Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 19

  1 [धृ]
      अक्षौहिण्यॊ दशैकां च वयूढां दृष्ट्वा युधिष्ठिरः
      कथम अल्पेन सैन्येन परत्यव्यूहत पाण्डवः
  2 यॊ वेद मानुषं वयूहं दैवं गान्धर्वम आसुरम
      कथं भीष्मं स कौन्तेयः परत्यव्यूहत पाण्डवः
  3 [स]
      धार्तराष्ट्राण्य अनीकानि दृष्ट्वा वयूढानि पाण्डवः
      अभ्यभाषत धर्मात्मा धर्मराजॊ धनंजयम
  4 महर्षेर वचनात तात वेदयन्ति बृहस्पतेः
      संहतान यॊधयेद अल्पान कामं विस्तारयेद बहून
  5 सूचीमुखम अनीकं सयाद अल्पानां बहुभिः सह
      अस्माकं च तथा सैन्यम अल्पीयः सुतरां परैः
  6 एतद वचनम आज्ञाय महर्षेर वयूह पाण्डव
      तच छरुत्वा धर्मराजस्य परत्यभाषत फल्गुणः
  7 एष वयूहामि ते राजन वयूहं परमदुर्जयम
      अचलं नाम वज्राख्यं विहितं वज्रपाणिना
  8 यः स वात इवॊद्धूतः समरे दुःसहः परैः
      स नः पुरॊ यॊत्स्यति वै भीमः परहरतां वरः
  9 तेजांसि रिपुसैन्यानां मृद्नन पुरुषसत्तमः
      अग्रे ऽगरणीर यास्यति नॊ युद्धॊपाय विचक्षणः
  10 यं दृष्ट्वा पार्थिवाः सर्वे दुर्यॊधन पुरॊगमाः
     निवर्तिष्यन्ति संभ्रान्ताः सिंहं कषुद्रमृगा इव
 11 तं सर्वे संश्रयिष्यामः पराकारम अकुतॊभयम
     भीमं परहरतां शरेष्ठं वज्रपाणिम इवामराः
 12 न हि सॊ ऽसति पुमाँल लॊके यः संक्रुद्धं वृकॊदरम
     दरष्टुम अत्युग्र कर्माणं विषहेत नरर्षभम
 13 भीमसेनॊ गदां बिभ्रद वज्रसारमयीं दृढाम
     चरन वेगेन महता समुद्रम अपि शॊषयेत
 14 केकया धृष्टकेतुश च चेकितानश च वीर्यवान
     एत तिष्ठन्ति सामात्याः परेक्षकास ते नरेश्वर
 15 धृतराष्ट्रस्य दायादा इति बीभत्सुर अब्रवीत
     बरुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष
     अपूजयंस तदा वाग्भिर अनुकूलाभिर आहवे
 16 एवम उक्त्वा महाबाहुस तथा चक्रे धनंजयः
     वयूह्य तानि बलान्य आशु परययौ फल्गुनस तदा
 17 संप्रयातान कुरून दृष्ट्वा पाण्डवानां महाचमूः
     गङ्गेव पूर्णा सतिमिता सयन्दमाना वयदृश्यत
 18 भीमसेनॊ ऽगरणीस तेषां धृष्टद्युम्नश च पार्षतः
     नकुलः सहदेवश च धृष्टकेतुश च वीर्यवान
 19 समुद्यॊज्य ततः पश्चाद राजाप्य अक्षौहिणी वृतः
     भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षत पृष्ठतः
 20 चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती
     दरौपदेयाः स सौभद्राः पृष्ठगॊपास तरस्विनः
 21 धृष्टद्युम्नश च पाञ्चाल्यस तेषां गॊप्ता महारथः
     सहितः पृतना शूरै रथमुख्यैः परभद्रकैः
 22 शिखण्डी तु ततः पश्चाद अर्जुनेनाभिरक्षितः
     यत्तॊ भीष्मविनाशाय परययौ भरतर्षभ
 23 पृष्ठगॊपॊ ऽरजुनस्यापि युयुधानॊ महारथः
     चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
 24 राजा तु मध्यमानीके कुन्तीपुत्रॊ युधिष्ठिरः
     बृहद्भिः कुञ्जरैर मत्तैश चलद्भिर अचलैर इव
 25 अक्षौहिण्या च पाञ्चाल्यॊ यज्ञसेनॊ महामनाः
     विराटम अन्वयात पश्चात पाण्डवार्थे पराक्रमी
 26 तेषाम आदित्यचन्द्राभाः कनकॊत्तम भूषणाः
     नाना चिह्नधरा राजन रथेष्व आसन महाध्वजाः
 27 समुत्सर्प्य ततः पश्चाद धृष्टद्युम्नॊ महारथः
     भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षद युधिष्ठिरम
 28 तवदीयानां परेषां च रथेषु विविधान धवजान
     अभिभूयार्जुनस्यैकॊ धवजस तस्थौ महाकपिः
 29 पादातास तव अग्रतॊ ऽगच्छन्न असि शक्त्यृष्टि पाणयः
     अनेकशतसाहस्रा भीमसेनस्य रक्षिणः
 30 वारणा दशसाहस्राः परभिन्नकरटा मुखाः
     शूरा हेममयैर जालैर दीप्यमाना इवाचलाः
 31 कषरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः
     राजानम अन्वयुः पश्चाच चलन्त इव पर्वताः
 32 भीमसेनॊ गदां भीमां परकर्षन परिघॊपमाम
     परचकर्ष महत सैन्यं दुराधर्षॊ महामनाः
