Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 80

  1 [स]
      ततॊ युधिष्ठिरॊ राजा मध्यं पराप्ते दिवाकरे
      शरुतायुषम अभिप्रेक्ष्य चॊदयाम आस वाजिनः
  2 अभ्यधावत ततॊ राजा शरुतायुषम अरिंदमम
      विनिघ्नन सायकैस तीक्ष्णैर नवभिर नतपर्वभिः
  3 स संवार्य रणे राजा परेषितान धर्मसूनुना
      शरान सप्त महेष्वासः कौन्तेयाय समर्पयत
  4 ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
      असून इव विचिन्वन्तॊ देहे तस्य महात्मनः
  5 पाण्डवस तुभृशं विद्धस तेन राज्ञा महात्मना
      रणे वराहकर्णेन राजानं हृदि विव्यधे
  6 अथापरेण भल्लेन केतुं तस्य महात्मनः
      रथश्रेष्ठॊ रथात तूर्णं भूमौ पार्थॊ नयपातयत
  7 केतुं निपतितं दृष्ट्वा शरुतायुः स तु पार्थिवः
      पाण्डवं विशिखैस तीक्ष्णै राजन विव्याध सप्तभिः
  8 ततः करॊधात परजज्वाल धर्मपुत्रॊ युधिष्ठिरः
      यथा युगान्ते भूतानि धक्ष्यन्न इव हुताशनः
  9 करुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसः
      परविव्यथुर महाराज वयाकुलं चाप्य अभूज जगत
  10 सर्वेषां चैव भूतानाम इदम आसीन मनॊगतम
     तरीँल लॊकान अद्य संक्रुद्धॊ नृपॊ ऽयं धक्ष्यतीति वै
 11 ऋषयश चैव देवाश च चक्रुः सवस्त्ययनं महत
     लॊकानां नृप शान्त्य अर्थं करॊधिते पाण्डवे तदा
 12 स च करॊधसमाविष्टः सृक्किणी परिलेलिहन
     दधारात्म वपुर घॊरं युगान्तादित्यसंनिभम
 13 ततः सर्वाणि सैन्यानि तावकानि विशां पते
     निराशान्य अभवंस तत्र जीवितं परति भारत
 14 स तु धैर्येण तं कॊपं संनिवार्य महायशाः
     शरुतायुषः परचिच्छेद मुष्टिदेशे महद धनुः
 15 अथैनं छिन्नधन्वानं नाराचेन सतनान्तरे
     निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः
 16 स तवरं चरणे राजंस तस्य वाहान महात्मनः
     निजघान शरैः कषिप्रं सूतं च सुमहाबलः
 17 हताश्वं तु रथं तयक्त्वा दृष्ट्वा राज्ञस तु पौरुषम
     विप्रदुद्राव वेगेन शरुतायुः समरे तदा
 18 तस्मिञ जिते महेष्वासे धर्मपुत्रेण संयुगे
     दुर्यॊधन बलं राजन सर्वम आसीत पराङ्मुखम
 19 एतत कृत्वा महाराज धर्मपुत्रॊ युधिष्ठिरः
     वयात्ताननॊ यथाकालस तव सैन्यं जघान ह
 20 चेकितानस तु वार्ष्णेयॊ गौतमं रथिनां वरम
     परेक्षतां सर्वसैन्यानां छादयाम आस सायकैः
 21 संनिवार्य शरांस तांस तु कृपः शारद्वतॊ युधि
     चेकितानं रणे यत्तं राजन विव्याध पत्रिभिः
 22 अथापरेण भल्लेन धनुश चिच्छेद मारिष
     सारथिं चास्य समरे कषिप्रहस्तॊ नयपातयत
     हयांश चास्यावधीद राजन्न उभौ च पार्ष्णिसारथी
 23 सॊ ऽवप्लुत्य रथात तूर्णं गदां जग्राह सात्वतः
     स तया वीर घातिन्या गदया गदिनां वरः
     गौतमस्य हयान हत्वा सारथिं च नयपातयत
 24 भूमिष्ठॊ गौतमस तस्य शरांश चिक्षेप षॊडश
     ते शराः सात्वतं भित्त्वा पराविशन्त धरातलम
 25 चेकितानस ततः करुद्धः पुनश चिक्षेप तां गदाम
     गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः
 26 ताम आपतन्तीं विमलाम अश्मगर्भां महागदाम
     शरैर अनेकसाहस्रैर वारयाम आस गौतमः
 27 चेकितानस ततः खड्गं कॊशाद उद्धृत्य भारत
     लाघवं परम आस्थाय गौतमं समुपाद्रवत
 28 गौतमॊ ऽपि धनुस तयक्त्वा परगृह्यासिं सुसंशितम
     वेगेन महता राजंश चेकितानम उपाद्रवत
 29 ताव उभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ
     निस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम अन्यॊन्यं संततक्षतुः
 30 निस्त्रिंशवेगाभिहतौ ततस तौ पुरुषर्षभौ
     धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम
     मूर्छयाभिपरीताङ्गौ वयायामेन च मॊहितौ
 31 ततॊ ऽभयधावद वेगेन करकर्षः सुहृत तया
     चेकितानं तथा भूतं दृष्ट्वा समरदुर्मदम
     रथम आरॊपयच चैनं सर्वसैन्यस्य पश्यतः
 32 तथैव शकुनिः शूरः सयालस तव विशां पते
     आरॊपयद रथं तूर्णं गौतमं रथिनां वरम
 33 सौमदत्तिं तथा करुद्धॊ धृष्टकेतुर महाबलः
     नवत्या सायकैः कषिप्रं राजन विव्याध वक्षसि
 34 सौमदत्तिर उरःस्थैर तैर भृशं बाणैर अशॊभत
     मध्यं दिने महाराज रश्मिभिस तपनॊ यथा
 35 भूरिश्रवास तु समरे धृष्टकेतुं महारथम
     हतसूत हयं चक्रे विरथं सायकॊत्तमैः
 36 विरथं चैनम आलॊक्य हताश्वं हतसारथिम
     महता शरवर्षेण छादयाम आस संयुगे
 37 स च तं रथम उत्सृज्य धृष्टकेतुर महामनाः
     आरुरॊह ततॊ यानं शतानीकस्य मारिष
 38 चित्रसेनॊ विकर्णश च राजन दुर्मर्षणस तथा
     रथिनॊ हेमसंनाहाः सौभद्रम अभिदुद्रुवुः
