Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 55

 1 rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam
  nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata
 2 tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm
  krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ
 3 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam
  cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ
 4 aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā
  svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā
 5 mārīcena tu vijñāya svaram ālakṣya māmakam
  vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi
 6 sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm
  tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati
 7 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ
  kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām
 8 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ
  hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha
 9 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane
  janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ
  nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca
 10 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam
   ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā
   ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ
11 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ
   savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān
12 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ
   tato lakṣaṇam āyāntaṃ dadarśa vigataprabham
13 tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ
   viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā
14 saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam
   vihāya sītāṃ vijane vane rākṣasasevite
15 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ
   uvāca madhurodarkam idaṃ paruṣam ārtavat
16 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām
   sītām ihāgataḥ saumya kac cit svasti bhaved iti
17 na me 'sti saṃśayo vīra sarvathā janakātmajā
   vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ
18 aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me
   api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe
19 idaṃ hi rakṣomṛgasaṃnikāśaṃ; pralobhya māṃ dūram anuprayātam
   hataṃ kathaṃ cin mahatā śrameṇa; sa rākṣaso 'bhūn mriyamāṇa eva
20 manaś ca me dīnam ihāprahṛṣṭaṃ; cakṣuś ca savyaṃ kurute vikāram
   asaṃśayaṃ lakṣmaṇa nāsti sītā; hṛtā mṛtā vā pathi vartate vā
 1 राक्षसं मृगरूपेण चरन्तं कामरूपिणम
  निहत्य रामॊ मारीचं तूर्णं पथि नयवर्तत
 2 तस्य संत्वरमाणस्य दरष्टुकामस्य मैथिलीम
  करूरस्वरॊ ऽथ गॊमायुर विननादास्य पृष्ठतः
 3 स तस्य सवरम आज्ञाय दारुणं रॊमहर्षणम
  चिन्तयाम आस गॊमायॊः सवरेण परिशङ्कितः
 4 अशुभं बत मन्ये ऽहं गॊमायुर वाश्यते यथा
  सवस्ति सयाद अपि वैदेह्या राक्षसैर भक्षणं विना
 5 मारीचेन तु विज्ञाय सवरम आलक्ष्य मामकम
  विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद यदि
 6 स सौमित्रिः सवरं शरुत्वा तां च हित्वाथ मैथिलीम
  तयैव परहितः कषिप्रं मत्सकाशम इहैष्यति
 7 राक्षसैः सहितैर नूनं सीताया ईप्सितॊ वधः
  काञ्चनश च मृगॊ भूत्वा वयपनीयाश्रमात तु माम
 8 दूरं नीत्वा तु मारीचॊ राक्षसॊ ऽभूच छराहतः
  हा लक्ष्मण हतॊ ऽसमीति यद वाक्यं वयजहार ह
 9 अपि सवस्ति भवेद दवाभ्यां रहिताभ्यां मया वने
  जनस्थाननिमित्तं हि कृतवैरॊ ऽसमि राक्षसैः
  निमित्तानि च घॊराणि दृश्यन्ते ऽदय बहूनि च
 10 इत्य एवं चिन्तयन रामः शरुत्वा गॊमायुनिःस्वनम
   आत्मनश चापनयनं मृगरूपेण रक्षसा
   आजगाम जनस्थानं राघवः परिशङ्कितः
11 तं दीनमानसं दीनम आसेदुर मृगपक्षिणः
   सव्यं कृत्वा महात्मानं घॊरांश च ससृजुः सवरान
12 तानि दृष्ट्वा निमित्तानि महाघॊराणि राघवः
   ततॊ लक्षणम आयान्तं ददर्श विगतप्रभम
13 ततॊ ऽविदूरे रामेण समीयाय स लक्ष्मणः
   विषण्णः स विषण्णेन दुःखितॊ दुःखभागिना
14 संजगर्हे ऽथ तं भराता जेष्ठॊ लक्ष्मणम आगतम
   विहाय सीतां विजने वने राक्षससेविते
15 गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः
   उवाच मधुरॊदर्कम इदं परुषम आर्तवत
16 अहॊ लक्ष्मण गर्ह्यं ते कृतं यत तवं विहाय ताम
   सीताम इहागतः सौम्य कच चित सवस्ति भवेद इति
17 न मे ऽसति संशयॊ वीर सर्वथा जनकात्मजा
   विनष्टा भक्षिता वाप राक्षसैर वनचारिभिः
18 अशुभान्य एव भूयिष्ठं यथा परादुर्भवन्ति मे
   अपि लक्ष्मण सीतायाः सामग्र्यं पराप्नुयावहे
19 इदं हि रक्षॊमृगसंनिकाशं; परलॊभ्य मां दूरम अनुप्रयातम
   हतं कथं चिन महता शरमेण; स राक्षसॊ ऽभून मरियमाण एव
20 मनश च मे दीनम इहाप्रहृष्टं; चक्षुश च सव्यं कुरुते विकारम
   असंशयं लक्ष्मण नास्ति सीता; हृता मृता वा पथि वर्तते वा


Next: Chapter 56