Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 181

  1 भीष्म उवाच
      आत्मनस तु ततः सूतॊ हयानां च विशां पते
      मम चापनयाम आस शल्यान कुशलसंमतः
  2 सनातॊपवृत्तैस तुरगैर लब्धतॊयैर अविह्वलैः
      परभात उदिते सूर्ये ततॊ युद्धम अवर्तत
  3 दृष्ट्वा मां तूर्णम आयान्तं दंशितं सयन्दने सथितम
      अकरॊद रथम अत्यर्थं रामः सज्जं परतापवान
  4 ततॊ ऽहं रामम आयान्तं दृष्ट्वा समरकाङ्क्षिणम
      धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात
  5 अभिवाद्य तथैवाहं रथम आरुह्य भारत
      युयुत्सुर जामदग्न्यस्य परमुखे वीतभीः सथितः
  6 ततॊ मां शरवर्षेण महता समवाकिरत
      अहं च शरवर्षेण वर्षन्तं समवाकिरम
  7 संक्रुद्धॊ जामदग्न्यस तु पुनर एव पतत्रिणः
      परेषयाम आस मे राजन दीप्तास्यान उरगान इव
  8 तान अहं निशितैर भल्लैः शतशॊ ऽथ सहस्रशः
      अच्छिदं सहसा राजन्न अन्तरिक्षे पुनः पुनः
  9 ततस तव अस्त्राणि दिव्यानि जामदग्न्यः परतापवान
      मयि परचॊदयाम आस तान्य अहं परत्यषेधयम
  10 अस्त्रैर एव महाबाहॊ चिकीर्षन्न अधिकां करियाम
     ततॊ दिवि महान नादः परादुरासीत समन्ततः
 11 ततॊ ऽहम अस्त्रं वायव्यं जामदग्न्ये परयुक्तवान
     पत्याजघ्ने च तद रामॊ गुह्यकास्त्रेण भारत
 12 ततॊ ऽसत्रम अहम आग्नेयम अनुमन्त्र्य परयुक्तवान
     वारुणेनैव रामस तद वारयाम आस मे विभुः
 13 एवम अस्त्राणि दिव्यानि रामस्याहम अवारयम
     रामश च मम तेजस्वी दिव्यास्त्रविद अरिंदमः
 14 ततॊ मां सव्यतॊ राजन रामः कुर्वन दविजॊत्तमः
     उरस्य अविध्यत संक्रुद्धॊ जामदग्न्यॊ महाबलः
 15 ततॊ ऽहं भरतश्रेष्ठ संन्यषीदं रथॊत्तमे
     अथ मां कश्मलाविष्टं सूतस तूर्णम अपावहत
     गॊरुतं भरतश्रेष्ठ रामबाणप्रपीडितम
 16 ततॊ माम अपयातं वै भृशं विद्धम अचेतसम
     रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा परचुक्रुशुः
     अकृतव्रणप्रभृतयः काशिकन्या च भारत
 17 ततस तु लब्धसंज्ञॊ ऽहं जञात्वा सूतम अथाब्रुवम
     याहि सूत यतॊ रामः सज्जॊ ऽहं गतवेदनः
 18 ततॊ माम अवहत सूतॊ हयैः परमशॊभितैः
     नृत्यद्भिर इव कौरव्य मारुतप्रतिमैर गतौ
 19 ततॊ ऽहं रामम आसाद्य बाणजालेन कौरव
     अवाकिरं सुसंरब्धः संरब्धं विजिगीषया
 20 तान आपतत एवासौ रामॊ बाणान अजिह्मगान
     बाणैर एवाच्छिनत तूर्णम एकैकं तरिभिर आहवे
 21 ततस ते मृदिताः सर्वे मम बाणाः सुसंशिताः
     रामबाणैर दविधा छिन्नाः शतशॊ ऽथ महाहवे
 22 ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम
     असृजं जामदग्न्याय रामायाहं जिघांसया
 23 तेन तव अभिहतॊ गाढं बाणच्छेदवशं गतः
     मुमॊह सहसा रामॊ भूमौ च निपपात ह
 24 ततॊ हाहाकृतं सर्वं रामे भूतलम आश्रिते
     जगद भारत संविग्नं यथार्कपतने ऽभवत
 25 तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः
     तपॊधनास ते सहसा काश्या च भृगुनन्दनम
 26 त एनं संपरिष्वज्य शनैर आश्वासयंस तदा
     पाणिभिर जलशीतैश च जयाशीर्भिश च कौरव
 27 ततः स विह्वलॊ वाक्यं राम उत्थाय माब्रवीत
     तिष्ठ भीष्म हतॊ ऽसीति बाणं संधाय कार्मुके
 28 स मुक्तॊ नयपतत तूर्णं पार्श्वे सव्ये महाहवे
     येनाहं भृशसंविग्नॊ वयाघूर्णित इव दरुमः
 29 हत्वा हयांस ततॊ राजञ शीघ्रास्त्रेण महाहवे
     अवाकिरन मां विश्रब्धॊ बाणैस तैर लॊमवाहिभिः
 30 ततॊ ऽहम अपि शीघ्रास्त्रं समरे ऽपरतिवारणम
     अवासृजं महाबाहॊ ते ऽनतराधिष्ठिताः शराः
     रामस्य मम चैवाशु वयॊमावृत्य समन्ततः
 31 न सम सूर्यः परतपति शरजालसमावृतः
     मातरिश्वान्तरे तस्मिन मेघरुद्ध इवानदत
 32 ततॊ वायॊः परकम्पाच च सूर्यस्य च मरीचिभिः
     अभितापात सवभावाच च पावकः समजायत
 33 ते शराः सवसमुत्थेन परदीप्ताश चित्रभानुना
     भूमौ सर्वे तदा राजन भस्मभूताः परपेदिरे
 34 तदा शतसहस्राणि परयुतान्य अर्बुदानि च
     अयुतान्य अथ खर्वाणि निखर्वाणि च कौरव
     रामः शराणां संक्रुद्धॊ मयि तूर्णम अपातयत
 35 ततॊ ऽहं तान अपि रणे शरैर आशीविषॊपमैः
     संछिद्य भूमौ नृपते ऽपातयं पन्नगान इव
 36 एवं तद अभवद युद्धं तदा भरतसत्तम
     संध्याकाले वयतीते तु वयपायात स च मे गुरुः
  1 bhīṣma uvāca
      ātmanas tu tataḥ sūto hayānāṃ ca viśāṃ pate
      mama cāpanayām āsa śalyān kuśalasaṃmataḥ
  2 snātopavṛttais turagair labdhatoyair avihvalaiḥ
      prabhāta udite sūrye tato yuddham avartata
  3 dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam
      akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān
  4 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam
      dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt
  5 abhivādya tathaivāhaṃ ratham āruhya bhārata
      yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ
  6 tato māṃ śaravarṣeṇa mahatā samavākirat
      ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram
  7 saṃkruddho jāmadagnyas tu punar eva patatriṇaḥ
      preṣayām āsa me rājan dīptāsyān uragān iva
  8 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ
      acchidaṃ sahasā rājann antarikṣe punaḥ punaḥ
  9 tatas tv astrāṇi divyāni jāmadagnyaḥ pratāpavān
      mayi pracodayām āsa tāny ahaṃ pratyaṣedhayam
  10 astrair eva mahābāho cikīrṣann adhikāṃ kriyām
     tato divi mahān nādaḥ prādurāsīt samantataḥ
 11 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān
     patyājaghne ca tad rāmo guhyakāstreṇa bhārata
 12 tato 'stram aham āgneyam anumantrya prayuktavān
     vāruṇenaiva rāmas tad vārayām āsa me vibhuḥ
 13 evam astrāṇi divyāni rāmasyāham avārayam
     rāmaś ca mama tejasvī divyāstravid ariṃdamaḥ
 14 tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ
     urasy avidhyat saṃkruddho jāmadagnyo mahābalaḥ
 15 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame
     atha māṃ kaśmalāviṣṭaṃ sūtas tūrṇam apāvahat
     gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam
 16 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam
     rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ
     akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata
 17 tatas tu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam
     yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ
 18 tato mām avahat sūto hayaiḥ paramaśobhitaiḥ
     nṛtyadbhir iva kauravya mārutapratimair gatau
 19 tato 'haṃ rāmam āsādya bāṇajālena kaurava
     avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā
 20 tān āpatata evāsau rāmo bāṇān ajihmagān
     bāṇair evācchinat tūrṇam ekaikaṃ tribhir āhave
 21 tatas te mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ
     rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave
 22 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam
     asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā
 23 tena tv abhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ
     mumoha sahasā rāmo bhūmau ca nipapāta ha
 24 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite
     jagad bhārata saṃvignaṃ yathārkapatane 'bhavat
 25 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ
     tapodhanās te sahasā kāśyā ca bhṛgunandanam
 26 ta enaṃ saṃpariṣvajya śanair āśvāsayaṃs tadā
     pāṇibhir jalaśītaiś ca jayāśīrbhiś ca kaurava
 27 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt
     tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke
 28 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave
     yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ
 29 hatvā hayāṃs tato rājañ śīghrāstreṇa mahāhave
     avākiran māṃ viśrabdho bāṇais tair lomavāhibhiḥ
 30 tato 'ham api śīghrāstraṃ samare 'prativāraṇam
     avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ
     rāmasya mama caivāśu vyomāvṛtya samantataḥ
 31 na sma sūryaḥ pratapati śarajālasamāvṛtaḥ
     mātariśvāntare tasmin megharuddha ivānadat
 32 tato vāyoḥ prakampāc ca sūryasya ca marīcibhiḥ
     abhitāpāt svabhāvāc ca pāvakaḥ samajāyata
 33 te śarāḥ svasamutthena pradīptāś citrabhānunā
     bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire
 34 tadā śatasahasrāṇi prayutāny arbudāni ca
     ayutāny atha kharvāṇi nikharvāṇi ca kaurava
     rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat
 35 tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ
     saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva
 36 evaṃ tad abhavad yuddhaṃ tadā bharatasattama
     saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ


Next: Chapter 182