Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 79

  1 [धृ]
      बहूनीह विचित्राणि दवैरथानि सम संजय
      पाण्डूनां मामकैः सार्धम अश्रौषं तव जल्पतः
  2 न चैव मामकं कं चिद धृष्टं शंससि संजय
      नित्यं पाण्डुसुतान हृष्टान अभग्नांश चैव शंससि
  3 जीयमानान विमनसॊ मामकान विगतौजसः
      वदसे संयुगे सूत दिष्टम एतद असंशयम
  4 [स]
      यथाशक्ति यथॊत्साहं युद्धे चेष्टन्ति तावकाः
      दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ
  5 गङ्गायाः सुरनद्या वै सवादु भूतं यथॊदकम
      महॊदधि गुणाभ्यासाल लवणत्वं निगच्छति
  6 तथा तत पौरुषं राजंस तावकानां महात्मनाम
      पराप्य पाण्डुसुतान वीरान वयर्थं भवति संयुगे
  7 घटमानान यथाशक्ति कुर्वाणान कर्म दुष्करम
      न दॊषेण कुरुश्रेष्ठ कौरवान गन्तुम अर्हसि
  8 तवापराधात सुमहान सपुत्रस्य विशां पते
      पृथिव्याः परक्षयॊ घॊरॊ यम राष्ट्रविवर्धनः
  9 आत्मदॊषात समुत्पन्नं शॊचितुं नार्हसे नृप
      न हि रक्षन्ति राजानः सर्वार्थान नापि जीवितम
  10 युद्धे सुकृतिनां लॊकान इच्छन्तॊ वसुधाधिपाः
     चमूं विगाह्य युध्यन्ते नित्यं सवर्गपरायणाः
 11 पूर्वाह्णे तु महाराज परावर्तत जनक्षयः
     तन ममैकमना भूत्वा शृणु देवासुरॊपमम
 12 आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ
     इरावन्तम अभिप्रेक्ष्य समेयातां रणॊत्कटौ
     तेषां परववृते युद्धं तुमुलं लॊमहर्षणम
 13 इरावांस तु सुसंक्रुद्धॊ भरातरौ देवरूपिणौ
     विव्याध निशितैस तूर्णं शरैः संनतपर्वभिः
     ताव एनं परत्यविध्येतां समरे चित्रयॊधिनौ
 14 युध्यतां हि तथा राजन विशेषॊ न वयदृश्यत
     यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम
 15 इरावांस तु ततॊ राजन्न अनुविन्दस्य सायकैः
     चतुर्भिश चतुरॊ वाहान अनयद यमसादनम
 16 भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष
     चिच्छेद समरे राजंस तद अद्भुतम इवाभवत
 17 तयक्त्वानुविन्दॊ ऽथ रथं विन्दस्य रथम आस्थितः
     धनुर गृहीत्वा नवमं भारसाधनम उत्तमम
 18 ताव एकस्थौ रणे वीराव आवन्त्यौ रथिनां वरौ
     शरान मुमुचतुस तूर्णम इरावति महात्मनि
 19 ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः
     दिवाकरपथं पराप्य छादयाम आसुर अम्बरम
 20 इरावांस तु ततः करुद्धॊ भरातरौ तौ महारथौ
     ववर्ष शरवर्षेण सारथिं चाप्य अपातयत
 21 तस्मिन निपतिते भूमौ गतसत्त्वे ऽथ सारथौ
     रथः परदुद्राव दिशः समुद्भ्रान्त हयस ततः
 22 तौ स जित्वा महाराज नागराजसुता सुतः
     पौरुषं खयापयंस तूर्णं वयधमत तव वाहिनीम
 23 सा वध्यमाना समरे धार्तराष्ट्री महाचमूः
     वेगान बहुविधांश चक्रे विषं पीत्वेव मानवः
 24 हैडिम्बॊ राक्षसेन्द्रस तु भगदत्तं समाद्रवत
     रथेनादित्यवर्णेन स धवजेन महाबलः
 25 ततः पराग्ज्यॊतिषॊ राजा नागराजं समास्थितः
     यथा वज्रधरः पूर्वं संग्रमे तारकामये
 26 ततर देवाः स गन्धर्वा ऋषयश च समागताः
     विशेषं न सम विविदुर हैडिम्ब भगदत्तयॊः
 27 यथा सुरपतिः शक्रस तरासयाम आस दानवान
     तथैव समरे राजंस तरासयाम आस पाण्डवान
 28 तेन विद्राव्यमाणास ते पाण्डवाः सर्वतॊदिशम
     तरातारं नाभ्यविन्दन्त सवेष्व अनीकेषु भारत
 29 भैमसेनिं रथस्थं तु तत्रापश्याम भारत
     शेषा विमनसॊ भूत्वा पराद्रवन्त महारथाः
 30 निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत
