Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 23

 1 āśramaṃ prati yāte tu khare kharaparākrame
  tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha
 2 tān utpātān mahāghorān utthitān romaharṣaṇān
  prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt
 3 imān paśya mahābāho sarvabhūtāpahāriṇaḥ
  samutthitān mahotpātān saṃhartuṃ sarvarākṣasān
 4 amī rudhiradhārās tu visṛjantaḥ kharasvanān
  vyomni meghā vivartante paruṣā gardabhāruṇāḥ
 5 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ
  rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa
 6 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ
  agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca
 7 saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ
  ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ
 8 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam
  suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate
 9 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ
  niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ
 10 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā
   āpadaṃ śaṅkamānena puruṣeṇa vipaścitā
11 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ
   guhām āśrayaśailasya durgāṃ pādapasaṃkulām
12 pratikūlitum icchāmi na hi vākyam idaṃ tvayā
   śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram
13 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā
   śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat
14 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
   hanta niryuktam ity uktvā rāmaḥ kavacam āviśat
15 sā tenāgninikāśena kavacena vibhūṣitaḥ
   babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ
16 sa cāpam udyamya mahac charān ādāya vīryavān
   babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ
17 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ
   ūcuḥ paramasaṃtrastā guhyakāś ca parasparam
18 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
   ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati
19 tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam
   anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata
20 siṃhanādaṃ visṛjatām anyonyam abhigarjatām
   cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ
21 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām
   teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam
22 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ
   dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan
23 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata
   ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam
24 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ
   dadarśa kharasainyaṃ tad yuddhābhimukham udyatam
25 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān
   krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām
26 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
   taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ
27 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā
   dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ
 1 आश्रमं परति याते तु खरे खरपराक्रमे
  तान एवौत्पातिकान रामः सह भरात्रा ददर्श ह
 2 तान उत्पातान महाघॊरान उत्थितान रॊमहर्षणान
  परजानाम अहितान दृष्ट्वा वाक्यं लक्ष्मणम अब्रवीत
 3 इमान पश्य महाबाहॊ सर्वभूतापहारिणः
  समुत्थितान महॊत्पातान संहर्तुं सर्वराक्षसान
 4 अमी रुधिरधारास तु विसृजन्तः खरस्वनान
  वयॊम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः
 5 सधूमाश च शराः सर्वे मम युद्धाभिनन्दिनः
  रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण
 6 यादृशा इह कूजन्ति पक्षिणॊ वनचारिणः
  अग्रतॊ नॊ भयं पराप्तं संशयॊ जीवितस्य च
 7 संप्रहारस तु सुमहान भविष्यति न संशयः
  अयम आख्याति मे बाहुः सफुरमाणॊ मुहुर मुहुः
 8 संनिकर्षे तु नः शूर जयं शत्रॊः पराजयम
  सुप्रभं च परसन्नं च तव वक्त्रं हि लक्ष्यते
 9 उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः
  निष्प्रभं वदनं तेषां भवत्य आयुः परिक्षयः
 10 अनागतविधानं तु कर्तव्यं शुभम इच्छता
   आपदं शङ्कमानेन पुरुषेण विपश्चिता
11 तस्माद गृहीत्वा वैदेहीं शरपाणिर धनुर्धरः
   गुहाम आश्रयशैलस्य दुर्गां पादपसंकुलाम
12 परतिकूलितुम इच्छामि न हि वाक्यम इदं तवया
   शापितॊ मम पादाभ्यां गम्यतां वत्स माचिरम
13 एवम उक्तस तु रामेण लक्ष्मणः सह सीतया
   शरान आदाय चापं च गुहां दुर्गां समाश्रयत
14 तस्मिन परविष्टे तु गुहां लक्ष्मणे सह सीतया
   हन्त निर्युक्तम इत्य उक्त्वा रामः कवचम आविशत
15 सा तेनाग्निनिकाशेन कवचेन विभूषितः
   बभूव रामस तिमिरे विधूमॊ ऽगनिर इवॊत्थितः
16 स चापम उद्यम्य महच छरान आदाय वीर्यवान
   बभूवावस्थितस तत्र जयास्वनैः पूरयन दिशः
17 ततॊ देवाः सगन्धर्वाः सिद्धाश च सह चारणैः
   ऊचुः परमसंत्रस्ता गुह्यकाश च परस्परम
18 चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम
   एकश च रामॊ धर्मात्मा कथं युद्धं भविष्यति
19 ततॊ गम्भीरनिर्ह्रादं घॊरवर्मायुधध्वजम
   अनीकं यातुधानानां समन्तात परत्यदृश्यत
20 सिंहनादं विसृजताम अन्यॊन्यम अभिगर्जताम
   चापानि विस्फरयतां जृम्भतां चाप्य अभीक्ष्णशः
21 विप्रघुष्टस्वनानां च दुन्दुभींश चापि निघ्नताम
   तेषां सुतुमुलः शब्दः पूरयाम आस तद वनम
22 तेन शब्देन वित्रस्ताः शवापदा वनचारिणः
   दुद्रुवुर यत्र निःशब्दं पृष्ठतॊ नावलॊकयन
23 तत तव अनीकं महावेगं रामं समुपसर्पत
   घृतनानाप्रहरणं गम्भीरं सागरॊपमम
24 रामॊ ऽपि चारयंश चक्षुः सर्वतॊ रणपण्डितः
   ददर्श खरसैन्यं तद युद्धाभिमुखम उद्यतम
25 वितत्य च धनुर भीमं तूण्याश चॊद्धृत्य सायकान
   करॊधम आहारयत तीव्रं वधार्थं सर्वरक्षसाम
26 दुष्प्रेक्ष्यः सॊ ऽभवत करुद्धॊ युगान्ताग्निर इव जवलन
   तं दृष्ट्वा तेजसाविष्टं पराव्यथन वनदेवताः
27 तस्य करुद्धस्य रूपं तु रामस्य ददृशे तदा
   दक्षस्येव करतुं हन्तुम उद्यतस्य पिनाकिनः


Next: Chapter 24