Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 187

  1 [वै]
      तत आहूय पाञ्चाल्यॊ राजपुत्रं युधिष्ठिरम
      परिग्रहेण बराह्मेण परिगृह्य महाद्युतिः
  2 पर्यपृच्छद अदीनात्मा कुन्तीपुत्रं सुवर्चसम
      कथं जानीम भवतः कषत्रियान बराह्मणान उत
  3 वैश्यान वा गुणसंपन्नान उत वा शूद्रयॊनिजान
      मायाम आस्थाय वा सिद्धांश चरतः सर्वतॊदिशम
  4 कृष्णा हेतॊर अनुप्राप्तान दिवः संदर्शनार्थिनः
      बरवीतु नॊ भवान सत्यं संदेहॊ हय अत्र नॊ महान
  5 अपि नः संशयस्यान्ते मनस्तुष्टिर इहाविशेत
      अपि नॊ भागधेयानि शुभानि सयुः परंतप
  6 कामया बरूहि सत्यं तवं सत्यं राजसु शॊभते
      इष्टापूर्तेन च तथा वक्तव्यम अनृतं न तु
  7 शरुत्वा हय अमरसंकाश तव वाक्यम अरिंदम
      धरुवं विवाह करणम आस्थास्यामि विधानतः
  8 [य]
      मा राजन विमना भूस तवं पाञ्चाल्य परीतिर अस्तु ते
      ईप्सितस ते धरुवः कामः संवृत्तॊ ऽयम असंशयम
  9 वयं हि कषत्रिया राजन पाण्डॊः पुत्रा महात्मनः
      जयेष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाव इमौ
      याभ्यां तव सुता राजन निर्जिता राजसंसदि
  10 यमौ तु तत्र राजेन्द्र यत्र कृष्णा परतिष्ठिता
     वयेतु ते मानसं दुःखं कषत्रियाः समॊ नरर्षभ
     पद्मिनीव सुतेयं ते हरदाद अन्यं हरदं गता
 11 इति तथ्यं महाराज सर्वम एतद बरवीमि ते
     भवान हि गुरुर अस्माकं परमं च परायणम
 12 [वै]
     ततः स दरुपदॊ राजा हर्षव्याकुल लॊचनः
     परतिवक्तुं तदा युक्तं नाशकत तं युधिष्ठिरम
 13 यत्नेन तु स तं हर्षं संनिगृह्य परंतपः
     अनुरूपं ततॊ राजा परत्युवाच युधिष्ठिरम
 14 पप्रच्छ चैनं धर्मात्मा यथा ते परद्रुताः पुरा
     स तस्मै सर्वम आचख्याव आनुपूर्व्येण पाण्डवः
 15 तच छरुत्वा दरुपदॊ राजा कुन्तीपुत्रस्य भाषितम
     विगर्हयाम आस तदा धृतराष्ट्रं जनेश्वरम
 16 आश्वासयाम आस तदा धृतराष्ट्रं युधिष्ठिरम
     परतिजज्ञे च राज्याय दरुपदॊ वदतां वरः
 17 ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव अपि
     यमौ च राज्ञा संदिष्टौ विविशुर भवनं महत
 18 तत्र ते नयवसन राजन यज्ञसेनेन पूजिताः
     परत्याश्वस्तांस ततॊ राजा सह पुत्रैर उवाच तान
 19 गृह्णातु विधिवत पाणिम अद्यैव कुरुनन्दनः
     पुण्ये ऽहनि महाबाहुर अर्जुनः कुरुतां कषणम
 20 ततस तम अब्रवीद राजा धर्मपुत्रॊ युधिष्ठिरः
     ममापि दारसंबन्धः कार्यस तावद विशां पते
 21 [दरुपद]
     भवान वा विधिवत पाणिं गृह्णातु दुहितुर मम
     यस्य वा मन्यसे वीर तस्य कृष्णाम उपादिश
 22 [य]
     सर्वेषां दरौपदी राजन महिषी नॊ भविष्यति
     एवं हि वयाहृतं पूर्वं मम मात्रा विशां पते
 23 अहं चाप्य अनिविष्टॊ वै भीमसेनश च पाण्डवः
     पार्थेन विजिता चैषा रत्नभूता च ते सुता
 24 एष नः समयॊ राजन रत्नस्य सहभॊजनम
     न च तं हातुम इच्छामः समयं राजसत्तम
 25 सर्वेषां धर्मतः कृष्णा महिषी नॊ भविष्यति
     आनुपूर्व्येण सर्वेषां गृह्णातु जवलने करम
 26 [दरुपद]
     एकस्य बह्व्यॊ विहिता महिष्यः कुरुनन्दन
     नैकस्या बहवः पुंसॊ विधीयन्ते कदा चन
 27 लॊकवेद विरुद्धं तवं नाधर्मं धार्मिकः शुचिः
     कर्तुम अर्हसि कौन्तेय कस्मात ते बुद्धिर ईदृशी
 28 [य]
     सूक्ष्मॊ धर्मॊ महाराज नास्य विद्मॊ वयं गतिम
     पूर्वेषाम आनुपूर्व्येण यातुं वर्त्मानुयामहे
 29 न मे वाग अनृतं पराह नाधर्मे धीयते मतिः
     एवं चैव वदत्य अम्बा मम चैव मनॊगतम
 30 एष धर्मॊ धरुवॊ राजंश चरैनम अविचारयन
     मा च ते ऽतर विशङ्का भूत कथं चिद अपि पार्थिव
 31 [दरुपद]
     तवं च कुन्ती च कौन्तेय धृष्टद्युम्नश च मे सुतः
     कथयन्त्व इतिकर्तव्यं शवःकाले करवामहे
 32 [वै]
     ते समेत्य ततः सर्वे कथयन्ति सम भारत
     अथ दवैपायनॊ राजन्न अभ्यागच्छद यदृच्छया
  1 [vai]
      tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram
      parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ
  2 paryapṛcchad adīnātmā kuntīputraṃ suvarcasam
      kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta
  3 vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān
      māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam
  4 kṛṣṇā hetor anuprāptān divaḥ saṃdarśanārthinaḥ
      bravītu no bhavān satyaṃ saṃdeho hy atra no mahān
  5 api naḥ saṃśayasyānte manastuṣṭir ihāviśet
      api no bhāgadheyāni śubhāni syuḥ paraṃtapa
  6 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate
      iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu
  7 śrutvā hy amarasaṃkāśa tava vākyam ariṃdama
      dhruvaṃ vivāha karaṇam āsthāsyāmi vidhānataḥ
  8 [y]
      mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te
      īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam
  9 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ
      jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau
      yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi
  10 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā
     vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha
     padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā
 11 iti tathyaṃ mahārāja sarvam etad bravīmi te
     bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam
 12 [vai]
     tataḥ sa drupado rājā harṣavyākula locanaḥ
     prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram
 13 yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ
     anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram
 14 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā
     sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ
 15 tac chrutvā drupado rājā kuntīputrasya bhāṣitam
     vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram
 16 āśvāsayām āsa tadā dhṛtarāṣṭraṃ yudhiṣṭhiram
     pratijajñe ca rājyāya drupado vadatāṃ varaḥ
 17 tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api
     yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat
 18 tatra te nyavasan rājan yajñasenena pūjitāḥ
     pratyāśvastāṃs tato rājā saha putrair uvāca tān
 19 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ
     puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam
 20 tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ
     mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate
 21 [drupada]
     bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama
     yasya vā manyase vīra tasya kṛṣṇām upādiśa
 22 [y]
     sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati
     evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate
 23 ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ
     pārthena vijitā caiṣā ratnabhūtā ca te sutā
 24 eṣa naḥ samayo rājan ratnasya sahabhojanam
     na ca taṃ hātum icchāmaḥ samayaṃ rājasattama
 25 sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati
     ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam
 26 [drupada]
     ekasya bahvyo vihitā mahiṣyaḥ kurunandana
     naikasyā bahavaḥ puṃso vidhīyante kadā cana
 27 lokaveda viruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ
     kartum arhasi kaunteya kasmāt te buddhir īdṛśī
 28 [y]
     sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim
     pūrveṣām ānupūrvyeṇa yātuṃ vartmānuyāmahe
 29 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
     evaṃ caiva vadaty ambā mama caiva manogatam
 30 eṣa dharmo dhruvo rājaṃś carainam avicārayan
     mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva
 31 [drupada]
     tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ
     kathayantv itikartavyaṃ śvaḥkāle karavāmahe
 32 [vai]
     te sametya tataḥ sarve kathayanti sma bhārata
     atha dvaipāyano rājann abhyāgacchad yadṛcchayā


Next: Chapter 188