Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 8

  1 [धृ]
      मेरॊर अथॊत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय
      निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम
  2 [स]
      दक्षिणेन तु नीलस्य मेरॊः पार्श्वे तथॊत्तरे
      उत्तराः कुरवॊ राजन पुण्याः सिद्धनिषेविताः
  3 तत्र वृक्षा मधु फला नित्यपुष्पफलॊपगाः
      पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च
  4 सर्वकामफलास तत्र के चिद वृक्षा जनाधिप
      अपरे कषीरिणॊ नाम वृक्षास तत्र नराधिप
  5 ये कषरन्ति सदा कषीरं षड्रसं हय अमृतॊपमम
      वस्त्राणि च परसूयन्ते फलेष्व आभरणानि च
  6 सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
      सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप
  7 देवलॊकच्युताः सर्वे जायन्ते तत्र मानवाः
      तुल्यरूपगुणॊपेताः समेषु विषमेषु च
  8 मिथुनानि च जायन्ते सत्रियश चाप्सरसॊपमाः
      तेषां ते कषीरिणां कषीरं पिबन्त्य अमृतसंनिभम
  9 मिथुनं जायमानं वै समं तच च परवर्धते
      तुल्यरूपगुणॊपेतं समवेषं तथैव च
      एकैकम अनुरक्तं च चक्रवाक समं विभॊ
  10 निरामया वीतशॊका नित्यं मुदितमानसाः
     दशवर्षसहस्राणि दशवर्षशतानि च
     जीवन्ति ते महाराज न चान्यॊन्यं जहत्य उत
 11 भारुण्डा नाम शकुनास तीक्ष्णतुण्डा महाबलाः
     ते निर्हरन्ति हि मृतान दरीषु परक्षिपन्ति च
 12 उत्तराः कुरवॊ राजन वयाख्यातास ते समासतः
     मेरॊः पार्श्वम अहं पूर्वं वक्ष्याम्य अथ यथातथम
 13 तस्य पूर्वाभिषेकस तु भद्राश्वस्य विशां पते
     भद्र सालवनं यत्र कालाम्रश च महाद्रुमः
 14 कालाम्रश च महाराज नित्यपुष्पफलः शुभः
     दवीपश च यॊजनॊत्सेधः सिद्धचारणसेवितः
 15 तत्र ते पुरुषाः शवेतास तेजॊयुक्ता महाबलाः
     सत्रियः कुमुदवर्णाश च सुन्दर्यः परियदर्शनाः
 16 चन्द्रप्रभाश चन्द्र वर्णाः पूर्णचन्द्रनिभाननाः
     चन्द्र शीतलगात्र्यश च नृत्तगीतविशारदाः
 17 दशवर्षसहस्राणि तत्रायुर भरतर्षभ
     कालाम्र रसपीतास ते नित्यं संस्थित यौवनाः
 18 दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण तु
     सुदर्शनॊ नाम महाञ जाम्बूवृक्षः सनातनः
 19 सर्वकामफलः पुण्यः सिद्धचारणसेवितः
     तस्य नाम्ना समाख्यातॊ जम्बूद्वीपः सनातनः
 20 यॊजनानां सहस्रं च शतं च भरतर्षभ
     उत्सेधॊ वृक्षराजस्य दिवस्पृन मनुजेश्वर
 21 अरत्नीनां सहस्रं च शतानि दश पञ्च च
     परिणाहस तु वृक्षस्य फलानां रसभेदिनाम
 22 पतमानानि तान्य उर्व्यां कुर्वन्ति विपुलं सवनम
     मुञ्चन्ति च रसं राजंस तस्मिन रजतसंनिभम
 23 तस्या जम्ब्वाः फलरसॊ नदी भूत्वा जनाधिप
     मेरुं परदक्षिणं कृत्वा संप्रयात्य उत्तरान कुरून
 24 पिबन्ति तद रसं हृष्टा जना नित्यं जनाधिप
     तस्मिन फलरसे पीते न जरा बाधते च तान
 25 तत्र जाम्बूनदं नाम कनकं देव भूषणम
     तरुणादित्यवर्णाश च जायन्ते तत्र मानवाः
 26 तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट
     नाम्ना संवर्तकॊ नाम कालाग्निर भरतर्षभ
 27 तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्त गण्डिका
     यॊजनानां सहस्राणि पञ्चाशन माल्यवान सथितः
 28 महारजत संकाशा जायन्ते तत्र मानवाः
     बरह्मलॊकाच चयुताः सर्वे सर्वे च बरह्मवादिनः
 29 तपस तु तप्यमानास ते भवन्ति हय ऊर्ध्वरेतसः
     रक्षणार्थं तु भूतानां परविशन्ति दिवाकरम
 30 षष्टिस तानि सहस्राणि षष्टिर एव शतानि च
     अरुणस्याग्रतॊ यान्ति परिवार्य दिवाकरम
 31 षष्टिं वर्षसहस्राणि षष्टिम एव शतानि च
     आदित्यताप तप्तास ते विशन्ति शशिमण्डलम
  1 [dhṛ]
      meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya
      nikhilena mahābuddhe mālyavantaṃ ca parvatam
  2 [s]
      dakṣiṇena tu nīlasya meroḥ pārśve tathottare
      uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ
  3 tatra vṛkṣā madhu phalā nityapuṣpaphalopagāḥ
      puṣpāṇi ca sugandhīni rasavanti phalāni ca
  4 sarvakāmaphalās tatra ke cid vṛkṣā janādhipa
      apare kṣīriṇo nāma vṛkṣās tatra narādhipa
  5 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hy amṛtopamam
      vastrāṇi ca prasūyante phaleṣv ābharaṇāni ca
  6 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā
      sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa
  7 devalokacyutāḥ sarve jāyante tatra mānavāḥ
      tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca
  8 mithunāni ca jāyante striyaś cāpsarasopamāḥ
      teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanty amṛtasaṃnibham
  9 mithunaṃ jāyamānaṃ vai samaṃ tac ca pravardhate
      tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca
      ekaikam anuraktaṃ ca cakravāka samaṃ vibho
  10 nirāmayā vītaśokā nityaṃ muditamānasāḥ
     daśavarṣasahasrāṇi daśavarṣaśatāni ca
     jīvanti te mahārāja na cānyonyaṃ jahaty uta
 11 bhāruṇḍā nāma śakunās tīkṣṇatuṇḍā mahābalāḥ
     te nirharanti hi mṛtān darīṣu prakṣipanti ca
 12 uttarāḥ kuravo rājan vyākhyātās te samāsataḥ
     meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmy atha yathātatham
 13 tasya pūrvābhiṣekas tu bhadrāśvasya viśāṃ pate
     bhadra sālavanaṃ yatra kālāmraś ca mahādrumaḥ
 14 kālāmraś ca mahārāja nityapuṣpaphalaḥ śubhaḥ
     dvīpaś ca yojanotsedhaḥ siddhacāraṇasevitaḥ
 15 tatra te puruṣāḥ śvetās tejoyuktā mahābalāḥ
     striyaḥ kumudavarṇāś ca sundaryaḥ priyadarśanāḥ
 16 candraprabhāś candra varṇāḥ pūrṇacandranibhānanāḥ
     candra śītalagātryaś ca nṛttagītaviśāradāḥ
 17 daśavarṣasahasrāṇi tatrāyur bharatarṣabha
     kālāmra rasapītās te nityaṃ saṃsthita yauvanāḥ
 18 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu
     sudarśano nāma mahāñ jāmbūvṛkṣaḥ sanātanaḥ
 19 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ
     tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ
 20 yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha
     utsedho vṛkṣarājasya divaspṛn manujeśvara
 21 aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca
     pariṇāhas tu vṛkṣasya phalānāṃ rasabhedinām
 22 patamānāni tāny urvyāṃ kurvanti vipulaṃ svanam
     muñcanti ca rasaṃ rājaṃs tasmin rajatasaṃnibham
 23 tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa
     meruṃ pradakṣiṇaṃ kṛtvā saṃprayāty uttarān kurūn
 24 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa
     tasmin phalarase pīte na jarā bādhate ca tān
 25 tatra jāmbūnadaṃ nāma kanakaṃ deva bhūṣaṇam
     taruṇādityavarṇāś ca jāyante tatra mānavāḥ
 26 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ
     nāmnā saṃvartako nāma kālāgnir bharatarṣabha
 27 tathā mālyavataḥ śṛṅge pūrve pūrvānta gaṇḍikā
     yojanānāṃ sahasrāṇi pañcāśan mālyavān sthitaḥ
 28 mahārajata saṃkāśā jāyante tatra mānavāḥ
     brahmalokāc cyutāḥ sarve sarve ca brahmavādinaḥ
 29 tapas tu tapyamānās te bhavanti hy ūrdhvaretasaḥ
     rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram
 30 ṣaṣṭis tāni sahasrāṇi ṣaṣṭir eva śatāni ca
     aruṇasyāgrato yānti parivārya divākaram
 31 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca
     ādityatāpa taptās te viśanti śaśimaṇḍalam


Next: Chapter 9