Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 5

  1 [व]
      तत्र तत्रॊपविष्टेषु पाण्डवेषु महात्मसु
      महत्सु चॊपविष्टेषु गन्धर्वेषु च भारत
  2 लॊकान अनुचरन सर्वान आगमत तां सभाम ऋषिः
      नारदः सुमहातेजा ऋषिभिः सहितस तदा
  3 पारिजातेन राजेन्द्र रैवतेन च धीमता
      सुमुखेन च सौम्येन देवर्षिर अमितद्युतिः
      सभास्थान पाण्डवान दरष्टुं परीयमाणॊ मनॊजवः
  4 तम आगतम ऋषिं दृष्ट्वा नारदं सर्वधर्मवित
      सहसा पाण्डवश्रेष्ठः परत्युत्थायानुजैः सह
      अभ्यवादयत परीत्या विनयावनतस तदा
  5 तद अर्हम आसनं तस्मै संप्रदाय यथाविधि
      अर्चयाम आस रत्नैश च सर्वकामैश च धर्मवित
  6 सॊ ऽरचितः पाण्डवैः सर्वैर महर्षिर वेदपारगः
      धर्मकामार्थ संयुक्तं पप्रच्छेदं युधिष्ठिरम
  7 [न]
      कच चिद अर्थाश च कल्पन्ते धर्मे च रमते मनः
      सुखानि चानुभूयन्ते मनश च न विहन्यते
  8 कच चिद आचरितां पूर्वैर नरदेव पिता महैः
      वर्तसे वृत्तिम अक्षीणां धर्मार्थसहितां नृषु
  9 कच चिद अर्थेन वा धर्मं धर्मेणार्थम अथापि वा
      उभौ वा परीतिसारेण न कामेन परबाधसे
  10 कच चिद अर्थं च धर्मं च कामं च जयतां वर
     विभज्य काले कालज्ञ सदा वरद सेवसे
 11 कच चिद राजगुणैः षड्भिः सप्तॊपायांस तथानघ
     बलाबलं तथा सम्यक चतुर्दश परीक्षसे
 12 कच चिद आत्मानम अन्वीक्ष्य परांश च जयतां वर
     तथा संधाय कर्माणि अष्टौ भारत सेवसे
 13 कच चित परकृतयः षट ते न लुप्ता भरतर्षभ
     आढ्यास तथाव्यसनिनः सवनुरक्ताश च सर्वशः
 14 कच चिन न तर्कैर दूतैर वा ये चाप्य अपरिशङ्किताः
     तवत्तॊ वा तव वामात्यैर भिद्यते जातु मन्त्रितम
 15 कच चित संधिं यथाकालं विग्रहं चॊपसेवसे
     कच चिद वृत्तिम उदासीने मध्यमे चानुवर्तसे
 16 कच चिद आत्मसमा बुद्ध्या शुचयॊ जीवितक्षमाः
     कुलीनाश चानुरक्ताश च कृतास ते वीर मन्त्रिणः
 17 विजयॊ मन्त्रमूलॊ हि राज्ञां भवति भारत
     सुसंवृतॊ मन्त्रधनैर अमात्यैः शास्त्रकॊविदैः
 18 कच चिन निद्रावशं नैषि कच चित काले विबुध्यसे
     कच चिच चापररात्रेषु चिन्तयस्य अर्थम अर्थवित
 19 कच चिन मन्त्रयसे नैकः कच चिन न बहुभिः सह
     कच चित ते मन्त्रितॊ मन्त्रॊ न राष्ट्रम अनुधावति
 20 कच चिद अर्थान विनिश्चित्य लघुमूलान महॊदयान
     कषिप्रम आरभसे कर्तुं न विघ्नयसि तादृशान
 21 कच चिन न सर्वे कर्मान्ताः परॊक्षास ते विशङ्किताः
     सर्वे वा पुनर उत्सृष्टाः संसृष्टं हय अत्र कारणम
 22 कच चिद राजन कृतान्य एव कृतप्रायानि वा पुनः
     विदुस ते वीरकर्माणि नानवाप्तानि कानि चित
 23 कच चित कारणिकाः सर्वे सर्वशास्त्रेषु कॊविदाः
     कारयन्ति कुमारांश च यॊधमुख्यांश च सर्वशः
 24 कच चित सहस्रैर मूर्खाणाम एकं करीणासि पण्डितम
     पण्डितॊ हय अर्थकृच्छ्रेषु कुर्यान निःश्रेयसं परम
 25 कच चिद दुर्गाणि सर्वाणि धनधान्यायुधॊदकैः
     यन्त्रैश च परिपूर्णानि तथा शिल्पिधनुर्धरैः
 26 एकॊ ऽपय अमात्यॊ मेधावी शूरॊ दान्तॊ विचक्षणः
     राजानं राजपुत्रं वा परापयेन महतीं शरियम
 27 कच चिद अष्टा दशान्येषु सवपक्षे दश पञ्च च
     तरिभिस तरिभिर अविज्ञातैर वेत्सि तीर्थानि चारकैः
 28 कच चिद दविषाम अविदितः परतियत्तश च सर्वदा
     नित्ययुक्तॊ रिपून सर्वान वीक्षसे रिपुसूदन
 29 कच चिद विनयसंपन्नः कुलपुत्रॊ बहुश्रुतः
     अनसूयुर अनुप्रष्टा सत्कृतस ते पुरॊहितः
 30 कच चिद अग्निषु ते युक्तॊ विधिज्ञॊ मतिमान ऋजुः
     हुतं च हॊष्यमानं च काले वेदयते सदा
 31 कच चिद अङ्गेषु निष्णातॊ जयॊतिषां परतिपादकः
     उत्पातेषु च सर्वेषु दैवज्ञः कुशलस तव
 32 कच चिन मुख्या महत्स्व एव मध्यमेषु च मध्यमाः
