Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 7

  1 [धृ]
      उक्तॊ दवीपस्य संक्षेपॊ विस्तरं बरूहि संजय
      यावद भूम्यवकाशॊ ऽयं दृश्यते शशलक्षणे
      तस्य परमाणं परब्रूहि ततॊ वक्ष्यसि पिप्पलम
  2 [व]
      एवम उक्तः स राज्ञा तु संजयॊ वाक्यम अब्रवीत
      पराग आयता महाराज षड एते रत्नपर्वताः
      अवगाढा हय उभयतः समुद्रौ पूर्वपश्चिमौ
  3 हिमवान हेमकूटश च निषधश च नगॊत्तमः
      नीलश च वैडूर्यमयः शवेतश च रजतप्रभः
      सर्वधातुविनद्धश च शृङ्गवान नाम पर्वतः
  4 एते वै पर्वता राजन सिद्धचारणसेविताः
      तेषाम अन्तरविष्कम्भॊ यॊजनानि सहस्रशः
  5 तत्र पुण्या जनपदास तानि वर्षाणि भारत
      वसन्ति तेषु सत्त्वानि नाना जातीनि सर्वशः
  6 इदं तु भारतं वर्षं ततॊ हैमवतं परम
      हेमकूटात परं चैव हरिवर्षं परचक्षते
  7 दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण च
      पराग आयतॊ महाराज माल्यवान नाम पर्वतः
  8 ततः परं माल्यवतः पर्वतॊ गन्धमादनः
      परिमण्डलस तयॊर मध्ये मेरुः कनकपर्वतः
  9 आदित्यतरुणाभासॊ विधूम इव पावकः
      यॊजनानां सहस्राणि षॊडशाधः किल समृतः
  10 उच्चैश च चतुराशीतिर यॊजनानां महीपते
     ऊर्ध्वम अन्तश च तिर्यक च लॊकान आवृत्य तिष्ठति
 11 तस्य पार्श्वे तव इमे दवीपाश चत्वारः संस्थिताः परभॊ
     भद्राश्वः केतुमालश च जम्बूद्वीपश च भारत
     उत्तराश चैव कुरवः कृतपुण्यप्रतिश्रयाः
 12 विहगः सुमुखॊ यत्र सुपर्णस्यात्मजः किल
     स वै विचिन्तयाम आस सौवर्णान परेक्ष्य वायसान
 13 मेरुर उत्तममध्यानाम अधमानां च पक्षिणाम
     अविशेष करॊ यस्मात तस्माद एनं तयजाम्य अहम
 14 तम आदित्यॊ ऽनुपर्येति सततं जयॊतिषां पतिः
     चन्द्रमाश च स नक्षत्रॊ वायुश चैव परदक्षिणम
 15 स पर्वतॊ महाराज दिव्यपुष्पफलान्वितः
     भवनैर आवृतः सर्वैर जाम्बूनदमयैः शुभैः
 16 तत्र देवगणा राजन गन्धर्वासुरराक्षसाः
     अप्सरॊगणसंयुक्ताः शैले करीडन्ति नित्यशः
 17 तत्र बरह्मा च रुद्रश च शक्रश चापि सुरेश्वरः
     समेत्य विविधैर यज्ञैर यजन्ते ऽनेकदक्षिणैः
 18 तुम्बुरुर नारदश चैव विश्वावसुर हहाहुहूः
     अभिगम्यामर शरेष्ठाः सतवै सतुन्वन्ति चाभिभॊ
 19 सप्तर्षयॊ महात्मानः कश्यपश च परजापतिः
     तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि
 20 तस्यैव मूर्धन्य उशनाः काव्यॊ दैत्यैर महीपते
     तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः
 21 तस्मात कुबेरॊ भगवांश चतुर्थं भागम अश्नुते
     ततः कलांशं वित्तस्य मनुष्येभ्यः परयच्छति
 22 पार्श्वे तस्यॊत्तरे दिव्यं सर्वर्तुकुसुमं शिवम
     कर्णिकारवनं रम्यं शिला जालसमुद्गतम
 23 तत्र साक्षात पशुपतिर दिव्यैर भूतैः समावृतः
     उमा सहायॊ भगवान रमते भूतभावनः
 24 कर्णिकारमयीं मालां बिभ्रत पादावलम्बिनीम
     तरिभिर नेत्रैः कृतॊद्द्यॊतस तरिभिः सूर्यैर इवॊदितैः
 25 तम उग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः
     पश्यन्ति न हि दुर्वृत्तैः शक्यॊ दरष्टुं महेश्वरः
 26 तस्य शैलस्य शिखरात कषीरधारा नरेश्वर
     तरिंशद बाहुपरिग्राह्या भीम निर्घत निस्वना
 27 पुण्या पुण्यतमैर जुष्टा गङ्गा भागीरथी शुभा
     पतत्य अजस्र वेगेन हरदे चान्द्रमसे शुभे
     तया हय उत्पादितः पुण्यः स हरदः सागरॊपमः
 28 तां धारयाम आस पुरा दुर्धरां पर्वतैर अपि
     शतं वर्षसहस्राणां शिरसा वै महेश्वरः
 29 मेरॊस तु पश्चिमे पार्श्वे केतुमालॊ महीपते
