Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 4

  1 [व]
      ततः परवेशनं चक्रे तस्यां राजा युधिष्ठिरः
      अयुतं भॊजयाम आस बराह्मणानां नराधिपः
  2 घृतपायसेन मधुना भक्ष्यैर मूलफलैस तथा
      अहतैश चैव वासॊभिर माल्यैर उच्चावचैर अपि
  3 ददौ तेभ्यः सहस्राणि गवां परत्येकशः परभुः
      पुण्याहघॊषस तत्रासीद दिवस्पृग इव भारत
  4 वादित्रैर विविधैर गीतैर गन्धैर उच्चावचैर अपि
      पूजयित्वा कुरुश्रेष्ठॊ दैवतानि निवेश्य च
  5 तत्र मल्ला नटा झल्लाः सूता वैतालिकास तथा
      उपतस्थुर महात्मानं सप्तरात्रं युधिष्ठिरम
  6 तथा स कृत्वा पूजां तां भरातृभिः सह पाण्डवः
      तस्यां सभायां रम्यायां रेमे शक्रॊ यथा दिवि
  7 सभायाम ऋषयस तस्यां पाण्डवैः सह आसते
      आसां चक्रुर नरेन्द्राश च नानादेशसमागताः
  8 असितॊ देवलः सत्यः सर्पमाली महाशिराः
      अर्वावसुः सुमित्रश च मैत्रेयः शुनकॊ बलिः
  9 बकॊ दाल्भ्यः सथूलशिराः कृष्णद्वैपायनः शुकः
      सुमन्तुर जैमिनिः पैलॊ वयास शिष्यास तथा वयम
  10 तित्तिरिर याज्ञवल्क्यश च ससुतॊ लॊमहर्षणः
     अप्सु हॊम्यश च धौम्यश च आणी माण्डव्य कौशिकौ
 11 दामॊष्णीषस तरैवणिश च पर्णादॊ घटजानुकः
     मौञ्जायनॊ वायुभक्षः पाराशर्यश च सारिकौ
 12 बलवाकः शिनी वाकः सत्यपालः कृतश्रमः
     जातू कर्णः शिखावांश च सुबलः पारिजातकः
 13 पर्वतश च महाभागॊ मार्कण्डेयस तथा मुनिः
     पवित्रपाणिः सावर्णिर भालुकिर गालवस तथा
 14 जङ्घा बन्धुश च रैभ्यश च कॊपवेगश्रवा भृगुः
     हरि बभ्रुश च कौण्डिन्यॊ बभ्रु माली सनातनः
 15 कक्षीवान औशिजश चैव नाचिकेतॊ ऽथ गौतमः
     पैङ्गॊ वराहः शुनकः शाण्डिल्यश च महातपाः
     कर्करॊ वेणुजङ्घश च कलापः कठ एव च
 16 मुनयॊ धर्मसहिता धृतात्मानॊ जितेन्द्रियाः
     एते चान्ये च बहवॊ वेदवेदाङ्गपारगाः
 17 उपासते महात्मानं सभायाम ऋषिसत्तमाः
     कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयॊ ऽमलाः
 18 तथैव कषत्रिय शरेष्ठा धर्मराजम उपासते
     शरीमान महात्मा धर्मात्मा मुञ्ज केतुर विवर्धनः
 19 संग्रामजिद दुर्मुखश च उग्रसेनश च वीर्यवान
     कक्षसेनः कषितिपतिः कषेमकश चापराजितः
     काम्बॊजराजः कमलः कम्पनश च महाबलः
 20 सततं कम्पयाम आस यवनान एक एव यः
     यथासुरान कालकेयान देवॊ वज्रधरस तथा
 21 जटासुरॊ मद्रकान्तश च राजा; कुन्तिः कुणिन्दश च किरात राजः
     तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्यॊड्र राजौ सह चान्ध्रकेण
 22 किरात राजः सुमना यवनाधिपतिस तथा
     चाणूरॊ देवरातश च भॊजॊ भीम रथश च यः
 23 शरुतायुधश च कालिङ्गॊ जयत्सेनश च मागधः
     सुशर्मा चेकितानश च सुरथॊ ऽमित्रकर्षणः
 24 केतुमान वसु दानश च वैदेहॊ ऽथ कृतक्षणः
     सुधर्मा चानिरुद्धश च शरुतायुश च महाबलः
 25 अनूप राजॊ दुर्धर्षः कषेमजिच च सुदक्षिणः
     शिशुपालः सहसुतः करूषाधिपतिस तथा
 26 वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः
     आहुकॊ वि पृथुश चैव गदः सारण एव च
 27 अक्रूरः कृतवर्मा च सात्यकिश च शिनेः सुतः
     भीष्मकॊ ऽथाहृतिश चैव दयुमत सेनश च वीर्यवान
     केकयाश च महेष्वासा यज्ञसेनश च सौमकिः
 28 अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः
     अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः
 29 तत्रैव शिक्षिता राजन कुमारा वृष्णिनन्दनाः
     रौक्मिणेयश च साम्बश च युयुधानश च सात्यकिः
 30 एते चान्ये च बहवॊ राजानः पृथिवीपते
     धनंजय सखा चात्र नित्यम आस्ते सम तुम्बुरुः
 31 चित्रसेनः सहामात्यॊ गन्धर्वाप्सरसस तथा
     गीतवादित्रकुशलाः शम्या तालविशारदाः
 32 परमाणे ऽथ लयस्थाने किंनराः कृतनिश्रमाः
     संचॊदितास तुम्बुरुणा गन्धर्वाः सहिता जगुः
 33 गायन्ति दिव्यतानैस ते यथान्यायं मनस्विनः
     पाण्डुपुत्रान ऋषींश चैव रमयन्त उपासते
 34 तस्यां सभायाम आसीनाः सुव्रताः सत्यसंगराः
     दिवीव देवा बरह्माणं युधिष्ठिरम उपासते
  1 [v]
      tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ
      ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ
  2 ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā
      ahataiś caiva vāsobhir mālyair uccāvacair api
  3 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ
      puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata
