Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 52

 1 hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī
  dadarśa giriśṛṅgasthān pañcavānarapuṃgavān
 2 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham
  uttarīyaṃ varārohā śubhāny ābharaṇāni ca
  mumoca yadi rāmāya śaṃseyur iti maithilī
 3 vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam
  saṃbhramāt tu daśagrīvas tat karma na ca buddhivān
 4 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva
  vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ
 5 sa ca pampām atikramya laṅkām abhimukhaḥ purīm
  jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ
 6 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ
  utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām
 7 vanāni saritaḥ śailān sarāṃsi ca vihāyasā
  sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ
 8 timinakraniketaṃ tu varuṇālayam akṣayam
  saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram
 9 saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ
  vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ
 10 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā
   etad anto daśagrīva iti siddhās tadābruvan
11 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ
   praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ
12 so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām
   saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat
13 tatra tām asitāpāṅgīṃ śokamohaparāyaṇām
   nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm
14 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ
   yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ
15 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca
   yad yad icchet tad evāsyā deyaṃ macchandato yathā
16 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam
   ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam
17 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān
   niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan
   dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān
18 sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ
   uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ
19 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ
   janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam
20 tatroṣyatāṃ janasthāne śūnye nihatarākṣase
   pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ
21 balaṃ hi sumahad yan me janasthāne niveśitam
   sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ
22 tataḥ krodho mamāpūrvo dhairyasyopari vardhate
   vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam
23 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ
   na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum
24 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam
   rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ
25 janasthāne vasadbhis tu bhavadbhī rāmam āśritā
   pravṛttir upanetavyā kiṃ karotīti tattvataḥ
26 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ
   kartavyaś ca sadā yatno rāghavasya vadhaṃ prati
27 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani
   ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ
28 tataḥ priyaṃ vākyam upetya rākṣasā; mahārtham aṣṭāv abhivādya rāvaṇam
   vihāya laṅkāṃ sahitāḥ pratasthire; yato janasthānam alakṣyadarśanāḥ
29 tatas tu sītām upalabhya rāvaṇaḥ; susaṃprahṛṣṭaḥ parigṛhya maithilīm
   prasajya rāmeṇa ca vairam uttamaṃ; babhūva mohān muditaḥ sa rākṣasaḥ
 1 हरियमाणा तु वैदेही कं चिन नाथम अपश्यती
  ददर्श गिरिशृङ्गस्थान पञ्चवानरपुंगवान
 2 तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम
  उत्तरीयं वरारॊहा शुभान्य आभरणानि च
  मुमॊच यदि रामाय शंसेयुर इति मैथिली
 3 वस्त्रम उत्सृज्य तन मध्ये विनिक्षिप्तं सभूषणम
  संभ्रमात तु दशग्रीवस तत कर्म न च बुद्धिवान
 4 पिङ्गाक्षास तां विशालाक्षीं नेत्रैर अनिमिषैर इव
  विक्रॊशन्तीं तदा सीतां ददृशुर वानरर्षभाः
 5 स च पम्पाम अतिक्रम्य लङ्काम अभिमुखः पुरीम
  जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः
 6 तां जहार सुसंहृष्टॊ रावणॊ मृत्युम आत्मनः
  उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम
 7 वनानि सरितः शैलान सरांसि च विहायसा
  स कषिप्रं समतीयाय शरश चापाद इव चयुतः
 8 तिमिनक्रनिकेतं तु वरुणालयम अक्षयम
  सरितां शरणं गत्वा समतीयाय सागरम
 9 संभ्रमात परिवृत्तॊर्मी रुद्धमीनमहॊरगः
  वैदेह्यां हरियमाणायां बभूव वरुणालयः
 10 अन्तरिक्षगता वाचः ससृजुश चारणास तदा
   एतद अन्तॊ दशग्रीव इति सिद्धास तदाब्रुवन
11 स तु सीतां विवेष्टन्तीम अङ्केनादाय रावणः
   परविवेश पुरीं लङ्कां रूपिणीं मृत्युम आत्मनः
12 सॊ ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम
   संरूढकक्ष्या बहुलं सवम अन्तःपुरम आविशत
13 तत्र ताम असितापाङ्गीं शॊकमॊहपरायणाम
   निदधे रावणः सीतां मयॊ मायाम इवासुरीम
14 अब्रवीच च दशग्रीवः पिशाचीर घॊरदर्शनाः
   यथा नैनां पुमान सत्री वा सीतां पश्यत्य असंमतः
15 मुक्तामणिसुवर्णानि वस्त्राण्य आभरणानि च
   यद यद इच्छेत तद एवास्या देयं मच्छन्दतॊ यथा
16 या च वक्ष्यति वैदेहीं वचनं किं चिद अप्रियम
   अज्ञानाद यदि वा जञानान न तस्या जीवितं परियम
17 तथॊक्त्वा राक्षसीस तास तु राक्षसेन्द्रः परतापवान
   निष्क्रम्यान्तःपुरात तस्मात किं कृत्यम इति चिन्तयन
   ददर्शाष्टौ महावीर्यान राक्षसान पिशिताशनान
18 स तान दृष्ट्वा महावीर्यॊ वरदानेन मॊहितः
   उवाचैतान इदं वाक्यं परशस्य बलवीर्यतः
19 नानाप्रहरणाः कषिप्रम इतॊ गच्छत सत्वराः
   जनस्थानं हतस्थानं भूतपूर्वं खरालयम
20 तत्रॊष्यतां जनस्थाने शून्ये निहतराक्षसे
   पौरुषं बलम आश्रित्य तरासम उत्सृज्य दूरतः
21 बलं हि सुमहद यन मे जनस्थाने निवेशितम
   सदूषणखरं युद्धे हतं तद रामसायकैः
22 ततः करॊधॊ ममापूर्वॊ धैर्यस्यॊपरि वर्धते
   वैरं च सुमहज जातं रामं परति सुदारुणम
23 निर्यातयितुम इच्छामि तच च वैरम अहं रिपॊः
   न हि लप्स्याम्य अहं निद्राम अहत्वा संयुगे रिपुम
24 तं तव इदानीम अहं हत्वा खरदूषणघातिनम
   रामं शर्मॊपलप्स्यामि धनं लब्ध्वेव निर्धनः
25 जनस्थाने वसद्भिस तु भवद्भी रामम आश्रिता
   परवृत्तिर उपनेतव्या किं करॊतीति तत्त्वतः
26 अप्रमादाच च गन्तव्यं सर्वैर एव निशाचरैः
   कर्तव्यश च सदा यत्नॊ राघवस्य वधं परति
27 युष्माकं हि बलज्ञॊ ऽहं बहुशॊ रणमूर्धनि
   अतश चास्मिञ जनस्थाने मया यूयं नियॊजिताः
28 ततः परियं वाक्यम उपेत्य राक्षसा; महार्थम अष्टाव अभिवाद्य रावणम
   विहाय लङ्कां सहिताः परतस्थिरे; यतॊ जनस्थानम अलक्ष्यदर्शनाः
29 ततस तु सीताम उपलभ्य रावणः; सुसंप्रहृष्टः परिगृह्य मैथिलीम
   परसज्य रामेण च वैरम उत्तमं; बभूव मॊहान मुदितः स राक्षसः


Next: Chapter 53