     जम्बू षण्डश च तत्रैव सुमहान नन्दनॊपमः
 30 आयुर दशसहस्राणि वर्षाणां तत्र भारत
     सुवर्णवर्णाश च नराः सत्रियश चाप्सरसॊपमाः
 31 अनामया वीतशॊका नित्यं मुदितमानसाः
     जायन्ते मानवास तत्र निष्टप्त कनकप्रभाः
 32 गन्धमादन शृङ्गेषु कुबेरः सह राक्षसैः
     संवृतॊ ऽपसरसां संघैर मॊदते गुह्यकाधिपः
 33 गन्धमादन पादेषु परेष्व अपरगण्डिकाः
     एकादश सहस्राणि वर्षाणां परमायुषः
 34 तत्र कृष्णा नरा राजंस तेजॊयुक्ता महाबलाः
     सत्रियश चॊत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः
 35 नीलॊत्परतरं शवेतं शवेताद धैरण्यकं परम
     वर्षम ऐरावतं नाम ततः शृङ्गवतः परम
 36 धनुःसंस्थे महाराज दवे वर्षे दक्षिणॊत्तरे
     इला वृतं मध्यमं तु पञ्चवर्षाणि चैव ह
 37 उत्तरॊत्तरम एतेभ्यॊ वर्षम उद्रिच्यते गुणैः
     आयुष परमाणम आरॊग्यं धर्मतः कामतॊ ऽरथतः
 38 समन्वितानि भूतानि तेषु वर्षेषु भारत
     एवम एषा महाराज पर्वतैः पृथिवी चिता
 39 हेमकूटस तु सुमहान कैलासॊ नाम पर्वतः
     यत्र वैश्रवणॊ राजा गुह्यकैः सह मॊदते
 40 अस्त्य उत्तरेण कैलासं मैनाकं पर्वतं परति
     हिरण्यशृङ्गः सुमहान दिव्यॊ मणिमयॊ गिरिः
 41 तस्य पार्श्वे महद दिव्यं शुभं काञ्चनवालुकम
     रम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः
     दृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः
 42 यूपा मणिमयास तत्र चित्याश चापि हिरण्मयाः
     तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षॊ महायशाः
 43 सृष्ट्वा भूतपतिर यत्र सर्वलॊकान सनातनः
     उपास्यते तिग्मतेजा वृतॊ भूतैः समागतैः
     नरनारायणौ बरह्मा मनुः सथाणुश च पञ्चमः
 44 तत्र तरिपथगा देवी परथमं तु परतिष्ठिता
     बरह्मलॊकाद अपक्रान्ता सप्तधा परतिपद्यते
 45 वस्व ओक सारा नलिनी पावना च सरस्वती
     जम्बूनदी च सीता च गङ्गा सिन्धुश च सप्तमी
 46 अचिन्त्या दिव्यसंकल्पा परभॊर एषैव संविधिः
     उपासते यत्र सत्रं सहस्रयुगपर्यये
 47 दृश्यादृश्या च भवति तत्र तत्र सरस्वती
     एता दिव्याः सप्त गङ्गास तरिषु लॊकेषु विश्रुताः
 48 रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
     सर्पा नागाश च निषधे गॊकर्णे च तपॊधनाः
 49 देवासुराणां च गृहं शवेतः पर्वत उच्यते
     गन्धर्वा निषधे शैले नीले बरह्मर्षयॊ नृप
     शृङ्गवांस तु महाराज पितॄणां परतिसंचरः
 50 इत्य एतानि महाराज सप्त वर्षाणि भागशः
     भूतान्य उपनिविष्टानि गतिमन्ति धरुवाणि च
 51 तेषाम ऋद्धिर बहुविधा दृश्यते दैवमानुषी
     अशक्या परिसंख्यातुं शरद्धेया तु बुभूषता
 52 यां तु पृच्छसि मा राजन दिव्याम एतां शशाकृतिम
     पार्श्वे शशस्य दवे वर्षे उभये दक्षिणॊत्तरे
     कर्णौ तु नागद्वीपं च कश्यप दवीपम एव च
 53 ताम्रवर्णः शिरॊ राजञ शरीमान मलयपर्वतः
     एतद दवितीयं दवीपस्य दृश्यते शशसंस्थितम
  1 [dhṛ]
      ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya
      yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe
      tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam
  2 [v]
      evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt
      prāg āyatā mahārāja ṣaḍ ete ratnaparvatāḥ
      avagāḍhā hy ubhayataḥ samudrau pūrvapaścimau
  3 himavān hemakūṭaś ca niṣadhaś ca nagottamaḥ
      nīlaś ca vaiḍūryamayaḥ śvetaś ca rajataprabhaḥ