     जघन्याश च जघन्येषु भृत्याः कर्मसु यॊजिताः
 33 अमात्यान उपधातीतान पितृपैतामहाञ शुचीन
     शरेष्ठाञ शरेष्ठेषु कच चित तवं नियॊजयसि कर्मसु
 34 कच चिन नॊग्रेण दण्डेन भृशम उद्वेजित परजाः
     राष्ट्रं तवानुशासन्ति मन्त्रिणॊ भरतर्षभ
 35 कच चित तवां नावजानन्ति याजकाः पतितं यथा
     उग्रप्रतिग्रहीतारं कामयानम इव सत्रियः
 36 कच चिद धृष्टश च शूरश च मतिमान धृतिमाञ शुचिः
     कुलीनश चानुरक्तश च दक्षः सेनापतिस तव
 37 कच चिद बलस्य ते मुख्याः सर्वे युद्धविशारदाः
     दृष्टापदाना विक्रान्तास तवया सत्कृत्य मानिताः
 38 कच चिद बलस्य भक्तं च वेतनं च यथॊचितम
     संप्राप्तकालं दातव्यं ददासि न विकर्षसि
 39 कालातिक्रमणाद धयेते भक्त वेतनयॊर भृताः
     भर्तुः कुप्यन्ति दौर्गत्यात सॊ ऽनर्थः सुमहान समृतः
 40 कच चित सर्वे ऽनुरक्तास तवां कुलपुत्राः परधानतः
     कच चित पराणांस तवार्थेषु संत्यजन्ति सदा युधि
 41 कच चिन नैकॊ बहून अर्थान सर्वशः साम्परायिकान
     अनुशास्सि यथाकामं कामात्मा शासनातिगः
 42 कच चित पुरुषकारेण पुरुषः कर्मशॊभयन
     लभते मानम अधिकं भूयॊ वा भक्त वेतनम
 43 कच चिद विद्याविनीतांश च नराञ जञानविशारदान
     यथार्हं गुणतश चैव दानेनाभ्यवपद्यसे
 44 कच चिद दारान मनुष्याणां तवार्थे मृत्युम एयुषाम
     वयसनं चाभ्युपेतानां बिभर्षि भरतर्षभ
 45 कच चिद भयाद उपनतं कलीबं वा रिपुम आगतम
     युद्धे वा विजितं पार्थ पुत्रवत परिरक्षसि
 46 कच चित तवम एव सर्वस्याः पृथिव्याः पृथिवीपते
     समश च नाभिशङ्क्यश च यथा माता यथा पिता
 47 कच चिद वयसनिनं शत्रुं निशम्य भरतर्षभ
     अभियासि जवेनैव समीक्ष्य तरिविधं बलम
 48 पार्ष्णिमूलं च विज्ञाय वयवसायं पराजयम
     बलस्य च महाराज दत्त्वा वेतनम अग्रतः
 49 कच चिच च बलमुख्येभ्यः परराष्ट्रे परंतप
     उपच्छन्नानि रत्नानि परयच्छसि यथार्हतः
 50 कच चिद आत्मानम एवाग्रे विजित्य विजितेन्द्रियः
     पराञ जिगीषसे पार्थ परमत्तान अजितेन्द्रियान
 51 कच चित ते यास्यतः शत्रून पूर्वं यान्ति सवनुष्ठिताः
     सामं दानं च भेदश च दण्डश च विधिवद गुणाः
 52 कच चिन मूलं दृढं कृत्वा यात्रां यासि विशां पते
     तांश च विक्रमसे जेतुं जित्वा च परिरक्षसि
 53 कच चिद अष्टाङ्गसंयुक्ता चतुर्विध बला चमूः
     बलमुख्यैः सुनीता ते दविषतां परतिबाधनी
 54 कच चिल लवं च मुष्टिं च परराष्ट्रे परंतप
     अविहाय महाराज विहंसि समरे रिपून
 55 कच चित सवपरराष्ट्रेषु बहवॊ ऽधिकृतास तव
     अर्थान समनुतिष्ठन्ति रक्षन्ति च परस्परम
 56 कच चिद अभ्यवहार्याणि गात्रसंस्पर्शकानि च
     घरेयाणि च महाराज रक्षन्त्य अनुमतास तव
 57 कच चित कॊशं च कॊष्ट्थं च वाहनं दवारम आयुधम
     आयश च कृतकल्याणैस तव भक्तैर अनुष्ठितः
 58 कच चिद आभ्यन्तरेभ्यश च बाह्येभ्यश च विशां पते
     रक्षस्य आत्मानम एवाग्रे तांश च सवेभ्यॊ मिथश च तान
 59 कच चिन न पाने दयूते वा करीडासु परमदासु च
     परतिजानन्ति पूर्वाह्णे वययं वयसनजं तव
 60 कच चिद आयस्य चार्धेन चतुर्भागेन वा पुनः
     पादभागैस तरिभिर वापि वययः संशॊध्यते तव
 61 कच चिज जञातीन गुरून वृद्धान वणिजः शिल्पिनः शरितान
     अभीक्ष्णम अनुगृह्णासि धनधान्येन दुर्गतान
 62 कच चिद आयव्यये युक्ताः सर्वे गणक लेखकाः
     अनुतिष्ठन्ति पूर्वाह्णे नित्यम आयव्ययं तव
 63 कच चिद अर्थेषु संप्रौढान हितकामान अनुप्रियान
     नापकर्षसि कर्मभ्यः पूर्वम अप्राप्य किल्बिषम
 64 कच चिद विदित्वा पुरुषान उत्तमाधममध्यमान
     तवं कर्मस्व अनुरूपेषु नियॊजयसि भारत
 65 कच चिन न लुब्धाश चौरा वा वैरिणॊ वा विशां पते
     अप्राप्तव्यवहारा वा तव कर्मस्व अनुष्ठिताः
