Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 18

  1 [स]
      ततॊ मुहूर्तात तुमुलः शब्दॊ हृदयकम्पनः
      अश्रूयत महाराज यॊधानां परयुयुत्सताम
  2 शङ्खदुन्दुभिनिर्घॊषैर वारणानां च बृंहितैः
      रथानां नेमिघॊषैश च दीर्यतीव वसुंधरा
  3 हयानां हेषमाणानां यॊधानां तत्र गर्जताम
      कषणेन खं दिशश चैव शब्देनापूरितं तदा
  4 पुत्राणां तव दुर्धर्षे पाण्डवानां तथैव च
      समकम्पन्त सैन्यानि परस्परसमागमे
  5 तत्र नागा रथाश चैव जाम्बूनदविभूषिताः
      भराजमाना वयदृश्यन्त मेघा इव स विद्युतः
  6 धवजा बहुविधाकारास तावकानां नराधिप
      काञ्चनाङ्गदिनॊ रेजुर जवलिता इव पावकाः
  7 सवेषां चैव परेषां च समदृश्यन्त भारत
      महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव
  8 काञ्चनैः कवचैर वीरा जवलनार्कसमप्रभैः
      संनद्धाः परत्यदृश्यन्त गरहाः परज्वलिता इव
  9 उद्यतैर आयुधैश चित्रैस तलबद्धाः पताकिनः
      ऋषभाक्षा महेष्वासाश चमूमुखगता बभुः
  10 पृष्ठगॊपास तु भीष्मस्य पुत्रास तव नराधिप
     दुःशासनॊ दुर्विषहॊ दुर्मुखॊ दुःसहस तथा
 11 विविंशतिश चित्रसेनॊ विकर्णश च महारथः
     सत्यव्रतः पुरुमित्रॊ जयॊ भूरिश्रवाः शलः
 12 रथा विंशतिसाहस्रास तथैषाम अनुयायिनः
     अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
 13 शाल्वा मत्स्यास तथाम्बष्ठास तरिगर्ताः केकयास तथा
     सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः
 14 दवादशैते जनपदाः सर्वे शूरास तनुत्यजः
     महता रथवंशेन ते ऽभयरक्षन पितामहम
 15 अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम
     माघदॊ येन नृपतिस तद्रथानीकम अन्वयात
 16 रथानां चक्ररक्षाश च पादप्रक्षाश च दन्तिनाम
     अभूवन वाहिनीमध्ये शतानाम अयुतानि षट
 17 पादाताश चाग्रतॊ ऽगच्छन धनुश चर्मासि पाणयः
     अनेकशतसाहस्रा नखरप्रासयॊधिनः
 18 अक्षौहिण्यॊ दशैका च तव पुत्रस्य भारत
     अदृश्यन्त महाराज गङ्गेव यमुनान्तरे
  1 [s]
      tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ
      aśrūyata mahārāja yodhānāṃ prayuyutsatām
  2 śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ
      rathānāṃ nemighoṣaiś ca dīryatīva vasuṃdharā
  3 hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām
      kṣaṇena khaṃ diśaś caiva śabdenāpūritaṃ tadā
  4 putrāṇāṃ tava durdharṣe pāṇḍavānāṃ tathaiva ca
      samakampanta sainyāni parasparasamāgame
  5 tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ
      bhrājamānā vyadṛśyanta meghā iva sa vidyutaḥ
  6 dhvajā bahuvidhākārās tāvakānāṃ narādhipa
      kāñcanāṅgadino rejur jvalitā iva pāvakāḥ
  7 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata
      mahendra ketavaḥ śubhrā mahendra sadaneṣv iva
  8 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ
      saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva
  9 udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ
      ṛṣabhākṣā maheṣvāsāś camūmukhagatā babhuḥ
  10 pṛṣṭhagopās tu bhīṣmasya putrās tava narādhipa
     duḥśāsano durviṣaho durmukho duḥsahas tathā
 11 viviṃśatiś citraseno vikarṇaś ca mahārathaḥ
     satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ
 12 rathā viṃśatisāhasrās tathaiṣām anuyāyinaḥ
     abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
 13 śālvā matsyās tathāmbaṣṭhās trigartāḥ kekayās tathā
     sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ
 14 dvādaśaite janapadāḥ sarve śūrās tanutyajaḥ
     mahatā rathavaṃśena te 'bhyarakṣan pitāmaham
 15 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām
     māghado yena nṛpatis tadrathānīkam anvayāt
 16 rathānāṃ cakrarakṣāś ca pādaprakṣāś ca dantinām
     abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ
 17 pādātāś cāgrato 'gacchan dhanuś carmāsi pāṇayaḥ
     anekaśatasāhasrā nakharaprāsayodhinaḥ
 18 akṣauhiṇyo daśaikā ca tava putrasya bhārata
     adṛśyanta mahārāja gaṅgeva yamunāntare


Next: Chapter 19