Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 104

  1 [धृ]
      कथं शिखण्डी गाङ्गेयम अभ्यवर्तत संयुगे
      पाण्डवाश च तथा भीष्मं तन ममाचक्ष्व संजय
  2 [स]
      ततः परभाते विमले सूर्यस्यॊदयनं परति
      वाद्यमानासु भेरीषु मृदङ्गेष्व आनकेषु च
  3 धमायत्सु दधि वर्णेषु जलजेषु समन्ततः
      शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि
  4 कृत्वा वयूहं महाराज सर्वशत्रुनिबर्हणम
      शिखण्डी सर्वसैन्यानाम अग्र आसीद विशां पते
  5 चक्ररक्षौ ततस तस्य भिमसेन धनंजयौ
      पृष्ठतॊ दरौपदेयाश च सौभद्रश चैव वीर्यवान
  6 सात्यकिश चेकितानश च तेषां गॊप्ता महारथः
      धृष्टद्युम्नस ततः पश्चात पाञ्चालैर अभिरक्षितः
  7 ततॊ युधिष्ठिरॊ राजा यमाभ्यां सहितः परभुः
      परययौ सिंहनादेन नादयन भरतर्षभ
  8 विराटस तु ततः पश्चात सवेन सैन्येन संवृतः
      दरुपदश च महाराज ततः पश्चाद उपाद्रवत
  9 केकया भरातरः पञ्च धृष्टकेतुश च वीर्यवान
      जघनं पालयाम आस पाण्डुसैन्यस्य भारत
  10 एवं वयूह्य महत सैन्यं पाण्डवास तव वाहिनीम
     अभ्यद्रवन्त संग्रामे तयक्त्वा जीवितम आत्मनः
 11 तथैव कुरवॊ राजन भीष्मं कृत्वा महाबलम
     अग्रतः सर्वसैन्यानां परययुः पाण्डवान परति
 12 पुत्रैस तव दुराधर्षै रक्षितः सुमहाबलैः
     ततॊ दरॊणॊ महेष्वासः पुत्रश चास्य महारथः
 13 भगदत्तस ततः पश्चाद गजानीकेन संवृतः
     कृपश च कृप वर्मा च भगदत्तम अनुव्रतौ
 14 काम्बॊजराजॊ बलवांस ततः पश्चात सुदक्षिणः
     मागधश च जयत्सेनः सौबलश च बृहद्बलः
 15 तथेतेरे महेष्वासाः सुशर्मप्रमुखा नृपाः
     जघनं पालयाम आसुस तव सैन्यस्य भारत
 16 दिवसे दिवसे पराप्ते भीष्मः शांतनवॊ युधि
     आसुरान अकरॊद वयूहान पैशाचान अथ राक्षसान
 17 ततः परववृते युद्धं तव तेषां च भारत
     अन्यॊन्यं निघ्नतां राजन्यम अराष्ट्र विवर्धनम
 18 अर्जुन परमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम
     भीष्मं युद्धे ऽभयवर्तन्त किरन्तॊ विविधाञ शरान
 19 तत्र भारत भीमेन पीडितास तावकाः शरैः
     रुधिरौघपरिक्लिन्नाः परलॊकं ययुस तदा
 20 नकुलः सहदेवश च सात्यकिश च महारथः
     तव सैन्यं समासाद्य पीडयाम आसुर ओजसा
 21 ते वध्यमानाः समरे तावका भरतर्षभ
     नाशक्नुवन वारयितुं पाण्डवानां महद बलम
 22 ततस तु तावकं सैन्यं वध्यमानं समन्ततः
     संप्राद्रवद दिशॊ राजन काल्यमानं महारथैः
 23 तरातारं नाध्यगच्छन्त तावका भरतर्षभ
     वध्यमानाः शितैर आणैः पाण्डवैः सह सृञ्जयैः
 24 [धृ]
     पीड्यमानं बलं पार्थैर दृष्ट्वा भीष्मः पराक्रमी
     यद अकार्षीद रणे करुद्धस तन ममाचक्ष्व संजय
 25 कथं वा पाण्डवान युद्धे परत्युद्यातः परंतपः
     विनिघ्नन सॊमकान वीरांस तन ममाचक्ष्व संजय
 26 [स]
     आचक्षे ते महाराज यद अकार्षीत पितामहः
     पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः
 27 परहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज
     अभ्यवर्तन्त निघ्नन्तस तव पुत्रस्य वाहिनीम
 28 तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम
     नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः
 29 स पाण्डवान महेष्वासः पाञ्चालांश च स सृञ्जयान
     अभ्यद्रवत दुर्धर्षस तयक्त्वा जीवितम आत्मनः
 30 स पाण्डवानां परवरान पञ्च राजन महारथान
     आत्तशस्त्रान रणे यत्तान वारयाम आस सायकैः
     नाराचैर वत्सदन्तैश च शितैर अञ्जलिकैस तथा
 31 निजघ्ने समरे करुद्धॊ हस्त्यश्वम अमितं बहु
     रथिनॊ ऽपातयद राजन रथेभ्यः पुरुषर्षभः
 32 सादिनश चाश्वपृष्ठेभ्यः पदातींश च समागतान