 66 कच चिन न लुब्धैश चौरैर वा कुमारैः सत्री बलेन वा
     तवया वा पीड्यते राष्ट्रं कच चित पुष्टाः कृषी वलाः
 67 कच चिद राष्ट्रे तडागानि पूर्णानि च महान्ति च
     भागशॊ विनिविष्टानि न कृषिर देव मातृका
 68 कच चिद बीजं च भक्तं च कर्षकायावसीदते
     परतिकं च शतं वृद्ध्या ददास्य ऋणम अनुग्रहम
 69 कच चित सवनुष्ठिता तात वार्त्ता ते साधुभिर जनैः
     वार्त्तायां संश्रितस तात लॊकॊ ऽयं सुखम एधते
 70 कच चिच छुचिकृतः पराज्ञाः पञ्च पञ्च सवनुष्ठिताः
     कषेमं कुर्वन्ति संहत्य राजञ जनपदे तव
 71 कच चिन नगरगुप्त्य अर्थं गरामा नगरवत कृताः
     गरामवच च कृता रक्षा ते च सर्वे तद अर्पणाः
 72 कच चिद बलेनानुगताः समानि विषमाणि च
     पुराणचौराः साध्यक्षाश चरन्ति विषये तव
 73 कच चित सत्रियः सान्त्वयसि कच चित ताश च सुरक्षिताः
     कच चिन न शरद्दधास्य आसां कच चिद गुह्यं न भाषसे
 74 कच चिच चारान निशि शरुत्वा तत कार्यम अनुचिन्त्य च
     परियाण्य अनुभवञ शेषे विदित्वाभ्यन्तरं जनम
 75 कच चिद दवौ परथमौ यामौ रात्र्यां सुप्त्वा विशां पते
     संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे
 76 कच चिद दर्शयसे नित्यं मनुष्यान समलंकृतान
     उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः
 77 कच चिद रक्ताम्बरधराः खड्गहस्ताः सवलं कृताः
     अभितस तवाम उपासन्ते रक्षणार्थम अरिंदम
 78 कच चिद दण्ड्येषु यमवत पूज्येषु च विशां पते
     परीक्ष्य वर्तसे सम्यग अप्रियेषु परियेषु च
 79 कच चिच छारीरम आबाधम औषधैर नियमेन वा
     मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि
 80 कच चिद वैद्याश चिकित्सायाम अष्टाङ्गायां विशारदाः
     सुहृदश चानुरक्ताश च शरीरे ते हिताः सदा
 81 कच चिन न मानान मॊहाद वा कामाद वापि विशां पते
     अर्थि परत्यर्थिनः पराप्तान अपास्यसि कथं चन
 82 कच चिन न लॊभान मॊहाद वा विश्रम्भात परणयेन वा
     आश्रितानां मनुष्याणां वृत्तिं तवं संरुणत्सि च
 83 कच चित पौरा न सहिता ये च ते राष्ट्रवासिनः
     तवया सह विरुध्यन्ते परैः करीताः कथं चन
 84 कच चित ते दुर्बलः शत्रुर बलेनॊपनिपीडितः
     मन्त्रेण बलवान कश चिद उभाभ्यां वा युधिष्ठिर
 85 कच चित सर्वे ऽनुरक्तास तवां भूमिपालाः परधानतः
     कच चित पराणांस तवदर्थेषु संत्यजन्ति तवया हृताः
 86 कच चित ते सर्वविद्यासु गुणतॊ ऽरचा परवर्तते
     बराह्मणानां च साधूनां तव निःश्रेयसे शुभा
 87 कच चिद धर्मे तरयी मूले पूर्वैर आचरिते जनैः
     वर्तमानस तथा कर्तुं तस्मिन कर्मणि वर्तसे
 88 कच चित तव गृहे ऽननानि सवादून्य अश्नन्ति वै दविजाः
     गुणवन्ति गुणॊपेतास तवाध्यक्षं सदक्षिणम
 89 कच चित करतून एकचित्तॊ वाजपेयांश च सर्वशः
     पुण्डरीकांश च कार्त्स्न्येन यतसे कर्तुम आत्मवान
 90 कच चिज जञातीन गुरून वृद्धान दैवतांस तापसान अपि
     चैत्यांश च वृक्षान कल्याणान बराह्मणांश च नमस्यसि
 91 कच चिद एषा च ते बुद्धिर वृत्तिर एषा च ते ऽनघ
     आयुष्या च यशस्या च धर्मकामार्थ दर्शिनी
 92 एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति
     विजित्य च महीं राजा सॊ ऽतयन्तं सुखम एधते
 93 कच चिद आर्यॊ विशुद्धात्मा कषारितश चौर कर्मणि
     अदृष्टशास्त्रकुशलैर न लॊभाद वध्यते शुचिः
 94 पृष्टॊ गृहीतस तत्कारी तज्ज्ञैर दृष्टः स कारणः
     कच चिन न मुच्यते सतेनॊ दरव्यलॊभान नरर्षभ
 95 वयुत्पन्ने कच चिद आढ्यस्य दरिद्रस्य च भारत
     अर्थान न मिथ्या पश्यन्ति तवामात्या हृता धनैः
 96 नास्तिक्यम अनृतं करॊधं परमादं दीर्घसूत्रताम
     अदर्शनं जञानवताम आलस्यं कषिप्तचित्तताम
 97 एकचिन्तनम अर्थानाम अनर्थज्ञैश च चिन्तनम