  4 vāditrair vividhair gītair gandhair uccāvacair api
      pūjayitvā kuruśreṣṭho daivatāni niveśya ca
  5 tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā
      upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram
  6 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ
      tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi
  7 sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate
      āsāṃ cakrur narendrāś ca nānādeśasamāgatāḥ
  8 asito devalaḥ satyaḥ sarpamālī mahāśirāḥ
      arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ
  9 bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ
      sumantur jaiminiḥ pailo vyāsa śiṣyās tathā vayam
  10 tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ
     apsu homyaś ca dhaumyaś ca āṇī māṇḍavya kauśikau
 11 dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ
     mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau
 12 balavākaḥ śinī vākaḥ satyapālaḥ kṛtaśramaḥ
     jātū karṇaḥ śikhāvāṃś ca subalaḥ pārijātakaḥ
 13 parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ
     pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā
 14 jaṅghā bandhuś ca raibhyaś ca kopavegaśravā bhṛguḥ
     hari babhruś ca kauṇḍinyo babhru mālī sanātanaḥ
 15 kakṣīvān auśijaś caiva nāciketo 'tha gautamaḥ
     paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ
     karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca
 16 munayo dharmasahitā dhṛtātmāno jitendriyāḥ
     ete cānye ca bahavo vedavedāṅgapāragāḥ
 17 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ
     kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ
 18 tathaiva kṣatriya śreṣṭhā dharmarājam upāsate
     śrīmān mahātmā dharmātmā muñja ketur vivardhanaḥ
 19 saṃgrāmajid durmukhaś ca ugrasenaś ca vīryavān
     kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ
     kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ
 20 satataṃ kampayām āsa yavanān eka eva yaḥ
     yathāsurān kālakeyān devo vajradharas tathā
 21 jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirāta rājaḥ
     tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍra rājau saha cāndhrakeṇa
 22 kirāta rājaḥ sumanā yavanādhipatis tathā
     cāṇūro devarātaś ca bhojo bhīma rathaś ca yaḥ
 23 śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ
     suśarmā cekitānaś ca suratho 'mitrakarṣaṇaḥ
 24 ketumān vasu dānaś ca vaideho 'tha kṛtakṣaṇaḥ
     sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ
 25 anūpa rājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ
     śiśupālaḥ sahasutaḥ karūṣādhipatis tathā
 26 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ
     āhuko vi pṛthuś caiva gadaḥ sāraṇa eva ca
 27 akrūraḥ kṛtavarmā ca sātyakiś ca śineḥ sutaḥ
     bhīṣmako 'thāhṛtiś caiva dyumat senaś ca vīryavān
     kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ
 28 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ
     aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ
 29 tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ
     raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ
 30 ete cānye ca bahavo rājānaḥ pṛthivīpate
     dhanaṃjaya sakhā cātra nityam āste sma tumburuḥ
 31 citrasenaḥ sahāmātyo gandharvāpsarasas tathā
     gītavāditrakuśalāḥ śamyā tālaviśāradāḥ
 32 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ
     saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ
 33 gāyanti divyatānais te yathānyāyaṃ manasvinaḥ
     pāṇḍuputrān ṛṣīṃś caiva ramayanta upāsate
 34 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ
     divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate


Next: Chapter 5