Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3

Chapter 1

 1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān
  dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam
 2 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam
  yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam
 3 śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā
  pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ
 4 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ
  samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam
 5 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam
  balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam
 6 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā
  phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
 7 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam
  puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
 8 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
  brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam
 9 tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam
  abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ
 10 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ
   abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm
11 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ
   maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ
12 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām
   dadṛśur vismitākārā rāmasya vanavāsinaḥ
13 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva
   āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ
14 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ
   atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan
15 tato rāmasya satkṛtya vidhinā pāvakopamāḥ
   ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ
16 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ
   nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan
17 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ
   pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ
18 indrasyaiva caturbhāgaḥ prajā rakṣati rāghava
   rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ
19 te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ
   nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ
20 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ
   rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ
21 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam
   anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan
22 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ
   nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram
 1 परविश्य तु महारण्यं दण्डकारण्यम आत्मवान
  ददर्श रामॊ दुर्धर्षस तापसाश्रममण्डलम
 2 कुशचीरपरिक्षिप्तं बराह्म्या लक्ष्म्या समावृतम
  यथा परदीप्तं दुर्धर्शं गगने सूर्यमण्डलम
 3 शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा
  पूजितं चॊपनृत्तं च नित्यम अप्सरसां गणैः
 4 विशालैर अग्निशरणैः सरुग्भाण्डैर अजिनैः कुशैः
  समिद्भिस तॊयकलशैः फलमूलैश च शॊभितम
 5 आरण्यैश च महावृक्षैः पुण्यैः सवादुफलैर वृतम
  बलिहॊमार्चितं पुण्यं बरह्मघॊषनिनादितम
 6 पुष्पैर वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया
  फलमूलाशनैर दान्तैश चीरकृष्णाजिनाम्बरैः
 7 सूर्यवैश्वानराभैश च पुराणैर मुनिभिर वृतम
  पुण्यैश अ नियताहारैः शॊभितं परमर्षिभिः
 8 तद बरह्मभवनप्रख्यं बरह्मघॊषनिनादितम
  बरह्मविद्भिर महाभागैर बराह्मणैर उपशॊभितम
 9 तद दृष्ट्वा राघवः शरीमांस तापसाश्रममण्डलम
  अभ्यगच्छन महातेजा विज्यं कृत्वा महद धनुः
 10 दिव्यज्ञानॊपपन्नास ते रामं दृष्ट्वा महर्षयः
   अभ्यगच्छंस तदा परीता वैदेहीं च यशस्विनीम
11 ते तं सॊमम इवॊद्यन्तं दृष्ट्वा वै धर्मचारिणः
   मङ्गलानि परयुञ्जानाः परत्यगृह्णन दृढव्रताः
12 रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम
   ददृशुर विस्मिताकारा रामस्य वनवासिनः
13 वैदेहीं लक्ष्मणं रामं नेत्रैर अनिमिषैर इव
   आश्चर्यभूतान ददृशुः सर्वे ते वनचारिणः
14 अत्रैनं हि महाभागाः सर्वभूतहिते रताः
   अतिथिं पर्णशालायां राघवं संन्यवेशयन
15 ततॊ रामस्य सत्कृत्य विधिना पावकॊपमाः
   आजह्रुस ते महाभागाः सलिलं धर्मचारिणः
16 मूलं पुष्पं फलं वन्यम आश्रमं च महात्मनः
   निवेदयीत्वा धर्मज्ञास ततः पराञ्जलयॊ ऽबरुवन
17 धर्मपालॊ जनस्यास्य शरण्यश च महायशाः
   पूजनीयश च मान्यश च राजा दण्डधरॊ गुरुः
18 इन्द्रस्यैव चतुर्भागः परजा रक्षति राघव
   राजा तस्माद वनान भॊगान भुङ्क्ते लॊकनमस्कृतः
19 ते वयं भवता रक्ष्या भवद्विषयवासिनः
   नगरस्थॊ वनस्थॊ वा तवं नॊ राजा जनेश्वरः
20 नयस्तदण्डा वयं राजञ जितक्रॊधा जितेन्द्रियाः
   रक्षितव्यास तवया शश्वद गर्भभूतास तपॊधनाः
21 एवम उक्त्वा फलैर मूलैः पुष्पैर वन्यैश च राघवम
   अन्यैश च विविधाहारैः सलक्ष्मणम अपूजयन
22 तथान्ये तापसाः सिद्धा रामं वैश्वानरॊपमाः
   नयायवृत्ता यथान्यायं तर्पयाम आसुर ईश्वरम


Next: Chapter 2