     निश्चितानाम अनारम्भं मन्त्रस्यापरिरक्षणम
 98 मङ्गल्यस्याप्रयॊगं च परसङ्गं विषयेषु च
     कच चित तवं वर्जयस्य एतान राजदॊषांश चतुर्दश
 99 कच चित ते सफला वेदाः कच चित ते सफलं धनम
     कच चित ते सफला दाराः कच चित ते सफलं शरुतम
 100 [य]
    कथं वै सफला वेदाः कथं वै सफलं धनम
    कथं वै सफला दाराः कथं वै सफलं शरुतम
101 [न]
    अग्निहॊत्रफला वेदा दत्तभुक्त फलं धनम
    रतिपुत्र फला दाराः शीलवृत्तफलं शरुतम
102 [व]
    एतद आख्याय स मुनिर नारदः सुमहातपाः
    पप्रच्छानन्तरम इदं धर्मात्मानं युधिष्ठिरम
103 [न]
    कच चिद अभ्यागता दूराद वणिजॊ लाभकारणात
    यथॊक्तम अवहार्यन्ते शुल्कं शुल्कॊपजीविभिः
104 कच चित ते पुरुषा राजन पुरे राष्ट्रे च मानिताः
    उपानयन्ति पण्यानि उपधाभिर अवञ्चिताः
105 कच चिच छृणॊषि वृद्धानां धर्मार्थसहिता गिरः
    नित्यम अर्थविदां तात तथा धर्मानुदर्शिनाम
106 कच चित ते कृषितन्त्रेषु गॊषु पुष्पफलेषु च
    धर्मार्थं च दविजातिभ्यॊ दीयते मधुसर्पिषी
107 दरव्यॊपकरणं कच चित सर्वदा सर्वशिल्पिनाम
    चातुर्मास्यावरं सम्यङ नियतं संप्रयच्छसि
108 कच चित कृतं विजानीषे कर्तारं च परशंससि
    सतां मध्ये महाराज सत करॊषि च पूजयन
109 कच चित सूत्राणि सर्वाणि गृह्णासि भरतर्षभ
    हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभॊ
110 कच चिद अभ्यस्यते शश्वद गृहे ते भरतर्षभ
    धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम
111 कच चिद अस्त्राणि सर्वाणि बरह्मदण्डश च ते ऽनघ
    विषयॊगाश च ते सर्वे विदिताः शत्रुनाशनाः
112 कच चिद अग्निभयाच चैव सर्पव्याल भयात तथा
    रॊगरक्षॊभयाच चैव राष्ट्रं सवं परिरक्षसि
113 कच चिद अन्धांश च मूकांश च पङ्गून वयङ्गान अबान्धवान
    पितेव पासि धर्मज्ञ तथा परव्रजितान अपि
114 [व]
    एताः कुरूणाम ऋषभॊ महात्मा; शरुत्वा गिरॊ बराह्मणसत्तमस्य
    परणम्य पादाव अभिवाद्य हृष्टॊ; राजाब्रवीन नारदं देवरूपम
115 एवं करिष्यामि यथा तवयॊक्तं; परज्ञा हि मे भूय एवाभिवृद्धा
    उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च
116 [न]
    एवं यॊ वर्तते राजा चातुर्वर्ण्यस्य रक्षणे
    स विहृत्येह सुसुखी शक्रस्यैति सलॊकताम
  1 [v]
      tatra tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu
      mahatsu copaviṣṭeṣu gandharveṣu ca bhārata
  2 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ
      nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā
  3 pārijātena rājendra raivatena ca dhīmatā
      sumukhena ca saumyena devarṣir amitadyutiḥ
      sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ
  4 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit
      sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha
      abhyavādayata prītyā vinayāvanatas tadā
  5 tad arham āsanaṃ tasmai saṃpradāya yathāvidhi
      arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit
  6 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ
      dharmakāmārtha saṃyuktaṃ papracchedaṃ yudhiṣṭhiram
  7 [n]
      kac cid arthāś ca kalpante dharme ca ramate manaḥ
      sukhāni cānubhūyante manaś ca na vihanyate
  8 kac cid ācaritāṃ pūrvair naradeva pitā mahaiḥ
      vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu
  9 kac cid arthena vā dharmaṃ dharmeṇārtham athāpi vā
      ubhau vā prītisāreṇa na kāmena prabādhase
  10 kac cid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
