Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 53

 1 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān
  ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata
 2 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ
  praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran
 3 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ
  apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam
 4 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām
  vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave
 5 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām
  adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ
 6 tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ
  sa balād darśayām āsa gṛhaṃ devagṛhopamam
 7 harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam
  nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam
 8 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā
  vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ
 9 divyadundubhinirhrādaṃ taptakāñcanatoraṇam
  sopānaṃ kāñcanaṃ citram āruroha tayā saha
 10 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ
   hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ
11 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ
   daśagrīvaḥ svabhavane prādarśayata maithilīm
12 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ
   rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām
13 darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam
   uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām
14 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ
   varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān
15 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām
   sahasram ekam ekasya mama kāryapuraḥsaram
16 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam
   jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī
17 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ
   tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye
18 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama
   bhajasva mābhitaptasya prasādaṃ kartum arhasi
19 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā
   neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ
20 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu
   ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet
21 rājyabhraṣṭena dīnena tāpasena gatāyuṣā
   kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā
22 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava
   yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha
23 darśane mā kṛthā buddhiṃ rāghavasya varānane
   kāsya śaktir ihāgantum api sīte manorathaiḥ
24 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ
   dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām
25 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane
   vikrameṇa nayed yas tvāṃ madbāhuparipālitām
26 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya
   abhiṣekodakaklinnā tuṣṭā ca ramayasva mām
27 duṣkṛtaṃ yat purā karma vanavāsena tad gatam
   yaś ca te sukṛto dharmas tasyeha phalam āpnuhi
28 iha sarvāṇi mālyāni divyagandhāni maithili
   bhūṣaṇāni ca mukhyāni tāni seva mayā saha
29 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me
   vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam
30 tatra sīte mayā sārdhaṃ viharasva yathāsukham
   vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam
31 śokārtaṃ tu varārohe na bhrājati varānane
   alaṃ vrīḍena vaidehi dharmalopa kṛtena te
32 ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati
   etau pādau mayā snigdhau śirobhiḥ paripīḍitau
33 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te
   nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ
34 na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha
   evam uktvā daśagrīvo maithilīṃ janakātmajām
35 kṛtāntavaśam āpanno mameyam iti manyate
 1 संदिश्य राक्षसान घॊरान रावणॊ ऽषटौ महाबलान
  आत्मानं बुद्धिवैक्लव्यात कृतकृत्यम अमन्यत
 2 स चिन्तयानॊ वैदेहीं कामबाणसमर्पितः
  परविवेश गृहं रम्यं सीतां दरष्टुम अभित्वरन
 3 स परविश्य तु तद्वेश्म रावणॊ राक्षसाधिपः
  अपश्यद राक्षसीमध्ये सीतां शॊकपरायणम
 4 अश्रुपूर्णमुखीं दीनां शॊकभारावपीडिताम
  वायुवेगैर इवाक्रान्तां मज्जन्तीं नावम अर्णवे
 5 मृगयूथपरिभ्रष्टां मृगीं शवभिर इवावृताम
  अधॊमुखमुखीं दीनाम अभ्येत्य च निशाचरः
 6 तां तु शॊकवशां दीनाम अवशां राक्षसाधिपः
  स बलाद दर्शयाम आस गृहं देवगृहॊपमम
 7 हर्म्यप्रासादसंबधं सत्रीसहस्रनिषेवितम
  नानापक्षिगणैर जुष्टं नानारत्नसमन्वितम
 8 काञ्चनैस तापनीयैश च सफाटिकै राजतैस तथा
  वज्रवैदूर्यचित्रैश च सतम्भैर दृष्टिमनॊहरैः
 9 दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतॊरणम
  सॊपानं काञ्चनं चित्रम आरुरॊह तया सह
 10 दान्तका राजताश चैव गवाक्षाः परियदर्शनाः
   हेमजालावृताश चासंस तत्र परासादपङ्क्तयः
11 सुधामणिविचित्राणि भूमिभागानि सर्वशः
   दशग्रीवः सवभवने परादर्शयत मैथिलीम
12 दीर्घिकाः पुष्करिण्यश च नानापुष्पसमावृताः
   रावणॊ दर्शयाम आस सीतां शॊकपरायणाम
13 दर्शयित्वा तु वैदेहीं कृत्स्नं तद भवनॊत्तमम
   उवाच वाक्यं पापात्मा रावणॊ जनकात्मजाम
14 दशराक्षसकॊट्यश च दवाविंशतिर अथापराः
   वर्जयित्वा जरा वृद्धान बालांश च रजनीचरान
15 तेषां परभुर अहं सीते सर्वेषां भीमकर्मणाम
   सहस्रम एकम एकस्य मम कार्यपुरःसरम
16 यद इदं राज्यतन्त्रं मे तवयि सर्वं परतिष्ठितम
   जीवितं च विशालाक्षि तवं मे पराणैर गरीयसी
17 बहूनां सत्रीसहस्राणां मम यॊ ऽसौ परिग्रहः
   तासां तवम ईश्वरी सीते मम भार्या भव परिये
18 साधु किं ते ऽनयया बुद्ध्या रॊचयस्व वचॊ मम
   भजस्व माभितप्तस्य परसादं कर्तुम अर्हसि
19 परिक्षिप्ता समुद्रेण लङ्केयं शतयॊजना
   नेयं धर्षयितुं शक्या सेन्द्रैर अपि सुरासुरैः
20 न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु
   अहं पश्यामि लॊकेषु यॊ मे वीर्यसमॊ भवेत
21 राज्यभ्रष्टेन दीनेन तापसेन गतायुषा
   किं करिष्यसि रामेण मानुषेणाल्पतेजसा
22 भजस्व सीते माम एव भर्ताहं सदृशस तव
   यौवनं हय अध्रुवं भीरु रमस्वेह मया सह
23 दर्शने मा कृथा बुद्धिं राघवस्य वरानने
   कास्य शक्तिर इहागन्तुम अपि सीते मनॊरथैः
24 न शक्यॊ वायुर आकाशे पाशैर बद्धं महाजवः
   दीप्यमानस्य वाप्य अग्नेर गरहीतुं विमलां शिखाम
25 तरयाणाम अपि लॊकानां न तं पश्यामि शॊभने
   विक्रमेण नयेद यस तवां मद्बाहुपरिपालिताम
26 लङ्कायां सुमहद राज्यम इदं तवम अनुपालय
   अभिषेकॊदकक्लिन्ना तुष्टा च रमयस्व माम
27 दुष्कृतं यत पुरा कर्म वनवासेन तद गतम
   यश च ते सुकृतॊ धर्मस तस्येह फलम आप्नुहि
28 इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि
   भूषणानि च मुख्यानि तानि सेव मया सह
29 पुष्पकं नाम सुश्रॊणि भरातुर वैश्रवणस्य मे
   विमानं रमणीयं च तद विमानं मनॊजवम
30 तत्र सीते मया सार्धं विहरस्व यथासुखम
   वदनं पद्मसंकाशं विमलं चारुदर्शनम
31 शॊकार्तं तु वरारॊहे न भराजति वरानने
   अलं वरीडेन वैदेहि धर्मलॊप कृतेन ते
32 आर्षॊ ऽयं दैवनिष्यन्दॊ यस तवाम अभिगमिष्यति
   एतौ पादौ मया सनिग्धौ शिरॊभिः परिपीडितौ
33 परसादं कुरु मे कषिप्रं वश्यॊ दासॊ ऽहम अस्मि ते
   नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः
34 न चापि रावणः कां चिन मूर्ध्ना सत्रीं परणमेत ह
   एवम उक्त्वा दशग्रीवॊ मैथिलीं जनकात्मजाम
35 कृतान्तवशम आपन्नॊ ममेयम इति मन्यते


Next: Chapter 54