaiś ceto buddhimanoharāḥ


Next: Chapter 45