 33 तम अर्कम इव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम
     न शेकुः सर्वतॊ यॊधाः परतिवीक्षितुम अन्तिके
 34 वज्रॊ नामैष तु वयूहॊ दुर्भिदः सर्वतॊ मुखः
     चापविद्युद धवजॊ घॊरॊ गुप्तॊ गाण्डीवधन्वना
 35 यं परतिव्यूह्य तिष्ठन्ति पाण्डवास तव वाहिनीम
     अजेयॊ मानुषे लॊके पाण्डवैर अभिरक्षितः
 36 संध्यां तिष्ठत्सु सैन्येषु सूर्यस्यॊदयनं परति
     परावात स पृषतॊ वायुर अनभ्रे सतनयित्नुमान
 37 विष्वग वाताश च वान्त्य उग्रा नीचैः शर्कर कर्षिणः
     रजश चॊद्धूयमानं तु तमसाच छादयज जगत
 38 पपात महती चॊल्का पराङ्मुखी भरतर्षभ
     उद्यन्तं सूर्यम आहत्य वयशीर्यत महास्वना
 39 अथ सज्जीयमानेषु सैन्येषु भरतर्षभ
     निष्प्रभॊ ऽभयुदितात सूर्यः स घॊषॊ भूश चचाल ह
     वयशीर्यत स नादा च तदा भरतसत्तम
 40 निर्घाता बहवॊ राजन दिक्षु सर्वासु चाभवन
     परादुरासीद रजस तीव्रं न पराज्ञायत किं चन
 41 धवजानां धूयमानानां सहसा मातरिश्वना
     किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः
 42 महतां स पताकानाम आदित्यसमतेजसाम
     सर्वं झण झणी भूतम आसीत तालवनेष्व इव
 43 एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः
     वयवस्थिताः परतिव्यूह्य तव पुत्रस्य वाहिनीम
 44 सरंसन्त इव मज्जानॊ यॊधानां भरतर्षभ
     दृष्ट्वाग्रतॊ भीमसेनं गदापाणिम अवस्थितम
  1 [dhṛ]
      akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ
      katham alpena sainyena pratyavyūhata pāṇḍavaḥ
  2 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
      kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ
  3 [s]
      dhārtarāṣṭrāṇy anīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ
      abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam
  4 maharṣer vacanāt tāta vedayanti bṛhaspateḥ
      saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn
  5 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha
      asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ
  6 etad vacanam ājñāya maharṣer vyūha pāṇḍava
      tac chrutvā dharmarājasya pratyabhāṣata phalguṇaḥ
  7 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam
      acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā
  8 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ
      sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ
  9 tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ
      agre 'graṇīr yāsyati no yuddhopāya vicakṣaṇaḥ
  10 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhana purogamāḥ
     nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva
 11 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam
     bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ
 12 na hi so 'sti pumāṁl loke yaḥ saṃkruddhaṃ vṛkodaram
     draṣṭum atyugra karmāṇaṃ viṣaheta nararṣabham
 13 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām
     caran vegena mahatā samudram api śoṣayet
 14 kekayā dhṛṣṭaketuś ca cekitānaś ca vīryavān
     eta tiṣṭhanti sāmātyāḥ prekṣakās te nareśvara
 15 dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt
     bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa
     apūjayaṃs tadā vāgbhir anukūlābhir āhave
 16 evam uktvā mahābāhus tathā cakre dhanaṃjayaḥ
     vyūhya tāni balāny āśu prayayau phalgunas tadā