     vibhajya kāle kālajña sadā varada sevase
 11 kac cid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha
     balābalaṃ tathā samyak caturdaśa parīkṣase
 12 kac cid ātmānam anvīkṣya parāṃś ca jayatāṃ vara
     tathā saṃdhāya karmāṇi aṣṭau bhārata sevase
 13 kac cit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha
     āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ
 14 kac cin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ
     tvatto vā tava vāmātyair bhidyate jātu mantritam
 15 kac cit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase
     kac cid vṛttim udāsīne madhyame cānuvartase
 16 kac cid ātmasamā buddhyā śucayo jīvitakṣamāḥ
     kulīnāś cānuraktāś ca kṛtās te vīra mantriṇaḥ
 17 vijayo mantramūlo hi rājñāṃ bhavati bhārata
     susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ
 18 kac cin nidrāvaśaṃ naiṣi kac cit kāle vibudhyase
     kac cic cāpararātreṣu cintayasy artham arthavit
 19 kac cin mantrayase naikaḥ kac cin na bahubhiḥ saha
     kac cit te mantrito mantro na rāṣṭram anudhāvati
 20 kac cid arthān viniścitya laghumūlān mahodayān
     kṣipram ārabhase kartuṃ na vighnayasi tādṛśān
 21 kac cin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ
     sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam
 22 kac cid rājan kṛtāny eva kṛtaprāyāni vā punaḥ
     vidus te vīrakarmāṇi nānavāptāni kāni cit
 23 kac cit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ
     kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśaḥ
 24 kac cit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam
     paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param
 25 kac cid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ
     yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
 26 eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ
     rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam
 27 kac cid aṣṭā daśānyeṣu svapakṣe daśa pañca ca
     tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
 28 kac cid dviṣām aviditaḥ pratiyattaś ca sarvadā
     nityayukto ripūn sarvān vīkṣase ripusūdana
 29 kac cid vinayasaṃpannaḥ kulaputro bahuśrutaḥ
     anasūyur anupraṣṭā satkṛtas te purohitaḥ
 30 kac cid agniṣu te yukto vidhijño matimān ṛjuḥ
     hutaṃ ca hoṣyamānaṃ ca kāle vedayate sadā
 31 kac cid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ
     utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava
 32 kac cin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
     jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
 33 amātyān upadhātītān pitṛpaitāmahāñ śucīn
     śreṣṭhāñ śreṣṭheṣu kac cit tvaṃ niyojayasi karmasu
 34 kac cin nogreṇa daṇḍena bhṛśam udvejita prajāḥ
     rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha
 35 kac cit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
     ugrapratigrahītāraṃ kāmayānam iva striyaḥ
 36 kac cid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ
     kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava
 37 kac cid balasya te mukhyāḥ sarve yuddhaviśāradāḥ
     dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
 38 kac cid balasya bhaktaṃ ca vetanaṃ ca yathocitam
     saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi
 39 kālātikramaṇād dhyete bhakta vetanayor bhṛtāḥ
     bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ
 40 kac cit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
     kac cit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi
 41 kac cin naiko bahūn arthān sarvaśaḥ sāmparāyikān
     anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ
 42 kac cit puruṣakāreṇa puruṣaḥ karmaśobhayan
     labhate mānam adhikaṃ bhūyo vā bhakta vetanam
 43 kac cid vidyāvinītāṃś ca narāñ jñānaviśāradān
     yathārhaṃ guṇataś caiva dānenābhyavapadyase
 44 kac cid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām
     vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha
 45 kac cid bhayād upanataṃ klībaṃ vā ripum āgatam
     yuddhe vā vijitaṃ pārtha putravat parirakṣasi
 46 kac cit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate
     samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā
 47 kac cid vyasaninaṃ śatruṃ niśamya bharatarṣabha
     abhiyāsi javenaiva samīkṣya trividhaṃ balam
 48 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam
     balasya ca mahārāja dattvā vetanam agrataḥ
 49 kac cic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa
     upacchannāni ratnāni prayacchasi yathārhataḥ
 50 kac cid ātmānam evāgre vijitya vijitendriyaḥ
     parāñ jigīṣase pārtha pramattān ajitendriyān
 51 kac cit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ
     sāmaṃ dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ
 52 kac cin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate
     tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi
 53 kac cid aṣṭāṅgasaṃyuktā caturvidha balā camūḥ
     balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī
 54 kac cil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa
     avihāya mahārāja vihaṃsi samare ripūn
 55 kac cit svapararāṣṭreṣu bahavo 'dhikṛtās tava
     arthān samanutiṣṭhanti rakṣanti ca parasparam
 56 kac cid abhyavahāryāṇi gātrasaṃsparśakāni ca
     ghreyāṇi ca mahārāja rakṣanty anumatās tava
 57 kac cit kośaṃ ca koṣṭthaṃ ca vāhanaṃ dvāram āyudham
     āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ
 58 kac cid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate
     rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān
 59 kac cin na pāne dyūte vā krīḍāsu pramadāsu ca
     pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava
 60 kac cid āyasya cārdhena caturbhāgena vā punaḥ
     pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava
 61 kac cij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān
     abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān
 62 kac cid āyavyaye yuktāḥ sarve gaṇaka lekhakāḥ
     anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava
 63 kac cid artheṣu saṃprauḍhān hitakāmān anupriyān
     nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam
 64 kac cid viditvā puruṣān uttamādhamamadhyamān
