Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 43

  1 [वै]
      गतेषु लॊकपालेषु पार्थः शत्रुनिबर्हणः
      चिन्तयाम आस राजेन्द्र देवराजरथागमम
  2 ततश चिन्तयमानस्य गुडा केशस्य धीमतः
      रथॊ मातलिसंयुक्त आजगाम महाप्रभः
  3 नभॊ वितिमिरं कुर्वञ जलदान पाटयन्न इव
      दिशः संपूरयन नादैर महामेघरवॊपमैः
  4 असयः शक्तयॊ भीमा गदाश चॊग्रप्रदर्शनाः
      दिव्यप्रभावा परासाश च विद्युतश च महाप्रभाः
  5 तथैवाशनयस तत्र चक्रयुक्ता हुडा गुडाः
      वायुस्फॊटाः सनिर्घाता बर्हि मेघनिभ सवनाः
  6 तत्र नागा महाकाया जवलितास्याः सुदारुणाः
      सिताभ्रकूटप्रतिमाः संहताश च यथॊपलाः
  7 दशवाजिसहस्राणि हरीणां वातरंहसाम
      वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम
  8 तत्रापश्यन महानीलं वैजयन्तं महाप्रभम
      धवजम इन्दी वरश्यामं वंशं कनकभूषणम
  9 तस्मिन रथे सथितं सूतं तप्तहेमविभूषितम
      दृष्ट्वा पार्थॊ महाबाहुर देवम एवान्वतर्कयत
  10 तथा तर्कयतस तस्य फल्गुनस्याथ मातलिः
     संनतः परश्रितॊ भूत्वा वाक्यम अर्जुनम अब्रवीत
 11 भॊ भॊ शक्रात्मज शरीमाञ शक्रस तवां दरष्टुम इच्छति
     आरॊहतु भवाञ शीघ्रं रथम इन्द्रस्य संमतम
 12 आह माम अमर शरेष्ठः पिता तव शतक्रतुः
     कुन्तीसुतम इह पराप्तं पश्यन्तु तरिदशालयाः
 13 एष शक्रः परिवृतॊ देवैर ऋषिगणैस तथा
     गन्धर्वैर अप्सरॊभिश च तवां दिदृक्षुः परतीक्षते
 14 अस्माल लॊकाद देवलॊकं पाकशासन शासनात
     आरॊह तवं मया सार्धं लब्धास्त्रः पुनर एष्यसि
 15 [अर्ज]
     मातले गच्छ शीघ्रं तवम आरॊहस्व रथॊत्तमम
     राजसूयाश्वमेधानां शतैर अपि सुदुर्लभम
 16 पार्थिवैः सुमहाभागैर यज्वभिर भूरिदक्षिणैः
     दैवतैर वा समारॊढुं दानवैर वा रथॊत्तमम
 17 नातप्त तपसा शक्य एष दिव्यॊ महारथः
     दरष्टुं वाप्य अथ वा सप्रष्टुम आरॊढुं कुत एव तु
 18 तवयि परतिष्ठिते साधॊ रथस्थे सथिरवाजिनि
     पश्चाद अहम अथारॊक्ष्ये सुकृती सत्पथं यथा
 19 [वै]
     तस्य तद वचनं शरुत्वा मातलिः शक्रसारथिः
     आरुरॊह रथं शीघ्रं हयान येमे च रश्मिभिः
 20 ततॊ ऽरजुनॊ हृष्टमना गङ्गायाम आप्लुतः शुचिः
     जजाप जप्यं कौन्तेयॊ विधिवत कुरुनन्दनः
 21 ततः पितॄन यथान्यायं तर्पयित्वा यथाविधि
     मन्दरं शैलराजं तम आप्रष्टुम उपचक्रमे
 22 साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम
     तवं सदा संश्रयः शैलस्वर्गमार्गाभिकाङ्क्षिणाम
 23 तवत्प्रसादात सदा शैलब्राह्मणाः कषत्रिया विशः
     सवगं पराप्ताश चरन्ति सम देवैः सह गतव्यथाः
 24 अद्रिराजमहाशैलमुनि संश्रयतीर्थवन
     गच्छाम्य आमन्त्रयामि तवां सुखम अस्म्य उषितस तवयि
 25 तव सानूनि कुञ्जाश च नद्यः परस्रवणानि च
     तीर्थानि च सुपुण्यानि मया दृष्टान्य अनेकशः
 26 एवम उक्त्वार्जुनः शैलम आमन्त्र्य परवीरहा
     आरुरॊह रथं दिव्यं दयॊतयन्न इव भास्वकः
 27 स तेनादित्य रूपेण दिव्येनाद्भुत कर्मणा
     ऊर्ध्वम आचक्रमे धीमान परहृष्टः कुरुनन्दनः
 28 सॊ ऽदर्शन पथं यात्वा मर्त्यानां भूमिचारिणाम
     ददर्शाद्भुतरूपाणि विमानानि सहस्रशः
 29 न तत्र सूर्यः सॊमॊ वा दयॊतते न च पावकः
     सवयैव परभया तत्र दयॊतन्ते पुण्यलब्धया
 30 तारा रूपाणि यानीह दृश्यन्ते दयुतिमन्ति वै
     दीपवद विप्रकृष्टत्वाद अणूनि सुमहान्त्य अपि
 31 तानि तत्र परभास्वन्ति रूपवन्ति च पाण्डवः
     ददर्श सवेषु धिष्ण्येषु दीप्तिमन्ति सवयार्चिषा
 32 तत्र राजर्षयः सिद्धा वीराश च निहता युधि
     तपसा च जितस्वर्गाः संपेतुः शतसंघशः
 33 गन्धर्वाणां सहस्राणि सूर्यज्वलन तेजसाम
     गुह्यकानाम ऋषीणां च तथैवाप्सरसां गणाः
 34 लॊकान आत्मप्रभान पश्यन फल्गुनॊ विस्मयान्वितः
     पप्रच्छ मातलिं परीत्या स चाप्य एनम उवाच ह
 35 एते सुकृतिनः पार्थ सवेषु धिष्ण्येष्व्व अवस्थिताः
     यान दृष्टवान असि विभॊ तारा रूपाणि भूतले
 36 ततॊ ऽपश्यत सथितं दवारि सितं वैजयिनं गजम
     ऐरावतं चतुर्दन्तं कैलासम इव शृङ्गिणम
 37 स सिद्धमार्गम आक्रम्य कुरुपाण्डवसत्तमः
     वयरॊचत यथापूर्वं मान्धाता पार्थिवॊत्तमः
 38 अतिचक्राम लॊकान स राज्ञां राजीवलॊचनः
     ततॊ ददर्श शक्रस्य पुरीं ताम अमरावतीम
  1 [vai]
      gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ
      cintayām āsa rājendra devarājarathāgamam
  2 tataś cintayamānasya guḍā keśasya dhīmataḥ
      ratho mātalisaṃyukta ājagāma mahāprabhaḥ
  3 nabho vitimiraṃ kurvañ jaladān pāṭayann iva
      diśaḥ saṃpūrayan nādair mahāmegharavopamaiḥ
  4 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ
      divyaprabhāvā prāsāś ca vidyutaś ca mahāprabhāḥ
  5 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ
      vāyusphoṭāḥ sanirghātā barhi meghanibha svanāḥ
  6 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ
      sitābhrakūṭapratimāḥ saṃhatāś ca yathopalāḥ
  7 daśavājisahasrāṇi harīṇāṃ vātaraṃhasām
      vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham
  8 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham
      dhvajam indī varaśyāmaṃ vaṃśaṃ kanakabhūṣaṇam
  9 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam
      dṛṣṭvā pārtho mahābāhur devam evānvatarkayat
  10 tathā tarkayatas tasya phalgunasyātha mātaliḥ
     saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt
 11 bho bho śakrātmaja śrīmāñ śakras tvāṃ draṣṭum icchati
     ārohatu bhavāñ śīghraṃ ratham indrasya saṃmatam
 12 āha mām amara śreṣṭhaḥ pitā tava śatakratuḥ
     kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ
 13 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā
     gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate
 14 asmāl lokād devalokaṃ pākaśāsana śāsanāt
     āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi
 15 [arj]
     mātale gaccha śīghraṃ tvam ārohasva rathottamam
     rājasūyāśvamedhānāṃ śatair api sudurlabham
 16 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ
     daivatair vā samāroḍhuṃ dānavair vā rathottamam
 17 nātapta tapasā śakya eṣa divyo mahārathaḥ
     draṣṭuṃ vāpy atha vā spraṣṭum āroḍhuṃ kuta eva tu
 18 tvayi pratiṣṭhite sādho rathasthe sthiravājini
     paścād aham athārokṣye sukṛtī satpathaṃ yathā
 19 [vai]
     tasya tad vacanaṃ śrutvā mātaliḥ śakrasārathiḥ
     āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ
 20 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ
     jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ
 21 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi
     mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame
 22 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām
     tvaṃ sadā saṃśrayaḥ śailasvargamārgābhikāṅkṣiṇām
 23 tvatprasādāt sadā śailabrāhmaṇāḥ kṣatriyā viśaḥ
     svagaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ
 24 adrirājamahāśailamuni saṃśrayatīrthavan
     gacchāmy āmantrayāmi tvāṃ sukham asmy uṣitas tvayi
 25 tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca
     tīrthāni ca supuṇyāni mayā dṛṣṭāny anekaśaḥ
 26 evam uktvārjunaḥ śailam āmantrya paravīrahā
     āruroha rathaṃ divyaṃ dyotayann iva bhāsvakaḥ
 27 sa tenāditya rūpeṇa divyenādbhuta karmaṇā
     ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ
 28 so 'darśana pathaṃ yātvā martyānāṃ bhūmicāriṇām
     dadarśādbhutarūpāṇi vimānāni sahasraśaḥ
 29 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ
     svayaiva prabhayā tatra dyotante puṇyalabdhayā
 30 tārā rūpāṇi yānīha dṛśyante dyutimanti vai
     dīpavad viprakṛṣṭatvād aṇūni sumahānty api
 31 tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ
     dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā
 32 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi
     tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ
 33 gandharvāṇāṃ sahasrāṇi sūryajvalana tejasām
     guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ
 34 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ
     papraccha mātaliṃ prītyā sa cāpy enam uvāca ha
 35 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvv avasthitāḥ
     yān dṛṣṭavān asi vibho tārā rūpāṇi bhūtale
 36 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam
     airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam
 37 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ
     vyarocata yathāpūrvaṃ māndhātā pārthivottamaḥ
 38 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ
     tato dadarśa śakrasya purīṃ tām amarāvatīm


Next: Chapter 44