     गजारॊहान गजेभ्यश च परेषां विदधद भयम
 33 तम एकं समरे भीष्मं तवरमाणं महारथम
     पाण्डवाः समवर्तन्त वज्रपाणिम इवासुराः
 34 शक्राशनिसमस्पर्शान विमुञ्चन निशिकाञ शरान
     दिक्ष्व अदृश्यत सर्वासु घॊरं संधरयन वपुः
 35 मण्डलीकृतम एवास्य नित्यं धनुर अदृश्यत
     संग्रामे युध्यमानस्य शक्रचापनिभं महत
 36 तद दृष्ट्वा समरे कर्म तव पुत्रा विशां पते
     विस्मयं परमं पराप्ताः पितामहम अपूजयन
 37 पार्था विमनसॊ भूत्वा परैक्षन्त पितरं तव
     युध्यमानं रणे शूरं विप्रचीतिम इवामराः
     न चैनं वारयाम आसुर वयात्ताननम इवान्तकम
 38 दशमे ऽहनि संप्राप्ते रथानीकं शिखण्डिनः
     अदहन निशितैर बाणैः कृष्ण वर्त्मेव काननम
 39 तं शिखण्डी तरिभिर बाणैर अभ्यविध्यत सतनान्तरे
     आशीविषम इव करुद्धं कालसृष्टम इवान्तकम
 40 स तेनातिभृशं विद्धः परेक्ष्य भीष्मः शिखण्डिनम
     अनिच्छन्न अपि संक्रुद्धः परहसन्न इदम अब्रवीत
 41 कामम अभ्यासवा मा वा न तवां यॊत्स्ये कथं चन
     यैव हि तवं कृता धात्रा सैव हि तवं शिखण्डिनी
 42 तस्य तद वचनं शरुत्वा शिखण्डी करॊधमूर्छितः
     उवाच भीष्मं समरे सृक्किणी परिलेहिहन
 43 जानामि तवां महाबाहॊ कषत्रियाणां कषयं करम
     मया शरुतं च ते युद्धं जामदग्न्येन वै सह
 44 दिव्यश च ते परभावॊ ऽयं स मया बहुशः शरुतः
     जानन्न अपि परभावं ते यॊत्स्ये ऽदयाहं तवया सह
 45 पाण्डवानां परियं कुर्वन्न आत्मनश च नरॊत्तम
     अद्य तवा यॊधयिष्यामि रणे पुरुषसत्तम
 46 धरुवं च तवा हनिष्यामि शपे सत्येन ते ऽगरतः
     एतच छरुत्वा वचॊ मह्यं यत कषमं तत समाचर
 47 कामम अभ्यासवा मा वा न मे जीवन विमॊक्ष्यसे
     सुदृष्टः करियतां भीष्म लॊकॊ ऽयं समितिंजय
 48 एवम उक्त्वा ततॊ भीष्मं पञ्चभिर नतपर्वभिः
     अविध्यत रणे राजन परणुन्नं वाक्यसायकैः
 49 तस्य तद वचनं शरुत्वा सव्यसाची परंतपः
     कालॊ ऽयम इति संचिन्त्य शिखण्डिनम अचॊदयत
 50 अहं तवाम अनुयास्यामि परान विद्रावयञ शरैः
     अभिद्रव सुसंरब्धॊ भीष्मं भीमपराक्रमम
 51 न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः
     तस्माद अद्य महाबाहॊ वीर भीष्मम अभिद्रव
 52 अहत्वा समरे भीष्मं यदि यास्यसि मारिष
     अवहास्यॊ ऽसय लॊकस्य भविष्यसि मया सह
 53 नावहास्या यथा वीर भवेम परमाहवे
     तथा कुरु रणे यत्नं साधयस्व पितामहम
 54 अहं ते रक्षणं युद्धे करिष्यामि परंतप
     वारयन रथिनः सर्वान साधयस्व पितामहम
 55 दरॊणं च दरॊणपुत्रं च कृपं चाथ सुयॊधनम
     चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम
 56 विन्दानुविन्दाव आवन्त्यौ काम्बॊजं च सुदक्षिणम
     भगदत्तं तथा शूरं मागधं च महारथम
 57 सौमदत्तिं रणे शूरम आर्श्यशृङ्गिं च राक्षसम
     तरिगर्तराजं च रणे सह सर्वैर महारथैः
     अहम आवारयिष्यामि वेलेव मकराकयम
 58 कुरूंश च सहितान सर्वान ये चैषां सैनिकाः सथिताः
     निवारयिष्यामि रणे साधयस्व पितामहम
  1 [dhṛ]
      kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge
      pāṇḍavāś ca tathā bhīṣmaṃ tan mamācakṣva saṃjaya
  2 [s]
      tataḥ prabhāte vimale sūryasyodayanaṃ prati
      vādyamānāsu bherīṣu mṛdaṅgeṣv ānakeṣu ca
  3 dhmāyatsu dadhi varṇeṣu jalajeṣu samantataḥ
      śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi
  4 kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam
      śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate
  5 cakrarakṣau tatas tasya bhimasena dhanaṃjayau
      pṛṣṭhato draupadeyāś ca saubhadraś caiva vīryavān