     tvaṃ karmasv anurūpeṣu niyojayasi bhārata
 65 kac cin na lubdhāś caurā vā vairiṇo vā viśāṃ pate
     aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ
 66 kac cin na lubdhaiś caurair vā kumāraiḥ strī balena vā
     tvayā vā pīḍyate rāṣṭraṃ kac cit puṣṭāḥ kṛṣī valāḥ
 67 kac cid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca
     bhāgaśo viniviṣṭāni na kṛṣir deva mātṛkā
 68 kac cid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate
     pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham
 69 kac cit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ
     vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate
 70 kac cic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ
     kṣemaṃ kurvanti saṃhatya rājañ janapade tava
 71 kac cin nagaragupty arthaṃ grāmā nagaravat kṛtāḥ
     grāmavac ca kṛtā rakṣā te ca sarve tad arpaṇāḥ
 72 kac cid balenānugatāḥ samāni viṣamāṇi ca
     purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava
 73 kac cit striyaḥ sāntvayasi kac cit tāś ca surakṣitāḥ
     kac cin na śraddadhāsy āsāṃ kac cid guhyaṃ na bhāṣase
 74 kac cic cārān niśi śrutvā tat kāryam anucintya ca
     priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam
 75 kac cid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate
     saṃcintayasi dharmārthau yāma utthāya paścime
 76 kac cid darśayase nityaṃ manuṣyān samalaṃkṛtān
     utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ
 77 kac cid raktāmbaradharāḥ khaḍgahastāḥ svalaṃ kṛtāḥ
     abhitas tvām upāsante rakṣaṇārtham ariṃdama
 78 kac cid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate
     parīkṣya vartase samyag apriyeṣu priyeṣu ca
 79 kac cic chārīram ābādham auṣadhair niyamena vā
     mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi
 80 kac cid vaidyāś cikitsāyām aṣṭāṅgāyāṃ viśāradāḥ
     suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā
 81 kac cin na mānān mohād vā kāmād vāpi viśāṃ pate
     arthi pratyarthinaḥ prāptān apāsyasi kathaṃ cana
 82 kac cin na lobhān mohād vā viśrambhāt praṇayena vā
     āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca
 83 kac cit paurā na sahitā ye ca te rāṣṭravāsinaḥ
     tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana
 84 kac cit te durbalaḥ śatrur balenopanipīḍitaḥ
     mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira
 85 kac cit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ
     kac cit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ
 86 kac cit te sarvavidyāsu guṇato 'rcā pravartate
     brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā
 87 kac cid dharme trayī mūle pūrvair ācarite janaiḥ
     vartamānas tathā kartuṃ tasmin karmaṇi vartase
 88 kac cit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ
     guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam
 89 kac cit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ
     puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān
 90 kac cij jñātīn gurūn vṛddhān daivatāṃs tāpasān api
     caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi
