Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 24

 1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam
  dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ
 2 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam
  rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat
 3 sa kharasyājñayā sūtas turagān samacodayat
  yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ
 4 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ
  nardamānā mahānādaṃ sacivāḥ paryavārayan
 5 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ
  babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ
 6 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ
  rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam
 7 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
  rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ
 8 te balāhakasaṃkāśā mahānādā mahābalāḥ
  abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ
 9 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ
  śailendram iva dhārābhir varṣamāṇā mahādhanāḥ
 10 sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ
   tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ
11 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ
   pratijagrāha viśikhair nadyoghān iva sāgaraḥ
12 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe
   rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ
13 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ
   babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ
14 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ
   ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam
15 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ
   sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ
16 durāvārān durviṣahān kālapāśopamān raṇe
   mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān
17 te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā
   ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva
18 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ
   antarikṣagatā rejur dīptāgnisamatejasaḥ
19 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt
   viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ
20 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
   bahūn sahastābharaṇān ūrūn karikaropamān
21 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
   bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ
22 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ
   rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā
23 ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān
   cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ
24 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ
   jahāra samare prāṇāṃś ciccheda ca śirodharān
25 avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ
   kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ
26 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ
   abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ
27 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ
   rāmam evābhyadhāvanta sālatālaśilāyudhāḥ
28 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam
   rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām
 1 अवष्टब्धधनुं रामं करुद्धं च रिपुघातिनम
  ददर्शाश्रमम आगम्य खरः सह पुरःसरैः
 2 तं दृष्ट्वा सगुणं चापम उद्यम्य खरनिःस्वनम
  रामस्याभिमुखं सूतं चॊद्यताम इत्य अचॊदयत
 3 स खरस्याज्ञया सूतस तुरगान समचॊदयत
  यत्र रामॊ महाबाहुर एकॊ धुन्वन धनुः सथितः
 4 तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः
  नर्दमाना महानादं सचिवाः पर्यवारयन
 5 स तेषां यातुधानानां मध्ये रतॊ गतः खरः
  बभूव मध्ये ताराणां लॊहिताङ्ग इवॊदितः
 6 ततस तं भीमधन्वानं करुद्धाः सर्वे निशाचराः
  रामं नानाविधैः शस्त्रैर अभ्यवर्षन्त दुर्जयम
 7 मुद्गरैर आयसैः शूलैः परासैः खड्गैः परश्वधैः
  राक्षसाः समरे रामं निजघ्नू रॊषतत्पराः
 8 ते बलाहकसंकाशा महानादा महाबलाः
  अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः
 9 ते रामे शरवर्षाणि वयसृजन रक्षसां गुणाः
  शैलेन्द्रम इव धाराभिर वर्षमाणा महाधनाः
 10 स तैः परिवृतॊ घॊरै राघवॊ रक्षसां गणैः
   तिथिष्व इव महादेवॊ वृतः पारिषदां गणैः
11 तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः
   परतिजग्राह विशिखैर नद्यॊघान इव सागरः
12 स तैः परहरणैर घॊरैर भिन्नगात्रॊ न विव्यथे
   रामः परदीप्तैर बहुभिर वज्रैर इव महाचलः
13 स विद्धः कषतजादिग्धः सर्वगात्रेषु राघवः
   बभूव रामः संध्याभ्रैर दिवाकर इवावृतः
14 विषेदुर देवगन्धर्वाः सिद्धाश च परमर्षयः
   एकं सहस्त्रैर बहुभिस तदा दृष्ट्वा समावृतम
15 ततॊ रामः सुसंक्रुद्धॊ मण्डलीकृतकार्मुकः
   ससर्ज निशितान बाणाञ शतशॊ ऽथ सहस्रशः
16 दुरावारान दुर्विषहान कालपाशॊपमान रणे
   मुमॊच लीलया रामः कङ्कपत्रान अजिह्मगान
17 ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया
   आददू रक्षसां पराणान पाशाः कालकृता इव
18 भित्त्वा राक्षसदेहांस तांस ते शरा रुधिराप्लुताः
   अन्तरिक्षगता रेजुर दीप्ताग्निसमतेजसः
19 असंख्येयास तु रामस्य सायकाश चापमण्डलात
   विनिष्पेतुर अतीवॊग्रा रक्षः पराणापहारिणः
20 तैर धनूंषि धवजाग्राणि वर्माणि च शिरांसि च
   बहून सहस्ताभरणान ऊरून करिकरॊपमान
21 ततॊ नालीकनाराचैस तीक्ष्णाग्रैश च विकर्णिभिः
   भीमम आर्तस्वरं चक्रुर भिद्यमाना निशाचराः
22 तत सैन्यं निशितैर बाणैर अर्दितं मर्मभेदिभिः
   रामेण न सुखं लेभे शुष्कं वनम इवाग्निना
23 के चिद भीमबलाः शूराः शूलान खड्गान परश्वधान
   चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः
24 तानि बाणैर महाबाहुः शस्त्राण्य आवार्य राघवः
   जहार समरे पराणांश चिच्छेद च शिरॊधरान
25 अवशिष्टाश च ये तत्र विषण्णाश च निशाचराः
   खरम एवाभ्यधावन्त शरणार्थं शरार्दिताः
26 तान सर्वान पुनर आदाय समाश्वास्य च दूषणः
   अभ्यधावत काकुत्स्थं करुद्धॊ रुद्रम इवान्तकः
27 निवृत्तास तु पुनः सर्वे दूषणाश्रयनिर्भयाः
   रामम एवाभ्यधावन्त सालतालशिलायुधाः
28 तद बभूवाद्भुतं युद्धं तुमुलं रॊमहर्षणम
   रामस्यास्य महाघॊरं पुनस तेषां च रक्षसाम


Next: Chapter 25