 17 saṃprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ
     gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata
 18 bhīmaseno 'graṇīs teṣāṃ dhṛṣṭadyumnaś ca pārṣataḥ
     nakulaḥ sahadevaś ca dhṛṣṭaketuś ca vīryavān
 19 samudyojya tataḥ paścād rājāpy akṣauhiṇī vṛtaḥ
     bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣata pṛṣṭhataḥ
 20 cakrarakṣau tu bhīmasya mādrīputrau mahādyutī
     draupadeyāḥ sa saubhadrāḥ pṛṣṭhagopās tarasvinaḥ
 21 dhṛṣṭadyumnaś ca pāñcālyas teṣāṃ goptā mahārathaḥ
     sahitaḥ pṛtanā śūrai rathamukhyaiḥ prabhadrakaiḥ
 22 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ
     yatto bhīṣmavināśāya prayayau bharatarṣabha
 23 pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ
     cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
 24 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ
     bṛhadbhiḥ kuñjarair mattaiś caladbhir acalair iva
 25 akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ
     virāṭam anvayāt paścāt pāṇḍavārthe parākramī
 26 teṣām ādityacandrābhāḥ kanakottama bhūṣaṇāḥ
     nānā cihnadharā rājan ratheṣv āsan mahādhvajāḥ
 27 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ
     bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣad yudhiṣṭhiram
 28 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān
     abhibhūyārjunasyaiko dhvajas tasthau mahākapiḥ
 29 pādātās tv agrato 'gacchann asi śaktyṛṣṭi pāṇayaḥ
     anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ
 30 vāraṇā daśasāhasrāḥ prabhinnakaraṭā mukhāḥ
     śūrā hemamayair jālair dīpyamānā ivācalāḥ
 31 kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ
     rājānam anvayuḥ paścāc calanta iva parvatāḥ
 32 bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām
     pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ
 33 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam
     na śekuḥ sarvato yodhāḥ prativīkṣitum antike
 34 vajro nāmaiṣa tu vyūho durbhidaḥ sarvato mukhaḥ
     cāpavidyud dhvajo ghoro gupto gāṇḍīvadhanvanā
 35 yaṃ prativyūhya tiṣṭhanti pāṇḍavās tava vāhinīm
     ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ
 36 saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati
     prāvāt sa pṛṣato vāyur anabhre stanayitnumān
 37 viṣvag vātāś ca vānty ugrā nīcaiḥ śarkara karṣiṇaḥ
     rajaś coddhūyamānaṃ tu tamasāc chādayaj jagat
 38 papāta mahatī colkā prāṅmukhī bharatarṣabha
     udyantaṃ sūryam āhatya vyaśīryata mahāsvanā
 39 atha sajjīyamāneṣu sainyeṣu bharatarṣabha
     niṣprabho 'bhyuditāt sūryaḥ sa ghoṣo bhūś cacāla ha
     vyaśīryata sa nādā ca tadā bharatasattama
 40 nirghātā bahavo rājan dikṣu sarvāsu cābhavan
     prādurāsīd rajas tīvraṃ na prājñāyata kiṃ cana
 41 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā
     kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ
 42 mahatāṃ sa patākānām ādityasamatejasām
     sarvaṃ jhaṇa jhaṇī bhūtam āsīt tālavaneṣv iva
 43 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ
     vyavasthitāḥ prativyūhya tava putrasya vāhinīm
 44 sraṃsanta iva majjāno yodhānāṃ bharatarṣabha
     dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam


Next: Chapter 20