Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 8

 1 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam
  vaidehī snigdhayā vācā bhartāram idam abravīt
 2 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān
  nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha
 3 trīṇy eva vyasanāny atra kāmajāni bhavanty uta
  mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau
  paradārābhigamanaṃ vinā vairaṃ ca raudratā
 4 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava
  kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam
 5 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ
  tava vaśyendriyatvaṃ ca jānāmi śubhadarśana
 6 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam
  nirvairaṃ kriyate mohāt tac ca te samupasthitam
 7 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām
  ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām
 8 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam
  prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ
 9 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ
  tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam
 10 na hi me rocate vīra gamanaṃ daṇḍakān prati
   kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama
11 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ
   dṛṣṭvā vanacarān sarvān kac cit kuryāḥ śaravyayam
12 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca
   samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam
13 purā kila mahābāho tapasvī satyavāk śuciḥ
   kasmiṃś cid abhavat puṇye vane ratamṛgadvije
14 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ
   khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk
15 tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ
   sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ
16 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ
   vane tu vicaraty eva rakṣan pratyayam ātmanaḥ
17 yatra gacchaty upādātuṃ mūlāni ca phalāni ca
   na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ
18 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ
   cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam
19 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ
   tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ
20 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye
   na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā
21 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān
   aparādhaṃ vinā hantuṃ lokān vīra na kāmaye
22 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām
   dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam
23 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca
   vyāviddham idam asmābhir deśadharmas tu pūjyatām
24 tad āryakaluṣā buddhir jāyate śastrasevanāt
   punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi
25 akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama
   yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ
26 dharmād arthaḥ prabhavati dharmāt prabhavate sukham
   dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat
27 ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ
   prāpyate nipuṇair dharmo na sukhāl labhyate sukham
28 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane
   sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ
29 strīcāpalād etad udāhṛtaṃ me; dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ
   vicārya buddhyā tu sahānujena; yad rocate tat kuru mācireṇa
 1 सुतीक्ष्णेनाभ्यनुज्ञातं परस्थितं रघुनन्दनम
  वैदेही सनिग्धया वाचा भर्तारम इदम अब्रवीत
 2 अयं धर्मः सुसूक्ष्मेण विधिना पराप्यते महान
  निवृत्तेन च शक्यॊ ऽयं वयसनात कामजाद इह
 3 तरीण्य एव वयसनान्य अत्र कामजानि भवन्त्य उत
  मिथ्या वाक्यं परमकं तस्माद गुरुतराव उभौ
  परदाराभिगमनं विना वैरं च रौद्रता
 4 मिथ्यावाक्यं न ते भूतं न भविष्यति राघव
  कुतॊ ऽभिलषणं सत्रीणां परेषां धर्मनाशनम
 5 तच च सर्वं महाबाहॊ शक्यं वॊढुं जितेन्द्रियैः
  तव वश्येन्द्रियत्वं च जानामि शुभदर्शन
 6 तृतीयं यद इदं रौद्रं परप्राणाभिहिंसनम
  निर्वैरं करियते मॊहात तच च ते समुपस्थितम
 7 परतिज्ञातस तवया वीर दण्डकारण्यवासिनाम
  ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम
 8 एतन्निमित्तं च वनं दण्डका इति विश्रुतम
  परस्थितस तवं सह भरात्रा धृतबाणशरासनः
 9 ततस तवां परस्थितं दृष्ट्वा मम चिन्ताकुलं मनः
  तवद वृत्तं चिन्तयन्त्या वै भवेन निःश्रेयसं हितम
 10 न हि मे रॊचते वीर गमनं दण्डकान परति
   कारणं तत्र वक्ष्यामि वदन्त्याः शरूयतां मम
11 तवं हि बाणधनुष्पाणिर भरात्रा सह वनं गतः
   दृष्ट्वा वनचरान सर्वान कच चित कुर्याः शरव्ययम
12 कषत्रियाणाम इह धनुर हुताशस्येन्धनानि च
   समीपतः सथितं तेजॊबलम उच्छ्रयते भृशम
13 पुरा किल महाबाहॊ तपस्वी सत्यवाक शुचिः
   कस्मिंश चिद अभवत पुण्ये वने रतमृगद्विजे
14 तस्यैव तपसॊ विघ्नं कर्तुम इन्द्रः शचीपतिः
   खड्गपाणिर अथागच्छद आश्रमं भट रूपधृक
15 तस्मिंस तद आश्रमपदे निहितः खड्ग उत्तमः
   स नयासविधिना दत्तः पुण्ये तपसि तिष्ठतः
16 स तच छस्त्रम अनुप्राप्य नयासरक्षणतत्परः
   वने तु विचरत्य एव रक्षन परत्ययम आत्मनः
17 यत्र गच्छत्य उपादातुं मूलानि च फलानि च
   न विना याति तं खड्गं नयासरक्षणतत्परः
18 नित्यं शस्त्रं परिवहन करमेण स तपॊधनः
   चकार रौद्रीं सवां बुद्धिं तयक्त्वा तपसि निश्चयम
19 ततः स रौद्राभिरतः परमत्तॊ ऽधर्मकर्षितः
   तस्य शस्त्रस्य संवासाज जगाम नरकं मुनिः
20 सनेहाच च बहुमानाच च समारये तवां न शिक्षये
   न कथं चन सा कार्या हृहीतधनुषा तवया
21 बुद्धिर वैरं विना हन्तुं राक्षसान दण्डकाश्रितान
   अपराधं विना हन्तुं लॊकान वीर न कामये
22 कषत्रियाणां तु वीराणां वनेषु नियतात्मनाम
   धनुषा कार्यम एतावद आर्तानाम अभिरक्षणम
23 कव च शस्त्रं कव च वनं कव च कषात्रं तपः कव च
   वयाविद्धम इदम अस्माभिर देशधर्मस तु पूज्यताम
24 तद आर्यकलुषा बुद्धिर जायते शस्त्रसेवनात
   पुनर गत्वा तव अयॊध्यायां कषत्रधर्मं चरिष्यसि
25 अक्षया तु भवेत परीतिः शवश्रू शवशुरयॊर मम
   यदि राज्यं हि संन्यस्य भवेस तवं निरतॊ मुनिः
26 धर्माद अर्थः परभवति धर्मात परभवते सुखम
   धर्मेण लभते सर्वं धर्मसारम इदं जगत
27 आत्मानं नियमैस तैस तैः कर्षयित्वा परयत्नतः
   पराप्यते निपुणैर धर्मॊ न सुखाल लभ्यते सुखम
28 नित्यं शुचिमतिः सौम्य चर धर्मं तपॊवने
   सर्वं हि विदितं तुभ्यं तरैलॊक्यम अपि तत्त्वतः
29 सत्रीचापलाद एतद उदाहृतं मे; धर्मं च वक्तुं तव कः समर्थः
   विचार्य बुद्ध्या तु सहानुजेन; यद रॊचते तत कुरु माचिरेण


Next: Chapter 9