Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 6

  1 [धृ]
      नदीनां पर्वतानां च नामधेयानि संजय
      तथा जनपदानां च ये चान्ये भूमिम आश्रिताः
  2 परमाणं च परमाणज्ञ पृथिव्या अपि सर्वशः
      निखिलेन समाचक्ष्व काननानि च संजय
  3 पञ्चेमानि महाराज महाभूतानि संग्रहात
      जगत सथितानि सर्वाणि समान्य आहुर मनीषिणः
  4 भूमिर आपस तथा वायुर अग्निर आकाशम एव च
      गुणॊत्तराणि सर्वाणि तेषां भूमिः परधानतः
  5 शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः
      भूमेर एते गुणाः परॊक्ता ऋषिभिस तत्त्ववेदिभिः
  6 चत्वारॊ ऽपसु गुणा राजन गन्धस तत्र न विद्यते
      शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः
      शब्दः सपर्शश च वायॊस तु आकाशे शब्द एव च
  7 एते पञ्च गुणा राजन महाभूतेषु पञ्चसु
      वर्तन्ते सर्वलॊकेषु येषु लॊकाः परतिष्ठिताः
  8 अन्यॊन्यं नाभिवर्तन्ते साम्यं भवति वै यदा
      यदा तु विषमीभावम आविशन्ति परस्परम
      तदा देहैर देहवन्तॊ वयतिरॊहन्ति नान्यथा
  9 आनुपूर्व्याद विनश्यन्ति जायन्ते चानुपूर्वशः
      सर्वाण्य अपरिमेयानि तद एषां रूपम ऐश्वरम
  10 तत्र तत्र हि दृश्यन्ते धातवः पाञ्च भौतिकाः
     तेषां मनुष्यास तर्केण परमाणानि परचक्षते
 11 अचिन्त्याः खलु ये भावा न तांस तर्केण साधयेत
     परकृतिभ्यः परं यत तु तद अचिन्त्यस्य लक्षणम
 12 सुदर्शनं परवक्ष्यामि दवीपं ते कुरुनन्दन
     परिमण्डलॊ महाराज दवीपॊ ऽसौ चक्रसंस्थितः
 13 नदी जलप्रतिच्छन्नः पर्वतैश चाभ्रसंनिभैः
     पुरैश च विविधाकारै रम्यैर जनपदैस तथा
 14 वृक्षैः पुष्पफलॊपेतैः संपन्नधनधान्यवान
     लावणेन समुद्रेण समन्तात परिवारितः
 15 यथा च पुरुषः पश्येद आदर्शे मुखम आत्मनः
     एवं सुदर्शन दवीपॊ दृश्यते चन्द्रमण्डले
 16 दविर अंशे पिप्पलस तत्र दविर अंशे च शशॊ महान
     सर्वौषधिसमावापैः सर्वतः परिवृंहितः
     आपस ततॊ ऽनया विज्ञेया एष संक्षेप उच्यते
  1 [dhṛ]
      nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya
      tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ
  2 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ
      nikhilena samācakṣva kānanāni ca saṃjaya
  3 pañcemāni mahārāja mahābhūtāni saṃgrahāt
      jagat sthitāni sarvāṇi samāny āhur manīṣiṇaḥ
  4 bhūmir āpas tathā vāyur agnir ākāśam eva ca
      guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ
  5 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
      bhūmer ete guṇāḥ proktā ṛṣibhis tattvavedibhiḥ
  6 catvāro 'psu guṇā rājan gandhas tatra na vidyate
      śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ
      śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca
  7 ete pañca guṇā rājan mahābhūteṣu pañcasu
      vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ
  8 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā
      yadā tu viṣamībhāvam āviśanti parasparam
      tadā dehair dehavanto vyatirohanti nānyathā
  9 ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ
      sarvāṇy aparimeyāni tad eṣāṃ rūpam aiśvaram
  10 tatra tatra hi dṛśyante dhātavaḥ pāñca bhautikāḥ
     teṣāṃ manuṣyās tarkeṇa pramāṇāni pracakṣate
 11 acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa sādhayet
     prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam
 12 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana
     parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ
 13 nadī jalapraticchannaḥ parvataiś cābhrasaṃnibhaiḥ
     puraiś ca vividhākārai ramyair janapadais tathā
 14 vṛkṣaiḥ puṣpaphalopetaiḥ saṃpannadhanadhānyavān
     lāvaṇena samudreṇa samantāt parivāritaḥ
 15 yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ
     evaṃ sudarśana dvīpo dṛśyate candramaṇḍale
 16 dvir aṃśe pippalas tatra dvir aṃśe ca śaśo mahān
     sarvauṣadhisamāvāpaiḥ sarvataḥ parivṛṃhitaḥ
     āpas tato 'nyā vijñeyā eṣa saṃkṣepa ucyate


Next: Chapter 7