Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 186

  1 [दूत]
      जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च
      तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम
  2 इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः
      एतान समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत
  3 [वै]
      ततः परयाताः कुरुपुंगवास ते; पुरॊहितं तं परथमं परयाप्य
      आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते
  4 शरुत्वा तु वाक्यानि पुरॊहितस्य; यान्य उक्तवान भारत धर्मराजः
      जिज्ञासयैवाथ कुरूत्तमानां; दरव्याण्य अनेकान्य उपसंजहार
  5 फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि
      गाश चैव राजन्न अथ चैव रज्जूर; दरव्याणि चान्यानि कृषी निमित्तम
  6 अन्येषु शिल्पेषु च यान्य अपि सयुः; सर्वाणि कृल्प्तान्य अखिलेन तत्र
      करीडा निमित्तानि च यानि तानि; सर्वाणि तत्रॊपजहार राजा
  7 रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तॊ ऽशवरथाश च चित्राः
      धनूंषि चाग्र्याणि शराश च मुख्याः; शक्त्यृषयः काञ्चनभूषिताश च
  8 परासा भुशुण्ड्यश च परश्वधाश च; सांग्रामिकं चैव तथैव सर्वम
      शय्यासनान्य उत्तमसंस्कृतानि; तथैव चासन विविधानि तत्र
  9 कुन्ती तु कृष्णां परिगृह्य साध्वीम; अन्तःपुरं दरुपदस्याविवेष
      सत्रियश च तां कौरवराजपत्नीं; परत्यर्चयां चक्रुर अदीनसत्त्वाः
  10 तान सिंहविक्रान्त गतीन अवेक्ष्य; महर्षभाक्षान अजिनॊत्तरीयान
     गूढॊत्तरांसान भुजगेन्द्र; भॊगप्रलम्बबाहून पुरुषप्रवीरान
 11 राजा च राज्ञः सचिवाश च सर्वे; पुत्राश च राज्ञः सुहृदस तथैव
     परेष्याश च सर्वे निखिलेन राजन; हर्षं समापेतुर अतीव तत्र
 12 ते तत्र वीराः परमासनेषु; सपाद पीठेष्व अविशङ्कमानाः
     यथानुपूर्व्या विविशुर नराग्र्यास; तदा महार्हेषु न विस्मयन्तः
 13 उच्चावचं पार्थिव भॊजनीयं; पात्रीषु जाम्बूनदराजतीषु
     दासाश च दास्यश च सुमृष्टवेषा; भॊजापकाश चाप्य उपजह्रुर अन्नम
 14 ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं परतीताः
     उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य आविविशुर नृवीराः
 15 तल लक्षयित्वा दरुपदस्य पुत्रॊ; राजा च सर्वैः सह मन्त्रिमुख्यैः
     समर्चयाम आसुर उपेत्य हृष्टाः; कुन्तीसुतान पार्थिव पुत्रपौत्रान
  1 [dūta]
      janyārtham annaṃ drupadena rājñā; vivāha hetor upasaṃskṛtaṃ ca
      tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam
  2 ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ
      etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat
  3 [vai]
      tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya
      āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte
  4 śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ
      jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra
  5 phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni
      gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣī nimittam
  6 anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kṛlptāny akhilena tatra
      krīḍā nimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā
  7 rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ
      dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣayaḥ kāñcanabhūṣitāś ca
  8 prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam
      śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra
  9 kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa
      striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ
  10 tān siṃhavikrānta gatīn avekṣya; maharṣabhākṣān ajinottarīyān
     gūḍhottarāṃsān bhujagendra; bhogapralambabāhūn puruṣapravīrān
 11 rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva
     preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra
 12 te tatra vīrāḥ paramāsaneṣu; sapāda pīṭheṣv aviśaṅkamānāḥ
     yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ
 13 uccāvacaṃ pārthiva bhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu
     dāsāś ca dāsyaś ca sumṛṣṭaveṣā; bhojāpakāś cāpy upajahrur annam
 14 te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ
     utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ
 15 tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ
     samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthiva putrapautrān


Next: Chapter 187