 91 kac cid eṣā ca te buddhir vṛttir eṣā ca te 'nagha
     āyuṣyā ca yaśasyā ca dharmakāmārtha darśinī
 92 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati
     vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate
 93 kac cid āryo viśuddhātmā kṣāritaś caura karmaṇi
     adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ
 94 pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sa kāraṇaḥ
     kac cin na mucyate steno dravyalobhān nararṣabha
 95 vyutpanne kac cid āḍhyasya daridrasya ca bhārata
     arthān na mithyā paśyanti tavāmātyā hṛtā dhanaiḥ
 96 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
     adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām
 97 ekacintanam arthānām anarthajñaiś ca cintanam
     niścitānām anārambhaṃ mantrasyāparirakṣaṇam
 98 maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca
     kac cit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
 99 kac cit te saphalā vedāḥ kac cit te saphalaṃ dhanam
     kac cit te saphalā dārāḥ kac cit te saphalaṃ śrutam
 100 [y]
    kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam
    kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam
101 [n]
    agnihotraphalā vedā dattabhukta phalaṃ dhanam
    ratiputra phalā dārāḥ śīlavṛttaphalaṃ śrutam
102 [v]
    etad ākhyāya sa munir nāradaḥ sumahātapāḥ
    papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram
103 [n]
    kac cid abhyāgatā dūrād vaṇijo lābhakāraṇāt
    yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ
104 kac cit te puruṣā rājan pure rāṣṭre ca mānitāḥ
    upānayanti paṇyāni upadhābhir avañcitāḥ
105 kac cic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ
    nityam arthavidāṃ tāta tathā dharmānudarśinām
106 kac cit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca
    dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī
107 dravyopakaraṇaṃ kac cit sarvadā sarvaśilpinām
    cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi
108 kac cit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi
    satāṃ madhye mahārāja sat karoṣi ca pūjayan
109 kac cit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha
    hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho
110 kac cid abhyasyate śaśvad gṛhe te bharatarṣabha
    dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram
111 kac cid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha
    viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ
112 kac cid agnibhayāc caiva sarpavyāla bhayāt tathā
    rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi
113 kac cid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān
    piteva pāsi dharmajña tathā pravrajitān api
114 [v]
    etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya
    praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam
115 evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā
    uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca
116 [n]
    evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe
    sa vihṛtyeha susukhī śakrasyaiti salokatām


Next: Chapter 6