     आसीन निष्टानकॊ घॊरस तव सैन्येषु संयुगे
 31 घटॊत्कचस ततॊ राजन भगदत्तं महारणे
     शरैः परच्छादयाम आस मेरुं गिरिम इवाम्बुदः
 32 निहत्य ताञ शरान राजा राक्षसस्य धनुश्च्युतान
     भैमसेनिं रणे तूर्णं सर्वमर्मस्व अताडयत
 33 स ताड्यमानॊ बहुभिः शरैः संनतपर्वभिः
     न विव्यथे राक्षसेन्द्रॊ भिद्यमान इवाचलः
 34 तस्य पराग्ज्यॊतिषः करुद्धस तॊमरान स चतुर्दश
     परेषयाम आस समरे तांश च चिच्छेद राक्षसः
 35 स तांश छित्त्वा महाबाहुस तॊमरान निशितैः शरैः
     भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः
 36 ततः पराग्ज्यॊतिषॊ राजन परहसन्न इव भारत
     तस्याश्वांश चतुरः संख्ये पातयाम आस सायकैः
 37 स हताश्वे रथे तिष्ठन राक्षसेन्द्रः परतापवान
     शक्तिं चिक्षेप वेगेन पराग्ज्यॊतिष गजं परति
 38 ताम आपतन्तीं सहसा हेमदण्डां सुवेगिनाम
     तरिधा चिच्छेद नृपतिः सा वयकीर्यत मेदिनीम
 39 शक्तिं विनिहतां दृष्ट्वा हैडिम्बः पराद्रवद भयात
     यथेन्द्रस्य रणात पूर्वं नमुचिर दैत्य सत्तमः
 40 तं विजित्य रणे शूरं विक्रान्तं खयातपौरुषम
     अजेयं समरे राजन यमेन वरुणेन च
 41 पाण्डवीं समरे सेनां संममर्द स कुञ्जरः
     यथा वनगजॊ राजन मृद्गंश चरति पद्मिनीम
 42 मद्रेश्वरस तु समरे यमाभ्यां सह संगतः
     सवस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ
 43 सहदेवस तु समरे मातुलं वीक्ष्य संगतम
     अवारयच छरौघेण मेघॊ यद्वद दिवाकरम
 44 छाद्यमानः शरौघेण हृष्टरूपतरॊ ऽभवत
     तयॊश चाप्य अभवत परीतिर अतुला मातृकारणात
 45 ततः परहस्य समरे नकुलस्य महारथः
     अश्वान वै चतुरॊ राजंश चतुर्भिः सायकॊत्तमैः
     परेषयाम आस समरे यमस्य सदनं परति
 46 हयाश्वात तु रथात तूर्णम अवप्लुत्य महारथः
     आरुरॊह ततॊ हानं भरातुर एव यशस्विनः
 47 एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके
     मद्रराजरथं करुद्धौ छादयाम आसतुः कषणात
 48 स चछाद्यमानॊ बहुभिः शरैः संनतपर्वभिः
     सवस्रीयाभ्यां नरव्याघ्रॊ नाकम्पत यथाचलः
     परहसन्न इव तां चापि शरवृष्टिं जघान ह
 49 सहदेवस ततः करुद्धः शरम उद्यम्य वीर्यवान
     मद्रराजम अभिप्रेक्ष्य परेषयाम आस भारत
 50 स शरः परेषितस तेन गरुत्मान इव वेगवान
     मद्रराजं विनिर्भिद्य निपपात महीतले
 51 स गाढविद्धॊ वयथितॊ रथॊपस्थे महारथः
     निषसाद महाराज कश्मलं च जगाम ह
 52 तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे
     अपॊवाह रथेनाजौ यमाभ्याम अभिपीडितम
 53 दृट्ष्वा मद्रेश्वर रथं धार्तराष्ट्राः पराङ्मुखम
     सर्वे विमनसॊ भूत्वा नेदम अस्तीत्य अचिन्तयन
 54 निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ
     दध्मतुर मुदितौ शङ्खौ सिंहनादं विनेदतुः
 55 अभिदुद्रुवतुर हृष्टौ तव सैन्यं विशां पते
     यथा दैत्य चमूं राजन्न इन्द्रॊपेन्द्राव इवामरौ
  1 [dhṛ]
      bahūnīha vicitrāṇi dvairathāni sma saṃjaya
      pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ
  2 na caiva māmakaṃ kaṃ cid dhṛṣṭaṃ śaṃsasi saṃjaya
      nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃś caiva śaṃsasi
  3 jīyamānān vimanaso māmakān vigataujasaḥ
      vadase saṃyuge sūta diṣṭam etad asaṃśayam
  4 [s]
      yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ
      darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha
  5 gaṅgāyāḥ suranadyā vai svādu bhūtaṃ yathodakam
      mahodadhi guṇābhyāsāl lavaṇatvaṃ nigacchati
  6 tathā tat pauruṣaṃ rājaṃs tāvakānāṃ mahātmanām
      prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge
  7 ghaṭamānān yathāśakti kurvāṇān karma duṣkaram
      na doṣeṇa kuruśreṣṭha kauravān gantum arhasi
  8 tavāparādhāt sumahān saputrasya viśāṃ pate
      pṛthivyāḥ prakṣayo ghoro yama rāṣṭravivardhanaḥ
  9 ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa
      na hi rakṣanti rājānaḥ sarvārthān nāpi jīvitam
  10 yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ
     camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ
 11 pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ
     tan mamaikamanā bhūtvā śṛṇu devāsuropamam
 12 āvantyau tu maheṣvāsau mahātmānau mahābalau
     irāvantam abhiprekṣya sameyātāṃ raṇotkaṭau
     teṣāṃ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
 13 irāvāṃs tu susaṃkruddho bhrātarau devarūpiṇau
     vivyādha niśitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
     tāv enaṃ pratyavidhyetāṃ samare citrayodhinau
 14 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata
     yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām
 15 irāvāṃs tu tato rājann anuvindasya sāyakaiḥ
     caturbhiś caturo vāhān anayad yamasādanam
 16 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa
     ciccheda samare rājaṃs tad adbhutam ivābhavat
 17 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ
     dhanur gṛhītvā navamaṃ bhārasādhanam uttamam
 18 tāv ekasthau raṇe vīrāv āvantyau rathināṃ varau
     śarān mumucatus tūrṇam irāvati mahātmani
 19 tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ
     divākarapathaṃ prāpya chādayām āsur ambaram
 20 irāvāṃs tu tataḥ kruddho bhrātarau tau mahārathau
     vavarṣa śaravarṣeṇa sārathiṃ cāpy apātayat
 21 tasmin nipatite bhūmau gatasattve 'tha sārathau
     rathaḥ pradudrāva diśaḥ samudbhrānta hayas tataḥ
 22 tau sa jitvā mahārāja nāgarājasutā sutaḥ
     pauruṣaṃ khyāpayaṃs tūrṇaṃ vyadhamat tava vāhinīm
 23 sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ
     vegān bahuvidhāṃś cakre viṣaṃ pītveva mānavaḥ
 24 haiḍimbo rākṣasendras tu bhagadattaṃ samādravat
     rathenādityavarṇena sa dhvajena mahābalaḥ
 25 tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ
     yathā vajradharaḥ pūrvaṃ saṃgrame tārakāmaye
 26 tatar devāḥ sa gandharvā ṛṣayaś ca samāgatāḥ
     viśeṣaṃ na sma vividur haiḍimba bhagadattayoḥ
 27 yathā surapatiḥ śakras trāsayām āsa dānavān
     tathaiva samare rājaṃs trāsayām āsa pāṇḍavān
 28 tena vidrāvyamāṇās te pāṇḍavāḥ sarvatodiśam
     trātāraṃ nābhyavindanta sveṣv anīkeṣu bhārata
 29 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata
     śeṣā vimanaso bhūtvā prādravanta mahārathāḥ
 30 nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata
     āsīn niṣṭānako ghoras tava sainyeṣu saṃyuge
 31 ghaṭotkacas tato rājan bhagadattaṃ mahāraṇe
     śaraiḥ pracchādayām āsa meruṃ girim ivāmbudaḥ
 32 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān
     bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasv atāḍayat
 33 sa tāḍyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
     na vivyathe rākṣasendro bhidyamāna ivācalaḥ
 34 tasya prāgjyotiṣaḥ kruddhas tomarān sa caturdaśa
     preṣayām āsa samare tāṃś ca ciccheda rākṣasaḥ
 35 sa tāṃś chittvā mahābāhus tomarān niśitaiḥ śaraiḥ
     bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ
 36 tataḥ prāgjyotiṣo rājan prahasann iva bhārata
     tasyāśvāṃś caturaḥ saṃkhye pātayām āsa sāyakaiḥ
 37 sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān
     śaktiṃ cikṣepa vegena prāgjyotiṣa gajaṃ prati
 38 tām āpatantīṃ sahasā hemadaṇḍāṃ suveginām
     tridhā ciccheda nṛpatiḥ sā vyakīryata medinīm
 39 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt
     yathendrasya raṇāt pūrvaṃ namucir daitya sattamaḥ
 40 taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam
     ajeyaṃ samare rājan yamena varuṇena ca
 41 pāṇḍavīṃ samare senāṃ saṃmamarda sa kuñjaraḥ
     yathā vanagajo rājan mṛdgaṃś carati padminīm
 42 madreśvaras tu samare yamābhyāṃ saha saṃgataḥ
     svasrīyau chādayāṃ cakre śaraughaiḥ pāṇḍunandanau
 43 sahadevas tu samare mātulaṃ vīkṣya saṃgatam
     avārayac charaugheṇa megho yadvad divākaram
 44 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat
     tayoś cāpy abhavat prītir atulā mātṛkāraṇāt
 45 tataḥ prahasya samare nakulasya mahārathaḥ
     aśvān vai caturo rājaṃś caturbhiḥ sāyakottamaiḥ
     preṣayām āsa samare yamasya sadanaṃ prati
 46 hayāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
     āruroha tato hānaṃ bhrātur eva yaśasvinaḥ
 47 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke
     madrarājarathaṃ kruddhau chādayām āsatuḥ kṣaṇāt
 48 sa cchādyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
     svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ
     prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha
 49 sahadevas tataḥ kruddhaḥ śaram udyamya vīryavān
     madrarājam abhiprekṣya preṣayām āsa bhārata
 50 sa śaraḥ preṣitas tena garutmān iva vegavān
     madrarājaṃ vinirbhidya nipapāta mahītale
 51 sa gāḍhaviddho vyathito rathopasthe mahārathaḥ
     niṣasāda mahārāja kaśmalaṃ ca jagāma ha
 52 taṃ visaṃjñaṃ nipatitaṃ sūtaḥ saṃprekṣya saṃyuge
     apovāha rathenājau yamābhyām abhipīḍitam
 53 dṛṭṣvā madreśvara rathaṃ dhārtarāṣṭrāḥ parāṅmukham
     sarve vimanaso bhūtvā nedam astīty acintayan
 54 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau
     dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ
 55 abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate
     yathā daitya camūṃ rājann indropendrāv ivāmarau


Next: Chapter 80