Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 124

  1 [य]
      सत सत्रीणां समुदाचारं सव धर्मभृतां वर
      शरॊतुम इच्छाम्य अहं तवत्तस तं मे बरूहि पितामह
  2 [भ]
      सर्वज्ञां सर्वधर्मज्ञां देवलॊके मनस्विनीम
      कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत
  3 केन वृत्तेन कल्याणि समाचारेण केन वा
      विधूय सर्वपापानि देवलॊकं तवम आगता
  4 हुताशनशिखेव तवं जवलमाना सवतेजसा
      सुता ताराधिपस्येव परभया दिवम आगता
  5 अरजांसि च वस्त्राणि धारयन्ती गतक्लमा
      विमानस्था शुभे भासि सहस्रगुणम ओजसा
  6 न तवम अल्पेन तपसा दानेन नियमेन वा
      इमं लॊकम अनुप्राप्ता तस्मात तत्त्वं वदस्व मे
  7 इति पृष्टा सुमनया मधुरं चारुहासिनी
      शाण्डिली निभृतं वाक्यं सुमनाम इदम अब्रवीत
  8 नाहं काषायवसना नापि वल्कलधारिणी
      न च मुण्डा न जटिला भूत्वा देवत्वम आगता
  9 अहितानि च वाक्यानि सर्वाणि परुषाणि च
      अप्रमत्ता च भर्तारं कदा चिन नाहम अब्रुवम
  10 देवतानां पितॄणां च बराह्मणानां च पूजने
     अप्रमत्ता सदा युक्ता शवश्रू शवशुर वर्तिनी
 11 पैशुन्ये न परवर्तामि न ममैतन मनॊगतम
     अद्वारे न च तिष्ठामि चिरं न कथयामि च
 12 असद वा हसितं किं चिद अहितं वापि कर्मणा
     रहस्यम अरहस्यं वा न परवर्तामि सर्वथा
 13 कार्यार्थे निर्गतं चापि भर्तारं गृहम आगतम
     आसनेनॊपसंयॊज्य पूजयामि समाहिता
 14 यद यच च नाभिजानाति यद भॊज्यं नाभिनन्दति
     भक्ष्यं वाप्य अथ वा लेह्यं तत सर्वं वर्जयाम अहम
 15 कुटुम्बार्थे समानीतं यत किं चित कार्यम एव तु
     परातर उत्थाय तत सर्वं कारयामि करॊमि च
 16 परवासं यदि मे भर्ता याति कार्येण केन चित
     मङ्गलैर बहुभिर युक्ता भवामि नियता सदा
 17 अञ्जनं रॊचनां चैव सनानं माल्यानुलेपनम
     परसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि
 18 नॊत्थापयामि भर्तारं सुखसुप्तम अहं सदा
     आतुरेष्व अपि कार्येषु तेन तुष्यति मे मनः
 19 नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा
     गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना
 20 इमं धर्मपथं नारी पालयन्ती समाहिता
     अरुन्धतीव नारीणां सवर्गलॊके महीयते
 21 [भ]
     एतद आख्याय सा देवी सुमनायै तपस्विनी
     पतिधर्मं महाभागा जगामादर्शनं तदा
 22 यश चेदं पाण्डवाख्यानं पठेत पर्वणि पर्वणि
     स देवलॊकं संप्राप्य नन्दने सुसुखं वसेत
  1 [y]
      sat strīṇāṃ samudācāraṃ sava dharmabhṛtāṃ vara
      śrotum icchāmy ahaṃ tvattas taṃ me brūhi pitāmaha
  2 [bh]
      sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm
      kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata
  3 kena vṛttena kalyāṇi samācāreṇa kena vā
      vidhūya sarvapāpāni devalokaṃ tvam āgatā
  4 hutāśanaśikheva tvaṃ jvalamānā svatejasā
      sutā tārādhipasyeva prabhayā divam āgatā
  5 arajāṃsi ca vastrāṇi dhārayantī gataklamā
      vimānasthā śubhe bhāsi sahasraguṇam ojasā
  6 na tvam alpena tapasā dānena niyamena vā
      imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me
  7 iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī
      śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt
  8 nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī
      na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā
  9 ahitāni ca vākyāni sarvāṇi paruṣāṇi ca
      apramattā ca bhartāraṃ kadā cin nāham abruvam
  10 devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane
     apramattā sadā yuktā śvaśrū śvaśura vartinī
 11 paiśunye na pravartāmi na mamaitan manogatam
     advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca
 12 asad vā hasitaṃ kiṃ cid ahitaṃ vāpi karmaṇā
     rahasyam arahasyaṃ vā na pravartāmi sarvathā
 13 kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam
     āsanenopasaṃyojya pūjayāmi samāhitā
 14 yad yac ca nābhijānāti yad bhojyaṃ nābhinandati
     bhakṣyaṃ vāpy atha vā lehyaṃ tat sarvaṃ varjayām aham
 15 kuṭumbārthe samānītaṃ yat kiṃ cit kāryam eva tu
     prātar utthāya tat sarvaṃ kārayāmi karomi ca
 16 pravāsaṃ yadi me bhartā yāti kāryeṇa kena cit
     maṅgalair bahubhir yuktā bhavāmi niyatā sadā
 17 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam
     prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari
 18 notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā
     ātureṣv api kāryeṣu tena tuṣyati me manaḥ
 19 nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā
     guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā
 20 imaṃ dharmapathaṃ nārī pālayantī samāhitā
     arundhatīva nārīṇāṃ svargaloke mahīyate
 21 [bh]
     etad ākhyāya sā devī sumanāyai tapasvinī
     patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā
 22 yaś cedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi
     sa devalokaṃ saṃprāpya nandane susukhaṃ vaset


Next: Chapter 125