 39 अभिमन्यॊस ततस तैस तु घॊरं युद्धम अवर्तत
     शरीरस्य यथा राजन वातपित्त कफैस तरिभिः
 40 विरथांस तव पुत्रांस तु कृत्वा राजन महाहवे
     न जघान नरव्याघ्रः समरन भीम वचस तदा
 41 ततॊ राज्ञां बहुशतैर गजाश्वरथयायिभिः
     संवृतं समरे भीष्मं देवैर अपि दुरासदम
 42 परयान्तं शीघ्रम उद्वीक्ष्य परित्रातुं सुतांस तव
     अभिमन्युं समुद्दिश्य बालम एकं महारथम
     वासुदेवम उवाचेदं कौन्तेयः शवेतवाहनः
 43 चॊदयाश्वान हृषीकेश यत्रैते बहुला रथाः
     एते हि बहवः शूरा कृतास्त्रा युद्धदुर्मदाः
     यथा न हन्युर नः सेनां तथा माधव चॊदय
 44 एवम उक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा
     रथं शवेतहयैर युक्तं परेषयाम आस संयुगे
 45 निष्टानकॊ महान आसीत तव सैन्यस्य मारिष
     यद अर्जुन रणे करुद्धः संयातस तावकान परति
 46 समासाद्य तु कौन्तेयॊ राज्ञस तान भीष्मरक्षिणः
     सुशर्माणम अथॊ राजन्न इदं वचनम अब्रवीत
 47 जानामि तवां युधि शरेष्ठम अत्यन्तं पूर्ववैरिणम
     पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम
     अद्य ते दर्शयिष्यामि पूर्वप्रेतान पितामहान
 48 एवं संजल्पतस तस्य बीभत्सॊः शत्रुघातिनः
     शरुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः
     न चैवम अब्रवीत किं चिच छुभं वा यदि वाशुभम
 49 अभि गत्वार्जुनं वीरं राजभिर बहुभिर वृतः
     पुरस्तात पृष्ठतश चैव पार्श्वतश चैव सर्वतः
 50 परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ
     शरैः संछादयाम आस मेघैर इव दिवाकरम
 51 ततः परवृत्तः सुमहान संग्रामः शॊणितॊदकः
     तावकानां च समरे पाण्डवानां च भारत
  1 [s]
      tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare
      śrutāyuṣam abhiprekṣya codayām āsa vājinaḥ
  2 abhyadhāvat tato rājā śrutāyuṣam ariṃdamam
      vinighnan sāyakais tīkṣṇair navabhir nataparvabhiḥ
  3 sa saṃvārya raṇe rājā preṣitān dharmasūnunā
      śarān sapta maheṣvāsaḥ kaunteyāya samarpayat
  4 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
      asūn iva vicinvanto dehe tasya mahātmanaḥ
  5 pāṇḍavas tubhṛśaṃ viddhas tena rājñā mahātmanā
      raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe
  6 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ
      rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat
  7 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ
      pāṇḍavaṃ viśikhais tīkṣṇai rājan vivyādha saptabhiḥ
  8 tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ
      yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ
  9 kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasaḥ
      pravivyathur mahārāja vyākulaṃ cāpy abhūj jagat
  10 sarveṣāṃ caiva bhūtānām idam āsīn manogatam
     trīṁl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai
 11 ṛṣayaś caiva devāś ca cakruḥ svastyayanaṃ mahat
     lokānāṃ nṛpa śānty arthaṃ krodhite pāṇḍave tadā
 12 sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan
     dadhārātma vapur ghoraṃ yugāntādityasaṃnibham
 13 tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate
     nirāśāny abhavaṃs tatra jīvitaṃ prati bhārata
 14 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ
     śrutāyuṣaḥ praciccheda muṣṭideśe mahad dhanuḥ
 15 athainaṃ chinnadhanvānaṃ nārācena stanāntare
     nirbibheda raṇe rājā sarvasainyasya paśyataḥ
 16 sa tvaraṃ caraṇe rājaṃs tasya vāhān mahātmanaḥ
     nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ
 17 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñas tu pauruṣam
     vipradudrāva vegena śrutāyuḥ samare tadā
 18 tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge
     duryodhana balaṃ rājan sarvam āsīt parāṅmukham
 19 etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ
     vyāttānano yathākālas tava sainyaṃ jaghāna ha
 20 cekitānas tu vārṣṇeyo gautamaṃ rathināṃ varam
     prekṣatāṃ sarvasainyānāṃ chādayām āsa sāyakaiḥ
 21 saṃnivārya śarāṃs tāṃs tu kṛpaḥ śāradvato yudhi
     cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ
 22 athāpareṇa bhallena dhanuś ciccheda māriṣa
     sārathiṃ cāsya samare kṣiprahasto nyapātayat
     hayāṃś cāsyāvadhīd rājann ubhau ca pārṣṇisārathī
 23 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ
     sa tayā vīra ghātinyā gadayā gadināṃ varaḥ
     gautamasya hayān hatvā sārathiṃ ca nyapātayat
 24 bhūmiṣṭho gautamas tasya śarāṃś cikṣepa ṣoḍaśa
     te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam
 25 cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṃ gadām
     gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ
 26 tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām
     śarair anekasāhasrair vārayām āsa gautamaḥ
 27 cekitānas tataḥ khaḍgaṃ kośād uddhṛtya bhārata
     lāghavaṃ param āsthāya gautamaṃ samupādravat
 28 gautamo 'pi dhanus tyaktvā pragṛhyāsiṃ susaṃśitam
     vegena mahatā rājaṃś cekitānam upādravat
 29 tāv ubhau balasaṃpannau nistriṃśavaradhāriṇau
     nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ
 30 nistriṃśavegābhihatau tatas tau puruṣarṣabhau
     dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām
     mūrchayābhiparītāṅgau vyāyāmena ca mohitau
 31 tato 'bhyadhāvad vegena karakarṣaḥ suhṛt tayā
     cekitānaṃ tathā bhūtaṃ dṛṣṭvā samaradurmadam
     ratham āropayac cainaṃ sarvasainyasya paśyataḥ
 32 tathaiva śakuniḥ śūraḥ syālas tava viśāṃ pate
     āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam
 33 saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ
     navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi
 34 saumadattir uraḥsthair tair bhṛśaṃ bāṇair aśobhata
     madhyaṃ dine mahārāja raśmibhis tapano yathā
 35 bhūriśravās tu samare dhṛṣṭaketuṃ mahāratham
     hatasūta hayaṃ cakre virathaṃ sāyakottamaiḥ
 36 virathaṃ cainam ālokya hatāśvaṃ hatasārathim
     mahatā śaravarṣeṇa chādayām āsa saṃyuge
 37 sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ
     āruroha tato yānaṃ śatānīkasya māriṣa
 38 citraseno vikarṇaś ca rājan durmarṣaṇas tathā
     rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ
 39 abhimanyos tatas tais tu ghoraṃ yuddham avartata
     śarīrasya yathā rājan vātapitta kaphais tribhiḥ
 40 virathāṃs tava putrāṃs tu kṛtvā rājan mahāhave
     na jaghāna naravyāghraḥ smaran bhīma vacas tadā
 41 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ
     saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam
 42 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃs tava
     abhimanyuṃ samuddiśya bālam ekaṃ mahāratham
     vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ
 43 codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ
     ete hi bahavaḥ śūrā kṛtāstrā yuddhadurmadāḥ
     yathā na hanyur naḥ senāṃ tathā mādhava codaya
 44 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā
     rathaṃ śvetahayair yuktaṃ preṣayām āsa saṃyuge
 45 niṣṭānako mahān āsīt tava sainyasya māriṣa
     yad arjuna raṇe kruddhaḥ saṃyātas tāvakān prati
 46 samāsādya tu kaunteyo rājñas tān bhīṣmarakṣiṇaḥ
     suśarmāṇam atho rājann idaṃ vacanam abravīt
 47 jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam
     paryāyasyādya saṃprāptaṃ phalaṃ paśya sudāruṇam
     adya te darśayiṣyāmi pūrvapretān pitāmahān
 48 evaṃ saṃjalpatas tasya bībhatsoḥ śatrughātinaḥ
     śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ
     na caivam abravīt kiṃ cic chubhaṃ vā yadi vāśubham
 49 abhi gatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ
     purastāt pṛṣṭhataś caiva pārśvataś caiva sarvataḥ
 50 parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha
     śaraiḥ saṃchādayām āsa meghair iva divākaram
 51 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ
     tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata


Next: Chapter 81