Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 114

  1 [य]
      अहिंसा वैदिकं कर्म धयानम इन्द्रियसंयमः
      तपॊ ऽथ गुरुशुश्रूषा किं शरेयः पुरषं परति
  2 [ब]
      सर्वाण्य एतानि धर्मस्य पृथग दवाराणि सर्वशः
      शृणु संकीर्त्यमानानि षड एव भरतर्षभ
  3 हन्त निःश्रेयसं जन्तॊर अहं वक्ष्याम्य अनुत्तमम
      अहिंसापाश्रयं धर्मं यः साधयति वै नरः
  4 तरीन दॊषान सर्वभूतेषु निधाय पुरुषः सदा
      कामक्रॊधौ च संयम्य ततः सिद्धिम अवाप्नुते
  5 अहिंसकानि भूतानि दण्डेन विनिहन्ति यः
      आत्मनः सुखम अन्विच्छन न स परेत्य सुभी भवेत
  6 आत्मॊपमश च भूतेषु यॊ वै भवति पूरुषः
      नयस्तदण्डॊ जितक्रॊधः स परेत्य सुखम एधते
  7 सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
      देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
  8 न तत्परस्य संदद्यात परतिकूलं यद आत्मनः
      एष संक्षेपतॊ धर्मः कामाद अन्यः परवर्तते
  9 परत्याख्याने च दाने च सुखदुःखे परियाप्रिये
      आत्मौपम्येन पुरुषः समाधिम अधिगच्छति
  10 यथा परः परक्रमते ऽपरेषु; तथापरः परक्रमते परस्मिन
     एषैव ते ऽसतूपमा जीवलॊके; यथा धर्मॊ नैपुणेनॊपदिष्टः
 11 [व]
     इत्य उक्त्वा तं सुरगुरुर धर्मराजं युधिष्ठिरम
     दिवम आचक्रमे धीमान पश्यताम एव नस तदा
  1 [y]
      ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ
      tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puraṣaṃ prati
  2 [b]
      sarvāṇy etāni dharmasya pṛthag dvārāṇi sarvaśaḥ
      śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha
  3 hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmy anuttamam
      ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ
  4 trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā
      kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute
  5 ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ
      ātmanaḥ sukham anvicchan na sa pretya subhī bhavet
  6 ātmopamaś ca bhūteṣu yo vai bhavati pūruṣaḥ
      nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate
  7 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ
      devāpi mārge muhyanti apadasya padaiṣiṇaḥ
  8 na tatparasya saṃdadyāt pratikūlaṃ yad ātmanaḥ
      eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate
  9 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye
      ātmaupamyena puruṣaḥ samādhim adhigacchati
  10 yathā paraḥ prakramate 'pareṣu; tathāparaḥ prakramate parasmin
     eṣaiva te 'stūpamā jīvaloke; yathā dharmo naipuṇenopadiṣṭaḥ
 11 [v]
     ity uktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram
     divam ācakrame dhīmān paśyatām eva nas tadā


Next: Chapter 115