      sarvadhātuvinaddhaś ca śṛṅgavān nāma parvataḥ
  4 ete vai parvatā rājan siddhacāraṇasevitāḥ
      teṣām antaraviṣkambho yojanāni sahasraśaḥ
  5 tatra puṇyā janapadās tāni varṣāṇi bhārata
      vasanti teṣu sattvāni nānā jātīni sarvaśaḥ
  6 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param
      hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate
  7 dakṣiṇena tu nīlasya niṣadhasyottareṇa ca
      prāg āyato mahārāja mālyavān nāma parvataḥ
  8 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ
      parimaṇḍalas tayor madhye meruḥ kanakaparvataḥ
  9 ādityataruṇābhāso vidhūma iva pāvakaḥ
      yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ
  10 uccaiś ca caturāśītir yojanānāṃ mahīpate
     ūrdhvam antaś ca tiryak ca lokān āvṛtya tiṣṭhati
 11 tasya pārśve tv ime dvīpāś catvāraḥ saṃsthitāḥ prabho
     bhadrāśvaḥ ketumālaś ca jambūdvīpaś ca bhārata
     uttarāś caiva kuravaḥ kṛtapuṇyapratiśrayāḥ
 12 vihagaḥ sumukho yatra suparṇasyātmajaḥ kila
     sa vai vicintayām āsa sauvarṇān prekṣya vāyasān
 13 merur uttamamadhyānām adhamānāṃ ca pakṣiṇām
     aviśeṣa karo yasmāt tasmād enaṃ tyajāmy aham
 14 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ
     candramāś ca sa nakṣatro vāyuś caiva pradakṣiṇam
 15 sa parvato mahārāja divyapuṣpaphalānvitaḥ
     bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ
 16 tatra devagaṇā rājan gandharvāsurarākṣasāḥ
     apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ
 17 tatra brahmā ca rudraś ca śakraś cāpi sureśvaraḥ
     sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ
 18 tumburur nāradaś caiva viśvāvasur hahāhuhūḥ
     abhigamyāmara śreṣṭhāḥ stavai stunvanti cābhibho
 19 saptarṣayo mahātmānaḥ kaśyapaś ca prajāpatiḥ
     tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi
 20 tasyaiva mūrdhany uśanāḥ kāvyo daityair mahīpate
     tasya hīmāni ratnāni tasyeme ratnaparvatāḥ
 21 tasmāt kubero bhagavāṃś caturthaṃ bhāgam aśnute
     tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati
 22 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam
     karṇikāravanaṃ ramyaṃ śilā jālasamudgatam
 23 tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ
     umā sahāyo bhagavān ramate bhūtabhāvanaḥ
 24 karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm
     tribhir netraiḥ kṛtoddyotas tribhiḥ sūryair ivoditaiḥ
 25 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ
     paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ
 26 tasya śailasya śikharāt kṣīradhārā nareśvara
     triṃśad bāhuparigrāhyā bhīma nirghata nisvanā
 27 puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā
     pataty ajasra vegena hrade cāndramase śubhe
     tayā hy utpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ
 28 tāṃ dhārayām āsa purā durdharāṃ parvatair api
     śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ
 29 meros tu paścime pārśve ketumālo mahīpate
