Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 2

  1 [व]
      ततः पूर्वापरे संध्ये समीक्ष्य भगवान ऋषिः
      सर्ववेद विदां शरेष्ठॊ वयासः सत्यवती सुतः
  2 भविष्यति रणे घॊरे भरतानां पितामह
      परत्यक्षदर्शी भगवान भूतभव्य भविष्यवित
  3 वैचित्रवीर्यं राजानं स रहस्यं बरवीद इदम
      शॊचन्तम आर्तं धयायन्तं पुत्राणाम अनयं तदा
  4 [वय]
      राजन परीतकालास ते पुत्राश चान्ये च भूमिपाः
      ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम
  5 तेषु कालपरीतेषु विनश्यत्सु च भारत
      कालपर्यायम आज्ञाय मा सम शॊके मनः कृथाः
  6 यदि तव इच्छसि संग्रामे दरष्टुम एनं विशां पते
      चक्षुर ददानि ते हन्त युद्धम एतन निशामय
  7 [धृ]
      न रॊचये जञातिवधं दरष्टुं बरह्मर्षिसत्तम
      युद्धम एतत तव अशेषेण शृणुयां तव तेजसा
  8 [व]
      तस्मिन्न अनिच्छति दरष्टुं संग्रामं शरॊतुम इच्छति
      वराणाम ईश्वरॊ दाता संजयाय वरं ददौ
  9 एष ते संजयॊ राजन युद्धम एतद वदिष्यति
      एतस्य सर्वं संग्रामे न परॊक्षं भविष्यति
  10 चक्षुषा संजयॊ राजन दिव्येनैष समन्वितः
     कथयिष्यति ते युद्धं सर्वज्ञश च भविष्यति
 11 परकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा
     मनसा चिन्तितम अपि सर्वं वेत्स्यति संजयः
 12 नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते शरमः
     गावल्गणिर अयं जीवन युद्धाद अस्माद विमॊक्ष्यते
 13 अहं च कीर्तिम एतेषां कुरूणां भरतर्षभ
     पाण्डवानां च सर्वेषां परथयिष्यामि मां शुचः
 14 दिष्टम एतत पुरा चैव नात्र शॊचितुम अर्हसि
     न चैव शक्यं संयन्तुं यतॊ धर्मस ततॊ जयः
 15 [व]
     एवम उक्त्वा स भगवान कुरूणां परपितामहः
     पुनर एव महाबाहुं धृतराष्ट्रम उवाच ह
 16 इह युद्धे महाराज भविष्यति महान कषयः
     यथेमानि निमित्तानि भयायाद्यॊपलक्षये
 17 शयेना गृध्राश च काकाश च कङ्काश च सहिता बलैः
     संपतन्ति वनान्तेषु समवायांश च कुर्वते
 18 अत्युग्रं च परपश्यन्ति युद्धम आनन्दिनॊ दविजाः
     करव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम
 19 खटा खटेति वाशन्तॊ भैरवं भयवेदिनः
     कह्वाः परयान्ति मध्येन दक्षिणाम अभितॊ दिशम
 20 उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत
     उदयास्तमने सूर्यं कबन्धैः परिवारितम
 21 शवेतलॊहित पर्यन्ताः कृष्ण गरीवाः स विद्युतः
     तरिवर्णाः परिघाः संधौ भानुम आवारयन्त्य उत
 22 जवलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम
     अहॊरात्रं मया दृष्टं तत कषयाय भविष्यति
 23 अलक्ष्यः परभया हीनः पौर्णमासीं च कार्त्तिकीम
     चन्द्रॊ ऽभूद अग्निवर्णश च समवर्णे नभस्तले
 24 सवप्स्यन्ति निहता वीरा भूमिम आवृत्य पार्थिवाः
     राजानॊ राजपुत्राश च शूराः परिघबाहवः
 25 अन्तरिक्षे वराहस्य वृषदंशस्य चॊभयॊः
     परणादं युध्यतॊ रात्रौ रौद्रं नित्यं परलक्षये
 26 देवता परतिमाश चापि कम्पन्ति च हसन्ति च
     वमन्ति रुधिरं चास्यैः सविद्यन्ति परपतन्ति च
 27 अनाहता दुन्दुभयः परणदन्ति विशां पते
     अयुक्ताश च परवर्तन्ते कषत्रियाणां महारथाः
 28 कॊकिलाः शतपत्राश च चाषा भासाः शुकास तथा
     सारसाश च मयूराश च वाचॊ मुञ्चन्ति दारुणाः
 29 गृहीतशस्त्राभरणा वर्मिणॊ वाजिपृष्ठगाः
     अरुणॊदयेषु दृश्यन्ते शतशः शलभ वरजाः
 30 उभे संध्ये परकाशेते दिशां दाहसमन्विते
     आसीद रुधिरवर्षं च अस्थि वर्षं च भारत
 31 या चैषा विश्रुता राजंस तरैलॊक्ये साधु संमता
     अरुन्धती तयाप्य एष वसिष्ठः पृष्ठतः कृतः
 32 रॊहिणीं पीडयन्न एष सथितॊ राजञ शनैश्चरः
     वयावृत्तं लक्ष्म सॊमस्य भविष्यति महद भयम
 33 अनभ्रे च महाघॊरं सतनितं शरूयते ऽनिशम
     वाहनानां च रुदतां परपतन्त्य अश्रुबिन्दवः
  1 [v]
      tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ
      sarvaveda vidāṃ śreṣṭho vyāsaḥ satyavatī sutaḥ
  2 bhaviṣyati raṇe ghore bharatānāṃ pitāmaha
      pratyakṣadarśī bhagavān bhūtabhavya bhaviṣyavit
  3 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam
      śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā
  4 [vy]
      rājan parītakālās te putrāś cānye ca bhūmipāḥ
      te haniṣyanti saṃgrāme samāsādyetaretaram
  5 teṣu kālaparīteṣu vinaśyatsu ca bhārata
      kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ
  6 yadi tv icchasi saṃgrāme draṣṭum enaṃ viśāṃ pate
      cakṣur dadāni te hanta yuddham etan niśāmaya
  7 [dhṛ]
      na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama
      yuddham etat tv aśeṣeṇa śṛṇuyāṃ tava tejasā
  8 [v]
      tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati
      varāṇām īśvaro dātā saṃjayāya varaṃ dadau
  9 eṣa te saṃjayo rājan yuddham etad vadiṣyati
      etasya sarvaṃ saṃgrāme na parokṣaṃ bhaviṣyati
  10 cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ
     kathayiṣyati te yuddhaṃ sarvajñaś ca bhaviṣyati
 11 prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā
     manasā cintitam api sarvaṃ vetsyati saṃjayaḥ
 12 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ
     gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate
 13 ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha
     pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi māṃ śucaḥ
 14 diṣṭam etat purā caiva nātra śocitum arhasi
     na caiva śakyaṃ saṃyantuṃ yato dharmas tato jayaḥ
 15 [v]
     evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ
     punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha
 16 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ
     yathemāni nimittāni bhayāyādyopalakṣaye
 17 śyenā gṛdhrāś ca kākāś ca kaṅkāś ca sahitā balaiḥ
     saṃpatanti vanānteṣu samavāyāṃś ca kurvate
 18 atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ
     kravyādā bhakṣayiṣyanti māṃsāni gajavājinām
 19 khaṭā khaṭeti vāśanto bhairavaṃ bhayavedinaḥ
     kahvāḥ prayānti madhyena dakṣiṇām abhito diśam
 20 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata
     udayāstamane sūryaṃ kabandhaiḥ parivāritam
 21 śvetalohita paryantāḥ kṛṣṇa grīvāḥ sa vidyutaḥ
     trivarṇāḥ parighāḥ saṃdhau bhānum āvārayanty uta
 22 jvalitārkendu nakṣatraṃ nirviśeṣa dinakṣapam
     ahorātraṃ mayā dṛṣṭaṃ tat kṣayāya bhaviṣyati
 23 alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm
     candro 'bhūd agnivarṇaś ca samavarṇe nabhastale
 24 svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ
     rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ
 25 antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ
     praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye
 26 devatā pratimāś cāpi kampanti ca hasanti ca
     vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca
 27 anāhatā dundubhayaḥ praṇadanti viśāṃ pate
     ayuktāś ca pravartante kṣatriyāṇāṃ mahārathāḥ
 28 kokilāḥ śatapatrāś ca cāṣā bhāsāḥ śukās tathā
     sārasāś ca mayūrāś ca vāco muñcanti dāruṇāḥ
 29 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ
     aruṇodayeṣu dṛśyante śataśaḥ śalabha vrajāḥ
 30 ubhe saṃdhye prakāśete diśāṃ dāhasamanvite
     āsīd rudhiravarṣaṃ ca asthi varṣaṃ ca bhārata
 31 yā caiṣā viśrutā rājaṃs trailokye sādhu saṃmatā
     arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ
 32 rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ
     vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam
 33 anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam
     vāhanānāṃ ca rudatāṃ prapatanty aśrubindavaḥ


Next: Chapter 3