Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 2

 1 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati
  āmantrya sa munīn sarvān vanam evānvagāhata
 2 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam
  dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam
 3 niṣkūjanānāśakuni jhillikā gaṇanāditam
  lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha
 4 vanamadhye tu kākutsthas tasmin ghoramṛgāyute
  dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam
 5 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram
  bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam
 6 vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam
  trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam
 7 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa
  saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat
 8 avasajyāyase śūle vinadantaṃ mahāsvanam
  sa rāmo lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm
 9 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ
  sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm
 10 aṅgenādāya vaidehīm apakramya tato 'bravīt
   yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau
11 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau
   kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha
12 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau
   ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ
13 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan
   iyaṃ nārī varārohā mama bharyā bhaviṣyati
   yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe
14 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ
   śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā
   sītā prāvepatodvegāt pravāte kadalī yathā
15 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām
   abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā
16 paśya saumya narendrasya janakasyātmasaṃbhavām
   mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām
   atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm
17 yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat
   kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa
18 yā na tuṣyati rājyena putrārthe dīrghadarśinī
   yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam
   adyedānīṃ sakāmā sā yā mātā mama madhyamā
19 parasparśāt tu vaidehyā na duḥkhataram asti me
   pitur vināśāt saumitre svarājyaharaṇāt tathā
20 iti bruvati kākutsthe bāṣpaśokapariplute
   abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan
21 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ
   mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase
22 śareṇa nihatasyādya mayā kruddhena rakṣasaḥ
   virādhasya gatāsor hi mahī pāsyati śoṇitam
23 rājyakāme mama krodho bharate yo babhūva ha
   taṃ virādhe vimokṣyāmi vajrī vajram ivācale
24 mama bhujabalavegavegitaḥ; patatu śaro 'sya mahān mahorasi
   vyapanayatu tanoś ca jīvitaṃ; patatu tataś ca mahīṃ vighūrṇitaḥ
 1 कृतातिथ्यॊ ऽथ रामस तु सूर्यस्यॊदयनं परति
  आमन्त्र्य स मुनीन सर्वान वनम एवान्वगाहत
 2 नानामृगगणाकीर्णं शार्दूलवृकसेवितम
  धवस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम
 3 निष्कूजनानाशकुनि झिल्लिका गणनादितम
  लक्ष्मणानुगतॊ रामॊ वनमध्यं ददर्श ह
 4 वनमध्ये तु काकुत्स्थस तस्मिन घॊरमृगायुते
  ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम
 5 गभीराक्षं महावक्त्रं विकटं विषमॊदरम
  बीभत्सं विषमं दीर्घं विकृतं घॊरदर्शनम
 6 वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरॊक्षितम
  तरासनं सर्वभूतानां वयादितास्यम इवान्तकम
 7 तरीन सिंहांश चतुरॊ वयाघ्रान दवौ वृकौ पृषतान दश
  सविषाणं वसादिग्धं गजस्य च शिरॊ महत
 8 अवसज्यायसे शूले विनदन्तं महास्वनम
  स रामॊ लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम
 9 अभ्यधावत सुसंक्रुद्धः परजाः काल इवान्तकः
  स कृत्वा भैरवं नादं चालयन्न इव मेदिनीम
 10 अङ्गेनादाय वैदेहीम अपक्रम्य ततॊ ऽबरवीत
   युवां जटाचीरधरौ सभार्यौ कषीणजीवितौ
11 परविष्टौ दण्डकारण्यं शरचापासिधारिणौ
   कथं तापसयॊर वां च वासः परमदया सह
12 अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ
   अहं वनम इदं दुर्गं विराघॊ नाम राक्षसः
13 चरामि सायुधॊ नित्यम ऋषिमांसानि भक्षयन
   इयं नारी वरारॊहा मम भर्या भविष्यति
   युवयॊः पापयॊश चाहं पास्यामि रुधिरं मृधे
14 तस्यैवं बरुवतॊ धृष्टं विराधस्य दुरात्मनः
   शरुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा
   सीता परावेपतॊद्वेगात परवाते कदली यथा
15 तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम
   अब्रवील लक्ष्मणं वाक्यं मुखेन परिशुष्यता
16 पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम
   मम भार्यां शुभाचारां विराधाङ्के परवेशिताम
   अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम
17 यद अभिप्रेतम अस्मासु परियं वर वृतं च यत
   कैकेय्यास तु सुसंवृत्तं कषिप्रम अद्यैव लक्ष्मण
18 या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी
   ययाहं सर्वभूतानां हितः परस्थापितॊ वनम
   अद्येदानीं सकामा सा या माता मम मध्यमा
19 परस्पर्शात तु वैदेह्या न दुःखतरम अस्ति मे
   पितुर विनाशात सौमित्रे सवराज्यहरणात तथा
20 इति बरुवति काकुत्स्थे बाष्पशॊकपरिप्लुते
   अब्रवील लक्ष्मणः करुद्धॊ रुद्धॊ नाग इव शवसन
21 अनाथ इव भूतानां नाथस तवं वासवॊपमः
   मया परेष्येण काकुत्स्थ किमर्थं परितप्स्यसे
22 शरेण निहतस्याद्य मया करुद्धेन रक्षसः
   विराधस्य गतासॊर हि मही पास्यति शॊणितम
23 राज्यकामे मम करॊधॊ भरते यॊ बभूव ह
   तं विराधे विमॊक्ष्यामि वज्री वज्रम इवाचले
24 मम भुजबलवेगवेगितः; पततु शरॊ ऽसय महान महॊरसि
   वयपनयतु तनॊश च जीवितं; पततु ततश च महीं विघूर्णितः


Next: Chapter 3