     jambū ṣaṇḍaś ca tatraiva sumahān nandanopamaḥ
 30 āyur daśasahasrāṇi varṣāṇāṃ tatra bhārata
     suvarṇavarṇāś ca narāḥ striyaś cāpsarasopamāḥ
 31 anāmayā vītaśokā nityaṃ muditamānasāḥ
     jāyante mānavās tatra niṣṭapta kanakaprabhāḥ
 32 gandhamādana śṛṅgeṣu kuberaḥ saha rākṣasaiḥ
     saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ
 33 gandhamādana pādeṣu pareṣv aparagaṇḍikāḥ
     ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ
 34 tatra kṛṣṇā narā rājaṃs tejoyuktā mahābalāḥ
     striyaś cotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ
 35 nīlotparataraṃ śvetaṃ śvetād dhairaṇyakaṃ param
     varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param
 36 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare
     ilā vṛtaṃ madhyamaṃ tu pañcavarṣāṇi caiva ha
 37 uttarottaram etebhyo varṣam udricyate guṇaiḥ
     āyuṣ pramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ
 38 samanvitāni bhūtāni teṣu varṣeṣu bhārata
     evam eṣā mahārāja parvataiḥ pṛthivī citā
 39 hemakūṭas tu sumahān kailāso nāma parvataḥ
     yatra vaiśravaṇo rājā guhyakaiḥ saha modate
 40 asty uttareṇa kailāsaṃ mainākaṃ parvataṃ prati
     hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ
 41 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam
     ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
     dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
 42 yūpā maṇimayās tatra cityāś cāpi hiraṇmayāḥ
     tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ
 43 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ
     upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ
     naranārāyaṇau brahmā manuḥ sthāṇuś ca pañcamaḥ
 44 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā
     brahmalokād apakrāntā saptadhā pratipadyate
 45 vasv oka sārā nalinī pāvanā ca sarasvatī
     jambūnadī ca sītā ca gaṅgā sindhuś ca saptamī
 46 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ
     upāsate yatra satraṃ sahasrayugaparyaye
 47 dṛśyādṛśyā ca bhavati tatra tatra sarasvatī
     etā divyāḥ sapta gaṅgās triṣu lokeṣu viśrutāḥ
 48 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ
     sarpā nāgāś ca niṣadhe gokarṇe ca tapodhanāḥ
 49 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate
     gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa
     śṛṅgavāṃs tu mahārāja pitṝṇāṃ pratisaṃcaraḥ
 50 ity etāni mahārāja sapta varṣāṇi bhāgaśaḥ
     bhūtāny upaniviṣṭāni gatimanti dhruvāṇi ca
 51 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī
     aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā
 52 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim
     pārśve śaśasya dve varṣe ubhaye dakṣiṇottare
     karṇau tu nāgadvīpaṃ ca kaśyapa dvīpam eva ca
 53 tāmravarṇaḥ śiro rājañ śrīmān malayaparvataḥ
     etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam


Next: Chapter 8