  6 sātyakiś cekitānaś ca teṣāṃ goptā mahārathaḥ
      dhṛṣṭadyumnas tataḥ paścāt pāñcālair abhirakṣitaḥ
  7 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ
      prayayau siṃhanādena nādayan bharatarṣabha
  8 virāṭas tu tataḥ paścāt svena sainyena saṃvṛtaḥ
      drupadaś ca mahārāja tataḥ paścād upādravat
  9 kekayā bhrātaraḥ pañca dhṛṣṭaketuś ca vīryavān
      jaghanaṃ pālayām āsa pāṇḍusainyasya bhārata
  10 evaṃ vyūhya mahat sainyaṃ pāṇḍavās tava vāhinīm
     abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ
 11 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam
     agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati
 12 putrais tava durādharṣai rakṣitaḥ sumahābalaiḥ
     tato droṇo maheṣvāsaḥ putraś cāsya mahārathaḥ
 13 bhagadattas tataḥ paścād gajānīkena saṃvṛtaḥ
     kṛpaś ca kṛpa varmā ca bhagadattam anuvratau
 14 kāmbojarājo balavāṃs tataḥ paścāt sudakṣiṇaḥ
     māgadhaś ca jayatsenaḥ saubalaś ca bṛhadbalaḥ
 15 tathetere maheṣvāsāḥ suśarmapramukhā nṛpāḥ
     jaghanaṃ pālayām āsus tava sainyasya bhārata
 16 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi
     āsurān akarod vyūhān paiśācān atha rākṣasān
 17 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
     anyonyaṃ nighnatāṃ rājanyam arāṣṭra vivardhanam
 18 arjuna pramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam
     bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān
 19 tatra bhārata bhīmena pīḍitās tāvakāḥ śaraiḥ
     rudhiraughapariklinnāḥ paralokaṃ yayus tadā
 20 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
     tava sainyaṃ samāsādya pīḍayām āsur ojasā
 21 te vadhyamānāḥ samare tāvakā bharatarṣabha
     nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam
 22 tatas tu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ
     saṃprādravad diśo rājan kālyamānaṃ mahārathaiḥ
 23 trātāraṃ nādhyagacchanta tāvakā bharatarṣabha
     vadhyamānāḥ śitair āṇaiḥ pāṇḍavaiḥ saha sṛñjayaiḥ
 24 [dhṛ]
     pīḍyamānaṃ balaṃ pārthair dṛṣṭvā bhīṣmaḥ parākramī
     yad akārṣīd raṇe kruddhas tan mamācakṣva saṃjaya
 25 kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ
     vinighnan somakān vīrāṃs tan mamācakṣva saṃjaya
 26 [s]
     ācakṣe te mahārāja yad akārṣīt pitāmahaḥ
     pīḍite tava putrasya sainye pāṇḍava sṛñjayaiḥ
 27 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja
     abhyavartanta nighnantas tava putrasya vāhinīm
 28 taṃ vināśaṃ manuṣyendra naravāraṇavājinām
     nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ
 29 sa pāṇḍavān maheṣvāsaḥ pāñcālāṃś ca sa sṛñjayān
     abhyadravata durdharṣas tyaktvā jīvitam ātmanaḥ
 30 sa pāṇḍavānāṃ pravarān pañca rājan mahārathān
     āttaśastrān raṇe yattān vārayām āsa sāyakaiḥ
     nārācair vatsadantaiś ca śitair añjalikais tathā
 31 nijaghne samare kruddho hastyaśvam amitaṃ bahu
     rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ
 32 sādinaś cāśvapṛṣṭhebhyaḥ padātīṃś ca samāgatān
     gajārohān gajebhyaś ca pareṣāṃ vidadhad bhayam
 33 tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham
     pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ
 34 śakrāśanisamasparśān vimuñcan niśikāñ śarān
     dikṣv adṛśyata sarvāsu ghoraṃ saṃdharayan vapuḥ
 35 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata
     saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat
 36 tad dṛṣṭvā samare karma tava putrā viśāṃ pate
     vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan
 37 pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava
     yudhyamānaṃ raṇe śūraṃ vipracītim ivāmarāḥ
     na cainaṃ vārayām āsur vyāttānanam ivāntakam
 38 daśame 'hani saṃprāpte rathānīkaṃ śikhaṇḍinaḥ
     adahan niśitair bāṇaiḥ kṛṣṇa vartmeva kānanam
 39 taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare
     āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam
 40 sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam
     anicchann api saṃkruddhaḥ prahasann idam abravīt
 41 kāmam abhyāsavā mā vā na tvāṃ yotsye kathaṃ cana
     yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī
 42 tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ
     uvāca bhīṣmaṃ samare sṛkkiṇī parilehihan
 43 jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃ karam
     mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha
 44 divyaś ca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ
     jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha
 45 pāṇḍavānāṃ priyaṃ kurvann ātmanaś ca narottama
     adya tvā yodhayiṣyāmi raṇe puruṣasattama
 46 dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ
     etac chrutvā vaco mahyaṃ yat kṣamaṃ tat samācara
 47 kāmam abhyāsavā mā vā na me jīvan vimokṣyase
     sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya
 48 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ
     avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ
 49 tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ
     kālo 'yam iti saṃcintya śikhaṇḍinam acodayat
 50 ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ
     abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam
 51 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ
     tasmād adya mahābāho vīra bhīṣmam abhidrava
 52 ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa
     avahāsyo 'sya lokasya bhaviṣyasi mayā saha
 53 nāvahāsyā yathā vīra bhavema paramāhave
     tathā kuru raṇe yatnaṃ sādhayasva pitāmaham
 54 ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa
     vārayan rathinaḥ sarvān sādhayasva pitāmaham
 55 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam
     citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham
 56 vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam
     bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham
 57 saumadattiṃ raṇe śūram ārśyaśṛṅgiṃ ca rākṣasam
     trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ
     aham āvārayiṣyāmi veleva makarākayam
 58 kurūṃś ca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ
     nivārayiṣyāmi raṇe sādhayasva pitāmaham


Next: Chapter 105